ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                    3 Sammodamanajatakam
     sammodamanati idam sattha kapilavatthum upanissaya nigrodharame
viharanto natakakalaham arabbha kathesi.
     So kunalajatake avibhavissati. Tada pana sattha natake
amantetva maharajano natakanam annamannam viggaho nama
na yutto tiracchanagatapi hi pubbe samaggakale paccamitte
abhibhavitva sotthimpatta yada vivadamapanna tada mahavinasam
pattati vatva natirajakulehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
vattakayoniyam nibbattitva anekavattakasahassaparivaro aranne vasati.
Tada eko vattakaluddako tesam vasanatthanam gantva vattakavassitam
katva tesam sannipatitabhavam natva tesam upari jalam khipitva pariyantesu
maddanto sabbe ekato katva pacchim puretva gharam gantva te
vikkinitva tena mulena jivitam kappesi. Athekadivasam bodhisatto
te vattake aha ayam sakuniko amhakam natake vinasam papesi
aham ekam upayam janami yenesa amhe ganhitum na sakkhissati
itodani patthaya etena amhakam upari jale khittamatte ekeka
ekekasmim jalakkhike sisam thapetva jalam ukkhipitva icchitatthanam
Haritva ekasmim kantakagumbe parikkhipatha evam sante hetthabhagena
tena thanena palayissamati. Te sabbe sadhuti patissunimsu.
Dutiyadivase upari jale khitte bodhisattena vuttanayeneva jalam
ukkhipitva ekasmim kantakagumbe khipitva sayam hetthabhagena tato
tato palayimsu. Sakunikassa gumbato jalam mocentassa mocentasseva
vikalo jato. So tucchahatthova agamasi. Punadivasato patthayapi
te vattaka tatheva karonti. Sopi yava suriyassatthangamana jalameva
mocento kanci alabhitva tucchahatthova geham gacchati. Athassa
bhariya kujjhitva tvam divase divase tucchahattho agacchasi annampi
te bahi positabbatthanam atthi manneti aha. Sakuniko bhadde
mama annam positabbatthanam natthi apica kho pana te vattaka
samagga hutva vicaranti maya khittamattam jalam adaya kantakagumbe
khipitva gacchanti na kho panete sabbakalameva sammodamana
viharissanti tvam ma cintayi yada te vivadamapajjissanti tada
te sabbeva adaya tava mukham hasamano agamissamiti vatva
bhariyaya imam gathamaha
          sammodamana gacchanti     jalamadaya pakkhino
          yada te vivadissanti      tada ehinti me vasanti.
     Tattha yada te vivadissantiti yasmim kale te vattaka
nanaladdhika nanagaha hutva vivadissanti kalaham karissantiti attho.
Tada ehinti me vasanti tasmim kale sabbepi te mama vasam
Agamissanti athaham te gahetva tava mukham hasayanto agamissamiti
bhariyam samassaseti.
     Katipahaccayena eko vattako gocarabhumim otaranto
asallakkhetva annassa sisam akkami. Itaro ko mam sisam akkamiti
kujjhi aham asallakkhetva akkamim ma kujjhiti vuttepi kujjhiyeva.
Te punappunam kathenta tvameva manne jalam ukkhipasiti
annamannam vivadam karimsu. Tesu vivadantesu bodhisatto cintesi
vivadassa sotthibhavo nama natthi idaneva te jalam na
ukkhipissanti tato mahavinasam papunissanti sakuniko okasam
labhissati maya imasmim thane na sakka vasitunti. So attano
parisam adaya annattha gato. Sakunikopi kho katipahaccayena
agantva vattakavassitam vasitva tesam sannipatitanam upari jalam
khipi. Atheko vattako tuyham kira jalam ukkhipantasseva
matthakalomani patitani idani ukkhipati aha. Aparo tuyham
kira jalam ukkhipantasseva dvisu pakkhesu pattani patitani idani
ukkhipati aha. Iti tesam tvam ukkhipa tvam ukkhipati vadantanamyeva
sakuniko jalam sankhipitva sabbeva te ekato katva pacchim
puretva bhariyam hasamano geham agamasi.
     Sattha evam maharajano natakanam kalaho nama na yutto
kalaho hi vinasamulameva hotiti imam dhammadesanam aharitva anusandhim
Ghatetva jatakam samodhanesi tada apanditavattako devadatto
ahosi panditavattako pana ahamevati.
                  Sammodamanajatakam tatiyam.
                   ----------------



             The Pali Atthakatha in Roman Book 35 page 311-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6405&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6405&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=225              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]