ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       8 Bakajātakaṃ
     nāccantaṃ nikatippaññoti idaṃ satthā jetavane viharanto cīvaravaḍḍhakaṃ
bhikkhuṃ ārabbha kathesi.
     Eko kira jetavanavāsiko bhikkhu yaṅkiñci cīvare kattabbaṃ
chedanaghaṭanavicāraṇasibbanādikaṃ kammaṃ tattha sukusalo so tāya
kusalatāya cīvaraṃ vaḍḍheti tasmā cīvaravaḍḍhakotveva paññāyittha.
Kiṃ panesa karotīti. Jiṇṇapilotikāya hatthakammaṃ dassetvā
suphusitaṃ manāpaṃ cīvaraṃ katvā rajanapariyosāne piṭṭhodakena rajitvā
saṅkhena ghaṭetvā ujjalaṃ manuññaṃ katvā nikkhipati. Cīvarakammaṃ
kātuṃ ajānantā bhikkhū ahate sāṭake gahetvā tassa santikaṃ gantvā
mayaṃ cīvaraṃ kātuṃ na jānāma cīvaraṃ no katvā dethāti vadanti.
So cīvaraṃ āvuso kayiramānaṃ cirena niṭṭhāti mayā kataṃ cīvarameva
atthi ime sāṭake ṭhapetvā taṃ gaṇhitvā gacchathāti nīharitvā
dasseti. Te tassa vaṇṇasampattiṃyeva disvā antaraṃ ajānantā
thiranti saññāya ahatasāṭake cīvaravaḍḍhakassa datvā taṃ gaṇhitvā
gacchanti. Taṃ tehi thokaṃ kiliṭṭhakāle uṇhodakena dhoviyamānaṃ
attano pakatiṃ dasseti. Tattha tattha jiṇṇaṭṭhānaṃ paññāyati.
Te vippaṭisārino honti. Evaṃ āgatāgate pilotikāhi vañcento
so bhikkhu sabbattha pākaṭo jāto. Yathā cesa jetavane tathā
aññatarasmiṃ gāmakepi eko cīvaravaḍḍhako lokaṃ vañceti. Tassa
Sambhattā bhikkhū bhante jetavane kira eko cīvaravaḍḍhako evaṃ lokaṃ
vañcetīti ārocayiṃsu. Athassa etahosi handāhaṃ taṃ nagaravāsikaṃ
vañcemīti pilotikaṃ cīvaraṃ atimanāpaṃ katvā surattaṃ rajitvā taṃ pārupitvā
jetavanaṃ agamāsi. Itaro taṃ disvāva lobhaṃ uppādetvā
bhante idaṃ cīvaraṃ tumhehi katanti pucchi. Āma āvusoti.
Bhante imaṃ cīvaraṃ mayhaṃ detha tumhe aññaṃ labhissathāti. Āvuso
mayaṃ gāmavāsikā dullabhapaccayā imāhaṃ tuyhaṃ datvā attanā kiṃ
pārupissāmīti. Bhante mama santike ahatasāṭakā atthi te
gahetvā tumhākaṃ cīvaraṃ karothāti. Āvuso mayā ettha hatthakammaṃ
dassitaṃ tayi pana evaṃ vadante kiṃ sakkā kātuṃ gaṇhatha nanti
tassa pilotikacīvaraṃ datvā ahatasāṭake ādāya taṃ vañcetvā
pakkāmi. Jetavanavāsikopi taṃ cīvaraṃ pārupitvā katipāhaccayena
uṇhodakena dhovanto jiṇṇapilotikabhāvaṃ disvā lajjito.
Gāmavāsinā cīvaravaḍḍhakena kira jetavanavāsiko vañcitoti tassa
vañcitabhāvo saṅghamajjhe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ
taṃ kathaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchi. Te tamatthaṃ ārocayiṃsu.
Satthā na bhikkhave jetavanavāsī cīvaravaḍḍhako idāneva aññe
vañceti pubbepi vañcesiyeva gāmavāsikenāpi na idāneva esa
jetavanavāsiko cīvaravaḍḍhako vañcito pubbepi vañcitoyevāti vatvā
atītaṃ āhari.
     Atīte ekasmiṃ araññāyatane bodhisatto aññataraṃ padumasaraṃ
nissāya ṭhite rukkhe rukkhadevatā hutvā nibbatti. Tadā aññatarasmiṃ
nātimahante sare nidāghasamaye udakaṃ mandaṃ ahosi bahū cettha
macchā honti. Atheko bako macche disvā ekenupāyeneva
ime macche vañcetvā khādissāmīti gantvā udakapariyante
cintento nisīdi. Atha naṃ macchā disvā kiṃ ayya cintento
nisinnosīti pucchiṃsu. Tumhākaṃ cintento nisinnomhīti.
Amhākaṃ cintesi ayyāti. Imasmiṃ sare udakaṃ parittaṃ gocaro
ca mando nidāgho ca mahanto idānime macchā kinnāma
karissantīti tumhākaṃ cintento nisinnomhīti. Atha kiṃ karoma
ayyāti. Sace mayhaṃ vacanaṃ kareyyātha ahaṃ vo ekekaṃ mukhatuṇḍakena
gahetvā ekaṃ pañcavaṇṇapadumasañchannaṃ mahāsaraṃ netvā vissajjeyyanti.
Ayya paṭhamakappato paṭṭhāya macchānaṃ cintanabako nāma natthi tvaṃ
amhesu ekekaṃ khāditukāmosa na mayaṃ tuyhaṃ saddahāmāti.
Nāhaṃ khādissāmi sace pana sarassa atthibhāvaṃ mayhaṃ na saddahatha
ekaṃ macchaṃ mayā saddhiṃ saraṃ passituṃ pesethāti āha.
Macchā tassa saddahitvā ayaṃ jalepi thalepi samatthoti ekaṃ
kāḷamahāmacchaṃ adaṃsu imaṃ gahetvā gacchathāti. So taṃ gahetvā
netvā sare vissajjetvā sabbaṃ saraṃ dassetvā puna ānetvā
tesaṃ macchānaṃ santike vissajjesi. So tesaṃ macchānaṃ sarassa
sampattiṃ vaṇṇesi. Te tassa kathaṃ sutvā gantukāmā hutvā
Sādhu ayya amhe gaṇhitvā gacchāhīti āhaṃsu. Bako paṭhamaṃ taṃ
kāḷamahāmacchameva gahetvā saratīraṃ netvā saraṃ dassetvā saratīre
jātavaruṇarukkhe nilīyitvā taṃ viṭapantare pakkhipitvā tuṇḍena
vijjhanto jīvitakkhayaṃ pāpetvā maṃsaṃ khāditvā kaṇṭake rukkhamūle
pātetvā puna gantvā vissaṭṭho me so maccho añño
āgacchatūti etenupāyena ekekaṃ gahetvā sabbe macche khāditvā
puna āgato ekaṃ macchaṃpi nāddasa. Eko panettha kakkaṭako
avasiṭṭho. Bako tampi khāditukāmo hutvā bho kakkaṭaka mayā
sabbe te macchā netvā padumasañchanne mahāsare vissajjitā
ehi tampi nessāmīti. Maṃ gahetvā gacchanto kathaṃ gaṇhissasīti.
Ḍaṃsitvā gaṇhissāmīti. Tvaṃ evaṃ gahetvā gacchanto maṃ pātessasi
nāhaṃ tayā saddhiṃ gamissāmīti. Mā bhāyi ahaṃ taṃ sugahitaṃ gahetvā
gamissāmīti. Kakkaṭako cintesi imassa macche gahetvā sare
vissajjanannāma natthi sace pana maṃ sare vissajjessati iccetaṃ
kusalaṃ no ce vissajjessati gīvamassa chinditvā jīvitaṃ harissāmīti.
Atha naṃ evamāha samma baka na kho maṃ sugahitaṃ gahetuṃ sakkhissasi
amhākampana gahaṇaṃ sugahaṇaṃ sacāhaṃ aḷena tava gīvaṃ gahetuṃ labhissāmi
tava gīvaṃ sugahitaṃ katvā tayā saddhiṃ gamissāmīti. So taṃ vañcetukāmo
esa manti ajānanto sādhūti sampaṭicchi. Kakkaṭako attano
aḷehi kammārasaṇḍāsena viya tassa gīvaṃ sugahitaṃ katvā idāni
gacchāhīti āha. So taṃ netvā saraṃ dassetvā varuṇarukkhābhimukho
Pāyāsi. Kakkaṭako āha mātula ayaṃ saro etto tvaṃ pana
ito nesīti. Bako piyamātulo ahaṃ na bhaginiputtosi vata me
tvanti vatvā tvaṃ esa maṃ ukkhipitvā vicaranto mayhaṃ dāsoti
saññaṃ karosi maññe passetaṃ varuṇarukkhamūle kaṇṭakarāsiṃ yathā
cete sabbe macchā khāditā tampi tatheva khādissāmīti āha.
Kakkaṭako ete macchā attano bālatāya tayā khāditā ahampana
te me khādituṃ na dassāmi taññeva pana vināsaṃ pāpessāmi tvaṃ
hi bālatāya mayā vañcitabhāvaṃ na jānāsi marantā ubhopi marissāma
esa te sīsaṃ chinditvā bhūmiyaṃ khipissāmīti vatvā saṇḍāsena viya
aḷena tassa gīvaṃ nippīḷesi. So vivaṭena mukhena akkhīhi assunā
paggharantena maraṇabhayatajjito sāmi ahaṃ taṃ na khādissāmi jīvitaṃ
me dehīti āha. Yadi evaṃ otaritvā maṃ sarasmiṃ vissajjehīti. So
nivattitvā sarameva otaritvā kakkaṭakaṃ sarapariyante paṅkapiṭṭhe ṭhapesi.
Kakkaṭako kattarikāya kumudanāḷaṃ kappento viya tassa gīvaṃ kappetvā
udakaṃ pāvisi. Taṃ acchariyaṃ disvā varuṇarukkhe adhivatthā devatā
vanaṃ unnādayamānā sādhukāraṃ dadamānā madhurassarena imaṃ gāthamāha
         nāccantaṃ nikatippañño      nikatyā sukhamedhati
         ārādheti nikatippañño     bako kakkaṭakāmivāti.
     Tattha nāccantaṃ nikatippañño nikatyā sukhamedhatīti nikati
vuccati vañcanā nikatipañño vañcanapañño puggalo tāya nikatyā
nikatiyā vañcanāya nāccantaṃ sukhamedhati niccakālaṃ sukhasmiṃyeva patiṭṭhātuṃ
Na sakkoti ekantaṃ pana vināsaṃ pāpuṇātiyevāti attho. Ārādhetīti
paṭilabhati nikatipañño kerāṭikabhāvaṃ sikkhitapañño pāpapuggalo
attanā katassa pāpassa phalaṃ paṭilabhati vindatīti attho. Kathaṃ.
Bako kakkaṭakāmivāti yathā bako kakkaṭakā gīvacchedaṃ pāpuṇi evaṃ
pāpapuggalo attanā katapāpato diṭṭhadhamme vā samparāye vā
bhayaṃ ārādheti paṭilabhati. Imamatthaṃ pakāsento mahāsatto vanaṃ
unnādento dhammaṃ desesi.
     Satthā na bhikkhave idāneva tena gāmavāsicīvaravaḍḍhakeneva
vañcito atītepi vañcitoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā bako jetavanavāsī cīvaravaḍḍhako
ahosi kakkaṭako gāmavāsī cīvaravaḍḍhako rukkhadevatā pana ahameva
ahosīti.
                     Bakajātakaṃ aṭṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 35 page 329-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6773              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6773              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=251              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=248              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=248              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]