ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

page338.

10 Khadirangarajatakam kamam patami nirayanti idam sattha jetavane viharanto anathapindikassa danam arabbha kathesi. Anathapindiko hi viharameva arabbha catuppannasakotidhanam buddhasasane vikiritva tihi ratanehi annattha ratanasannameva anuppadetva satthari jetavane viharante devasikam tini mahaupatthanani gacchati patova ekavaram gacchati katapataraso ekavaram sayanhe ekavaram. Annanipi antarupatthanani hontiyeva. Gacchanto ca kinnu adaya agatoti samanera va dahara va hatthampi me olokeyyunti tucchahattho nama na gatapubbo patova gacchanto yagum gahapetva gacchati katapataraso sappinavanitamadhuphanitadini sayanhasamaye gandhamalavatthahattho gacchati. Evam divase divase pariccajantassa panassa pariccage pamanam natthi. Bahu voharupajivinopissa hatthato panne aropetva attharasakotisankhyam dhanam inam ganhimsu. Tesam mahasetthi dhanam aharapeti. Anna panassa kulasantaka attharasakotiyo naditire nidahitva thapita aciravatodakena nadikule bhinne mahasamuddam pavittha. Ta yathapidahitalancitava lohacatiyo annavakucchiyam pavattamana vicaranti. Gehe panassa pancannam bhikkhusatanam niccabhattam nibaddhameva hoti. Setthino hi geham bhikkhusanghassa catummahapathe

--------------------------------------------------------------------------------------------- page339.

Khanitapokkharanisadisam sabbesam bhikkhunam matapitutthane thitam. Tenassa gharam sammasambuddhopi gacchati asitimahatherapi gacchantiyeva sesabhikkhunam pana agacchantananca gacchantananca pamanam natthi. Tampana gharam sattabhumikam sattadvarakotthapatimanditam. Tassa catutthe dvarakotthake eka micchaditthika devata vasati. Sa sammasambuddhe geham pavisante nikkhamante ca attano vimane thatum na sakkoti darake gahetva otaritva bhumiyam patitthati asitimahatheresupi pavisantesu ca nikkhamantesu ca tatheva karoti. Sa cintesi samanagotame ca savakesu cassa imam geham pavisantesu mayham sukhannama natthi niccakalam otaritva bhumiyam thatum na sakkhissami yatha ime etam gharam na pavisanti tatha maya katum vattatiti. Athekadivasam sayanupagatasseva mahakammantikassa santikam gantva obhasam pharitva atthasi ko etthati ca vutte aham catutthadvarakotthake nibbattadevatati aha. Kasma agatasiti. Tumhe setthissa kiriyam na passatha attano pacchimakalam anoloketva dhanam niharitva samanagotamamyeva pureti neva vanijjam payojeti na kammante patthapeti tumhe setthim ovadatha yatha attano kammam karoti yatha ca samano gotamo sasavako imam gharam na pavisati tatha karothati. Atha nam so aha baladevate setthi dhanam vissajjento niyyanike buddhasasane vissajjeti so sace mam culayam gahetva vikkinissati nevaham

--------------------------------------------------------------------------------------------- page340.

Kinci kathessami gaccha tvanti. Sa punekadivasam setthino jetthaputtam upasankamitva tatheva ovadi. Sopi tam purimanayeneva tajjesi. Setthina pana saddhim kathetumyeva na sakkoti. Setthinopi nirantaram danam dentassa vohare akarontassa sapateyye mandibhute dhanam parikkhayam agamasi. Athassa anukkamena daliddiyam sampattassa paribhogasatakasayanabhajanani puranasadisani na bhavimsu. Evambhutopi bhikkhusanghassa danam deti panitam katva pana datum na sakkoti. Atha nam ekadivasam vanditva nisinnam sattha diyyati pana te gahapati kule dananti pucchi. So diyyati bhante tanca lukham kanajikam bilangadutiyanti aha. Atha nam sattha gahapati lukham danam demiti ma cittam sankopayittha cittasmim hi panite buddhapaccekabuddhasavakanam dinnam danam lukham nama na hoti kasma vipakamahantattati aha. Cittam hi panitam katum sakkontassa danam lukham nama natthiti cetam evam veditabbam natthi citte pasannamhi appaka nama dakkhina tathagate va sambuddhe athava tassa savake na kiratthi anomadassisu paricariya buddhesu appika lukhaya alonikaya ca passa phalam kummasapindiyati. Aparampi aha gahapati tvam tava lukham danam dadamano

--------------------------------------------------------------------------------------------- page341.

Atthannam ariyapuggalanam desi aham velamakale sakalajambudipam unnangalam katva satta ratanani dadamano panca mahanadiyo ekoghapunnam katva viya ca mahadanam pavattayamano tisaranagatam va pancasilarakkhakam va kanci nalattham dakkhineyyapuggala nama evam dullabha tasma lukham me dananti ma cittam sankopayitthati evanca pana vatva velamasuttam kathesi. Atha kho sa devata issarakale setthina saddhim kathetum asakkonti idanayam duggatatta mama vacanam ganhissatiti mannamana addharattikasamaye sirigabbham pavisitva obhasam pharitva akase atthasi. Setthi tam disva ko esoti aha. Aham mahasetthi catutthadvarakotthake adhivattha devatati. Kimattham agatasiti. Tuyham ovadam kathetukama hutva agatati. Tenahi kathehiti. Mahasetthi tvam pacchimakalam na cintesi puttadhitaro na olokesi samanassa gotamassa sasane bahudhanam vippakinnam so tvam ativelam dhanavissajjanena va vanijjakammantanam akaranena va samanam gotamam nissaya duggato jato evambhutopi samanam gotamam na muncasi ajjapi te samana gharam pavisantiyeva tehi nihatam na sakka paccaharapetum gahitameva hoti ito patthaya pana sayanca samanassa gotamassa santikam ma gamittha savakanancassa imam gharam pavisitum ma adasi samanam gotamam nivattitvapi anolokento attano vohare ca vanijjanca katva kutumbam santhapehiti.

--------------------------------------------------------------------------------------------- page342.

Atha nam so evamaha ayam taya mayham databbo ovadoti. Ama ayanti. Tadisanam devatanam satenapi sahassenapi satasahassenapi akampaniyo aham dasabalena kato mama ca saddha sineru viya acala supatitthita maya niyyanike ratanasasane dhanam vissajjitam ayuttam te kathitam buddhasasane paharo dinno evarupaya anacaraya dussilaya kalakanniya saddhim taya mama ekagehe vasanakiccam natthi sigham mama geha nikkhamitva annattha gacchati. Sa sotapannassa ariyasavakassa vacanam sutva thatum asakkonti attano vasanatthanam gantva darake hatthena gahetva nikkhami nikkhamitva ca pana annattha vasanatthanam alabhamana setthim khamapetva tattheva vasissamiti nagarapariggahakadevaputtassa santikam gantva tam vanditva atthasi kenatthena agatasiti ca vutta aham sami anupadharetva anathapindikena saddhim kathesim so mam kujjhitva vasanatthana nikkaddhi mam setthissa santikam netva khamapetva vasanatthanam me dethati. Kim pana taya setthi vuttoti. Sami ito patthaya buddhupatthanam sanghupatthanam ma kari samanassa gotamassa ghare pavesanam ma adasiti evam me vutto samiti. Ayuttam taya vuttam sasane paharo dinno aham tam adaya setthino santikam gantum na ussahamiti. Sa tassa santika sangaham alabhitva catunnam maharajanam santikam agamasi tehipi tatheva patikkhitta sakkam devarajam upasankamitva tam pavutta acikkhitva aham devaraja

--------------------------------------------------------------------------------------------- page343.

Vasanatthanam alabhamana darake hatthena gahetva anatha vicarami tumhakam siriya mayham vasanatthanam dapethati sutthutaram yaci. Sopi tam aha taya ayuttam katam jinasasane paharo dinno ahampi tam nissaya setthina saddhim kathetum na sakkomi ekampana te setthissa khamanupayam kathessamiti. Sadhu deva kathehiti. Mahasetthissa hatthato manussehi pannam aropetva attharasakotisankhyam dhanam gahitam atthi tvam tassa ayuttakavesam gahetva kanci ajanapetva tani pannani adaya katipayehi yakkhatarunehi parivarito ekena hatthena pannam ekena lekham gahetva tesam geham gantva gehamajjhe thita attano yakkhanubhavena te uttasetva imam tumhakam inapannam passatha amhakam setthi attano issarakale tumhe na kinci aha idani duggato jato tumhehi gahitakahapane dethati vatva attano yakkhanubhavam dassetva sabbapi attharasa hirannakotiyo sodhetva setthissa tucchakotthe puretva annam aciravatinaditire nidahitadhanam nadikule bhinne samuddam pavitthakam atthi tampi attano anubhavena aharitva kotthe puretva annampi asukatthane nama assamikam attharasakotimattam dhanam atthi tampi aharitva tucchakotthe purehi imahi catuppannasakotihi imam tucchakotthapuranam dandakammam katva mahasetthim khamapehiti. Sa sadhu devati tassa vacanam sampaticchitva vuttanayeneva

--------------------------------------------------------------------------------------------- page344.

Sabbam dhanam aharitva addharattikasamaye setthissa sirigabbham pavisitva obhasam pharitva akase atthasi ko esoti vutte ahante mahasetthi catutthadvarakotthake adhivattha andhabaladevata maya mahamohamulhaya buddhagune ajanitva purimesu divasesu tumhehi saddhim kinci kathitam atthi tam me dosam khamatha sakkassapi me devarajassa vacanena tumhakam inam sodhetva attharasa kotiyo tasmim tasmim thane assamikadhanassa attharasa kotiyoti catuppannasakotiyo aharitva tucchakotthapuranena dandakammam katam jetavanaviharam arabbha parikkhayam gatadhanam sabbam sampinditam vasanatthanam alabhamana kilamami maya annanataya kathitam manasi akatva khamatha mahasetthiti aha. Anathapindiko tassa vacanam sutva cintesi ayam devata dandakammanca me katanti vadati attano ca dosam patijanati sattha imam vinetva attano gune janapessati sammasambuddhassa pana dassessamiti. Atha nam aha samma devate sacepi mam khamapetukama satthu santike khamapehiti. Sa sadhu evam karissami satthu pana mam santikam gahetva gacchahiti. So sadhuti vatva vibhataya rattiya patova tam gahetva satthu santikam gantva taya katam kammam sabbam tathagatassa arocesi. Sattha tassa vacanam sutva idha gahapati papapuggalopi yava papam na paccati tava bhadrani passati yada panassa papam paccati tada papameva passati bhadrapuggalopi yava

--------------------------------------------------------------------------------------------- page345.

Bhadram na paccati tava papani passati yada panassa bhadram paccati tada bhadrameva passatiti vatva ima dhammapade dve gatha abhasi papopi passati bhadram yava papam na paccati yada ca paccati papam atha papani passati bhadropi passati papam yava bhadram na paccati yada ca paccati bhadram atha bhadrani passatiti. Imasanca pana gathanam pariyosane sa devata sotapattiphale patitthasi. Sa cakkankitesu satthu padesu nipatitva maya bhante ragarattaya dosadutthaya mohamulhaya avijjandhaya tumhakam gune ajanantiya papakam vacanam vuttam tam me khamathati sattharam khamapetva mahasetthim khamapesi. Tasmim samaye anathapindiko satthu purato attano gunam kathesi bhante ayam devata buddhupatthanadini ma karohiti varayamanapi mam varetum nasakkhi danam na databbanti imaya variyamanopi aham adasimeva nanu esa bhante mayham gunoti. Sattha tvam khosi gahapati sotapanno ariyasavako acalasaddho visuddhadassano tuyham imaya appesakkhadevataya varentiya avaritabhavo anacchariyo yampana pubbe pandita anuppanne buddhe aparipakkannane thita kamavacarissarena marena akase thatva sace danam dassasi imasmim niraye pacissasiti

--------------------------------------------------------------------------------------------- page346.

Asitihatthagambhiram angarakasum dassetva ma danam adasiti varita padumakannikamajjhe thatva danam adamsu idam acchariyanti vatva anathapindikena yacito atitam ahari. Atite baranasiyam brahammadatte rajjam karente bodhisatto baranasisetthissa kule nibbattitva nanappakarehi sabbupakaranehi devakumaro viya samvaddhiyamano anukkamena vinnutam patva solasavassikakaleyeva sabbasippesu nipphattim patto. So pitu accayena setthitthane thatva catusu nagaradvaresu catasso danasalayo majjhe nagarassa ekam attano nivesanadvare ekanti cha danasalayo karetva mahadanam deti silam rakkhati uposathakammam karoti. Athekadivasam patarasavelaya bodhisattassa nanaggarasamanunnabhojane upaniyamane eko paccekabuddho sattahaccayena nirodha vutthaya bhikkhacaravelam sallakkhetva ajja maya baranasisetthissa gehadvaram gantum vattatiti nagalatadantakattham khaditva anotattadahe mukham dhovitva manosilatale thito nivasetva kayabandhanam bandhitva civaram parupitva iddhimayamattikapattam adaya akasenagantva bodhisattassa bhatte upanitamatte gehadvare atthasi. Bodhisatto tam disvava asana vutthaya nipaccakaram dassetva purisam kammakarakam olokesi. Kim karomi samiti vutte ayyassa pattam aharathati aha. Tam khananneva maro papima vikampamano utthaya ayam paccekabuddho ito satta divase aharam na labhi ajja alabhamano

--------------------------------------------------------------------------------------------- page347.

Nassissati imanca vinasessami setthino ca danantarayam karissamiti tam khananneva agantva antaravatthumhi asitihatthamattam angarakasum nimmini. Sa khadirangarapunna sampajjalita sajotibhuta avicimahanirayo viya khayittha. Tampana mapetva sayam akase atthasi. Pattaharanatthaya gacchamano puriso tam disva mahabhayam patto nivatti. Bodhisatto kim tata nivattositi pucchi. Ayam sami antaravatthumhi mahati angarakasu sampajjalita atthi sajotibhutati. Athanno athannoti evam agatagata sabbepi bhayappatta vegena palayimsu. Bodhisatto cintesi ajja mayham danantarayam katukamo vasavatti maro uyyutto bhavissati na kho pana janati marasatena marasahassena marasatasahassenapi mayham akampiyabhavam ajjadani mayham va marassa va balamahantatam anubhavamahantatam janissamiti tam yathasajjitameva bhattapatim sayam adaya geha nikkhami angarakasuya tate thatva akasam olokento maram disva kosi tvanti aha. Aham maroti. Ayam angarakasu taya nimmitati. Ama mayati. Kimatthayati. Tava danassa antarayakaranatthaya ca paccekabuddhassa ca jivitavinasanatthayati. Bodhisatto neva te aham attano danassa antarayam na paccekabuddhassa jivitantarayam katum dassami ajjadani mayham va tava va balamahantatam anubhavamahantatam janissamiti angarakasuya tate thatva bhante paccekbuddha aham imissapi angarakasuya adhosiso patamanopi na nivattissami kevalam tumhe

--------------------------------------------------------------------------------------------- page348.

Maya dinnam bhojanam patigganhathati vatva imam gathamaha kamam patami nirayam uddhampado avamsiro nanariyam karissami handa pindam patiggahati. Tatrayam pindattho bhante sacaham tumhakam pindapatam dento ekamseneva imam nirayam uddhampado avamsiro hutva patami tathapi yadidam adananca asilanca ariyehi akattabbatta anariyehi ca kattabbatta anariyanti vuccati na tam anariyam karissami handa imam maya diyyamanam pindam patigganhahiti. Ettha ca handati upasaggatthe nipato. Evam vatva bodhisatto dalhasamadanena bhattapatim gahetva angarakasumatthakena pakkhanto. Tavadeva asitihatthagambhiraya angarakasuya talato uparupari jatam satapupphitam ekam mahapadumam uggantva bodhisattassa pade sampaticchi. Tato mahatumbamatta renu uggantva mahasattassa muddhani thatva patitva sakalasariram suvannacunnasamokinnamiva akasi. So padumakannikaya thatva nanaggarasabhojanam paccekabuddhassa patte patitthapesi. So tam patiggahetva anumodanam katva pattam akase khipitva passantasseva mahajanassa sayampi vehasam abbhuggantva nanappakaram valahakapantim maddamano viya himavantameva gato. Maropi parajito domanassam patva attano vasanatthanameva gato. Bodhisatto pana padumakannikaya thito mahajanassa danasilasamvannanena dhammam desetva

--------------------------------------------------------------------------------------------- page349.

Mahajanena parivuto attano nivesanameva pavisitva yavajivam danadini punnani karitva yathakammam gato. Sattha nayidam gahapati acchariyam yam tvam evamdassanasampanno etarahi devataya na kampito pubbepi panditehi katameva acchariyanti imam dhammadesanam aharitva anusandhim ghatetva jatakam samodhanesi tada paccekabuddho tattheva parinibbayi maram parajayitva padumakannikaya thatva paccekabuddhassa pindapatadayako baranasisetthi pana ahamevati. Khadirangarajatakam dasamam. Kulavakavaggo catuttho.


             The Pali Atthakatha in Roman Book 35 page 338-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6958&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6958&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=262              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=258              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=258              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]