ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                       4. Phalajātakaṃ
     nāyaṃ rukkho  durāruhoti idaṃ satthā jetavane viharanto ekaṃ
phalakusalaṃ upāsakaṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kuṭumbiko buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā attano ārāme nisīdāpetvā yāgujajjakaṃ datvā
uyyānapālaṃ āṇāpesi bhikkhūhi saddhiṃ uyyāne vicaritvā ayyānaṃ ambādīni
nānāphalāni dehīti. So sādhūti paṭissuṇitvā bhikkhusaṅghaṃ ādāya
uyyāne vicaranto rukkhaṃ oloketvā etaṃ phalaṃ āmaṃ etaṃ na
supakkaṃ etaṃ supakkanti jānāti. Yaṃ so  vadati taṃ tatheva hoti.
Bhikkhū gantvā tathāgatassa ārocesuṃ bhante ayaṃ uyyānapālo
phalakusalo bhūmiyaṃ ṭhitova rukkhaṃ oloketvā etaṃ phalaṃ āmaṃ etaṃ na
Supakkaṃ etaṃ supakkanti jānāti yaṃ so vadati taṃ tatheva hotīti.
Satthā na bhikkhave ayameva uyyānapālo phalakusalo pubbepi
paṇḍitāpi phalakusalā ahesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente  bodhisatto
satthavāhakule nibbattitvā vayappatto pañcahi sakaṭasatehi vaṇijjaṃ
karonto ekasmiṃ kāle mahāvattaniaṭaviṃ patvā aṭavīmukhe ṭhatvā
sabbe manusse sannipātāpetvā imissā aṭaviyā visarukkhā nāma
honti visapattāni visapupphāni visaphalāni visamadhūni hontiyeva pubbe
tumhehi aparibhuttaṃ yaṅkiñci pattaṃ vā phalaṃ vā pupphaṃ vā maṃ
anāpucchitvā mā khāditthāti āha. Te sādhūti sampaṭicchitvā
aṭaviṃ otariṃsu. Aṭavīmukhe ca ekasmiṃ gāmadvāre kiṃphalarukkho nāma
atthi tassa khandha sākhā palāsa puppha phalāni sabbāni ambasadisāneva
honti na kevalaṃ vaṇṇasaṇṭhānato gandharasehi cassa āmapakkāni
phalāni ambaphalasadisāneva khāditāni pana halāhalavisaṃ viya taṃ khaṇaṃyeva
jīvitakkhayaṃ pāpenti. Purato gacchantā ekacce lolapurisā
ambarukkho ayanti saññāya phalāni khādiṃsu ekacce satthavāhaṃ
pucchitvāva khādissāmāti hatthena gahetvā aṭṭhaṃsu. Te satthavāhe
āgate ayya imāni ambaphalāni khādāmāti pucchiṃsu. Bodhisatto
nāyaṃ ambarukkhoti ñatvā kiṃphalarukkho nāmesa nāyaṃ ambarukkho
mā khādathāti vāretvā ye khādiṃsu tepi vamāpetvā catummadhuraṃ
pāyetvā arogaṃ akāsi. Pubbe pana imasmiṃ rukkhamūle manussā
Nivāsaṃ kappetvā ambaphalānīti imāni visaphalāni khāditvā jīvitakkhayaṃ
pāpuṇanti. Punadivase gāmavāsino nikkhamitvā matamanusse disvā
pāde gaṇhitvā paṭicchannaṭṭhāne chaḍḍetvā sakaṭehi saddhiṃyeva sabbaṃ
tesaṃ santakaṃ gahetvā gacchanti. Te taṃ divasaṃpi aruṇuggamanakāleyeva
mayhaṃ balibaddā bhavissanti mayhaṃ sakaṭaṃ mayhaṃ bhaṇḍanti vegena
taṃ rukkhamūlaṃ gantvā manusse nīroge disvā kathaṃ tumhe imaṃ rukkhaṃ
nāyaṃ ambarukkhoti jānitthāti pucchiṃsu. Te mayaṃ na jānāma
satthavāhajeṭṭhako no jānātīti āhaṃsu. Manussā bodhisattaṃ pucchiṃsu
paṇḍita kinti katvā tvaṃ imassa rukkhassa naambarukkhabhāvaṃ
aññāsīti. So dvīhi kāraṇehi aññāsinti vatvā imaṃ gāthamāha
       nāyaṃ rukkho durāruho     napi gāmato ārakā
       ākārakena jānāmi      nāyaṃ sādhuphalo dumoti.
     Tattha nāyaṃ rukkho durāruhoti ayaṃ visarukkho na dukkhāruho
hoti ukkhipitvā ṭhapitanisseṇī viya sukhena ārohituṃ sakkāti vadati.
Napi gāmato ārakāti gāmato dūre ṭhitopi na hoti gāmadvāre
ṭhitoyevāti dīpeti. Ākārakena jānāmīti iminā dubbidhena
kāraṇenāhaṃ imaṃ rukkhaṃ jānāmi. Kinti. Nāyaṃ sādhuphalo dumoti sace
hi ayaṃ madhuraphalo ambarukkho abhavissa evaṃ sukhāruḷhe avidūre
ṭhite etasmiṃ ekampi phalaṃ na tiṭṭheyya phalakhādakamanussehi
niccaparivutova assa evaṃ ahaṃ attano ñāṇena paricchinditvā imassa
visarukkhabhāvaṃ aññāsinti.
     Mahājanassa dhammaṃ desetvā sotthigamanaṃ gato.
     Satthāpi evaṃ bhikkhave pubbepi paṇḍitā phalakusalā ahesunti
imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā parisā buddhaparisā ahesuṃ satthavāho pana ahamevāti.
                     Phalajātakaṃ catutthaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 53-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1051              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1051              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=54              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=353              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]