ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     5. Pañcāvudhajātakaṃ
     yo alīnena cittenāti idaṃ satthā jetavane viharanto ekaṃ
ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ bhikkhuṃ satthā āmantetvā saccaṃ kira tvaṃ bhikkhu
ossaṭṭhaviriyoti pucchitvā saccaṃ bhagavāti vutte bhikkhu pubbepi paṇḍitā
viriyaṃ kātuṃ yuttaṭṭhāne viriyaṃ katvā rajjasampattiṃ pāpuṇiṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño aggamahesiyā kucchismiṃ nibbatti. Tassa
nāmagahaṇadivase aṭṭhasate brāhmaṇe sabbakāmehi santappetvā lakkhaṇāni
paṭipucchiṃsu. Lakkhaṇakusalā brāhmaṇā lakkhaṇasampattiṃ disvā
puññasampanno mahārāja kumāro tumhākaṃ accayena rajjaṃ pāpuṇissati
pañcāvudhakammena paññāto pākaṭo sakalajambūdīpe aggapuriso
bhavissatīti byākariṃsu. Brāhmaṇānaṃ vacanaṃ sutvā kumārassa
Nāmaṃ gaṇhantā pañcāvudhakumāroti nāmaṃ akaṃsu. Atha naṃ viññutaṃ
patvā soḷasavassapadese ṭhitaṃ rājā āmantetvā tāta sippaṃ
uggaṇhāhīti āha. Kassa santike gaṇhāmi devāti. Gaccha
tāta gandhāraraṭṭhe takkasilānagare disāpāmokkhassa ācariyassa santike
sippaṃ uggaṇha idañcassa ācariyabhāgaṃ dadeyyāsīti sahassaṃ
datvā uyyojesi. So tattha gantvā sippaṃ sikkhitvā ācariyena
dinnaṃ pañcāvudhaṃ gahetvā ācariyaṃ vanditvā takkasilānagarato
nikkhamitvā sannaddhapañcāvudho bārāṇasīmaggaṃ paṭipajji. So antarāmagge
silesalomayakkhena nāma adhiṭṭhitaṃ ekaṃ aṭaviṃ pāpuṇi. Atha naṃ
aṭavīmukhe manussā disvā bho māṇava mā imaṃ aṭaviṃ pāvisi
silesalomayakkho nāmettha atthi so diṭṭhadiṭṭhamanusse jīvitakkhayaṃ
pāpetīti nivārayiṃsu.
     Bodhisatto attānaṃ takkento asambhīto kesarasīho viya
aṭaviṃ pāvisiyeva. Tasmiṃ aṭavīmajjhaṃ sampatte so yakkho
tālamatto hutvā kūṭāgāramattaṃ sīsaṃ cakkappamāṇāni akkhīni
kaddalimakulamattā dve dāṭhā ca māpetvā setamukho kabarakucchi
nīlahatthapādo hutvā bodhisattassa attānaṃ dassetvā kahaṃ yāsi  tiṭṭha
bhakkhosi meti āha. Atha naṃ bodhisatto yakkha ahaṃ attānaṃ
takketvā idha paviṭṭho tvaṃ appamatto hutvā maṃ upagaccheyyāsi
visapītena hi sarena taṃ vijjhitvā tattheva pātessāmīti santajjetvā
Halāhalavisapītaṃ saraṃ sannayhitvā muñci. So yakkhassa lomesuyeva
allīyi. Tato aññaṃ tato aññanti evaṃ paññāsa sare
muñci. Sabbe tassa lomesuyeva allīyiṃsu. Yakkho sabbepi te
sare poṭhetvā attano pādamūleyeva pātetvā bodhisattaṃ upasaṅkami.
Bodhisatto punapi taṃ tajjetvā khaggaṃ kaḍḍhetvā pahari.
Tettiṃsaṅgulāyato khaggo lomesuyeva allīyi. Atha naṃ kaṇayena pahari.
Sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā muggarena
pahari. Sopi lomesuyeva allīyi. Tassa allīnabhāvaṃ ñatvā
bho yakkha na te ahaṃ pañcāvudhakumāro nāmāti sutapubbo ahaṃ
tayā adhiṭṭhitaṃ aṭaviṃ pavisanto dhanuādīni takketvā paviṭṭho
attānaññeva pana takketvā paviṭṭho ajja taṃ pothetvā
cuṇṇavicuṇṇaṃ karissāmīti abhītasīhanādaṃ nāma dassento unnaditvā
dakkhiṇahatthena yakkhaṃ pahari. Hattho lomesu allīyi. Vāmahatthena
pahari . Sopi allīyi. Dakkhiṇapādena pahari. Sopi allīyi.
Vāmapādena pahari. Sopi allīyi. Sīsena taṃ pothetvā
cuṇṇavicuṇṇaṃ karissāmīti sīsena pahari. Tampi lomesuyeva allīyi.
So pañcasu ṭhānesu baddho olambantopi nibbhayo nissārajjova
ahosi.
     Yakkho cintesi ayaṃ eko purisasīhova purisājānīyo na
purisamattova mādisena nāmassa yakkhena gahitassa santāsamattampi
na bhavissati mayā imasmiṃ magge hanantena ekopi evarūpo
Puriso na diṭṭhapubbo kasmā nu kho esa na bhāyatīti. So
taṃ khādituṃ avisahanto kasmā nu kho tvaṃ māṇava maraṇabhayaṃ na
bhāyasīti pucchi. Kiṃkāraṇā yakkha bhāyissāmi ekasmiṃ hi
attabhāve etaṃ maraṇaṃ niyatameva apica mayhaṃ kucchimhi vajirāvudhaṃ
atthi sace maṃ khādissasi taṃ āvudhaṃ jirāpetuṃ na sakkhissasi
tante antāni khaṇḍākhaṇḍikaṃ chinditvā jīvitakkhayaṃ pāpessati
iti ubhopi nassissāma iminā kāraṇenāhaṃ na bhāyāmīti. Idaṃ
kira bodhisatto attano abbhantare ñāṇāvudhaṃ sandhāya kathesi.
Taṃ sutvā yakkho cintesi ayaṃ māṇavo saccameva bhaṇati imassa
purisasīhassa sarīrato muggabījamattampi maṃsakhaṇḍaṃ mayhaṃ kucchiṃ
jīrāpetuṃ na sakkhissati vissajjessāmi nanti maraṇabhayabhīto bodhisattaṃ
vissajjetvā māṇava purisasīho tvaṃ na te ahaṃ maṃsaṃ khādissāmi
tvaṃ ajja rāhumukhā mutto cando viya mama hatthato muccitvā
ñātisuhajjamaṇḍalaṃ tosento yāhīti āha. Atha naṃ bodhisatto
āha yakkha ahaṃ tāva gamissāmi tvaṃ pana pubbepi akusalaṃ
katvā luddo lohitapāṇī pararuhiramaṃsabhakkho hutvā nibbatto
sace idhāpi ṭhatvā akusalameva karissasi andhakārā andhakāraṃ
gamissasi maṃ diṭṭhakālato paṭṭhāya pana na sakkā tayā akusalaṃ
kātuṃ pāṇātipātakammannāma niraye tiracchānayoniyaṃ pettivisaye
asurakāye ca nibbatteti manussesu nibbattaṭṭhāne appāyukasaṃvattanikaṃ
hotīti evamādinā nayena pañcannaṃ dussīlakammānaṃ ādīnavaṃ pañcannaṃ
Sīlānaṃ ānisaṃsaṃ kathetvā nānākāraṇehi yakkhaṃ tajjetvā dhammaṃ
desetvā dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā
tassāyeva naṃ aṭaviyā balippaṭiggāhakaṃ devataṃ katvā appamādena
ovaditvā aṭavito nikkhamanto aṭavīmukhe manussānaṃ ācikkhitvā
sannaddhapañcāvudho bārāṇasiṃ gantvā mātāpitaro disvā aparabhāge
rajje patiṭṭhāya dhammena rajjaṃ kārento dānādīni ca puññāni
katvā yathākammaṅgato.
     Satthāpi imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā
imaṃ gāthamāha
         yo alīnena cittena     alīnamanaso naro
         bhāveti kusalaṃ dhammaṃ      yogakkhemassa pattiyā
         pāpuṇe anupubbena      sabbasaṃyojanakkhayanti.
     Tatrāyaṃ piṇḍattho yo puriso alīnena asaṅkucitena cittena
pakatiyā alīnamano alīnajjhāsayova hutvā anavajjaṭṭhena kusalaṃ
sattattiṃsabodhipakkhiyabhedaṃ dhammaṃ bhāveti vaḍḍheti visālena cittena
vipassanaṃ anuyuñjati catūhi yogehi khemassa nibbānassa pattiyā
so evaṃ sabbasaṅkhāresu aniccaṃ dukkhaṃ anattāti tilakkhaṇaṃ āropetvā
taruṇavipassanato paṭṭhāya uppanne bodhipakkhiyadhamme bhāvento
anupubbena ekasaṃyojanampi anavasesetvā sabbesaṃ saṃyojanānaṃ
khayakarassa catutthamaggassa pariyosāne uppannattā sabbasaṃyojanakkhayoti
saṅkhyaṃ gataṃ arahattaṃ pāpuṇeyyāti.
     Evaṃ satthā arahattena dhammadesanāya kūṭaṃ gahetvā matthake
cattāri saccāni pakāsesi. Saccapariyosāne so bhikkhu arahattaṃ
pāpuṇi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
yakkho aṅgulimālo ahosi pañcāvudhakumāro pana ahamevāti.
                  Pañcāvudhajātakaṃ pañcamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 56-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1110              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1110              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=358              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=358              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]