ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9. Bherivādajātakaṃ
     dhame dhameti idaṃ satthā jetavane viharanto aññataraṃ dubbacaṃ
ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ dubbacosīti pucchitvā
saccaṃ bhagavāti vutte na tvaṃ bhikkhu idāneva dubbaco pubbepi
dubbacoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bherivādakakule nibbattitvā gāmake vasati. So bārāṇasiyaṃ nakkhattaṃ
saṅghuṭṭhanti sutvā samajjamaṇḍale bheriṃ vādetvā dhanaṃ āharissāmīti
puttaṃ ādāya tattha gantvā bheriṃ vādetvā bahuṃ dhanaṃ labhi
taṃ ādāya attano gāmaṃ gacchanto coraaṭaviṃ patvā puttaṃ nirantaraṃ
bheriṃ vādentaṃ vāresi tāta nirantaraṃ bheriṃ avādetvā
maggapaṭipannaissarabheriṃ viya antarantarā vādehīti. So pitarā vāriyamānopi
bherisaddeneva core palāpessāmīti vatvā nirantarameva vādeti.
Corā paṭhamaññeva bherisaddaṃ sutvā issarabheri viya bhavissatīti
palāyitvā ativiya ekābaddhaṃ saddaṃ sutvā nāyaṃ issarabheri
bhavissatīti āgantvā upadhārentā dveyeva jane disvā pothetvā
vilumpiṃsu. Bodhisatto kicchena vata no laddhadhanaṃ ekābaddhaṃ
katvā vādento nāsesīti vatvā imaṃ gāthamāha
         dhame dhame nātidhame   atidhantaṃ hi pāpakaṃ
         dhamantena sataṃ laddhaṃ    atidhantena nāsitanti.
     Tattha dhame dhameti dhameyya no na dhameyya bheriṃ vādeyya
no na vādeyyāti attho. Nātidhameti atikkamitvā pana nirantarameva
katvā na vādeyya. Kiṃkāraṇā. Atidhantaṃ hi pāpakanti nirantaraṃ
bherivādanaṃ idāni amhākaṃ pāpakaṃ lāmakaṃ jātaṃ. Dhamantena sataṃ
laddhanti nagare bherivādanena kahāpaṇasataṃ laddhaṃ. Atidhantena nāsitanti
Idāni pana me puttena vacanaṃ akatvā yaṃ idaṃ aṭaviyaṃ atidhantaṃ
tena atidhantena sabbaṃ nāsitanti.
     Satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā putto dubbacabhikkhu ahosi pitā pana
ahamevāti.
                   Bherivādajātakaṃ navamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 71-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1420              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1420              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=59              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=379              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]