ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2. Aṇḍabhūtajātakaṃ
     yaṃ brāhmaṇo avādesīti idaṃ satthā jetavane viharanto
ukkaṇṭhitameva ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira bhikkhu ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte bhikkhu itthiyo nāma arakkhiyā pubbe
paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantāpi rakkhituṃ nāsakkhiṃsūti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto sabbasippesu
napphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ
Kāresi. So purohitena saddhiṃ jūtaṃ kīḷati kīḷanto pana
         sabbā nadī vaṅkagatā     sabbe kaṭṭhamayā vanā
         sabbitthiyo kare pāpaṃ    labbhamāne nivātaketi
imaṃ jūtagītaṃ gāyanto rajataphalake suvaṇṇapāsake khipati. Evaṃ kīḷanto
pana rājā niccaṃ jināti. Purohito pana parājīyati. So anukkamena
gharavibhave parikkhayaṃ gacchante cintesi evaṃ sante sabbaṃ imasmiṃ
ghare dhanaṃ khīyissati pariyesitvā purisantaraṃ agataṃ ekaṃ mātugāmaṃ
ghare karissāmīti. Athassa etadahosi aññapurisaṃ diṭṭhapubbaṃ
itthiṃ rakkhituṃ na sakkhissāmi gabbhato paṭṭhāyekaṃ mātugāmaṃ rakkhitvā
taṃ vayappattaṃ vase ṭhapetvā ekapurisikaṃ katvā gāḷhaṃ ārakkhaṃ
saṃvidahitvā rājakulato dhanaṃ āharissāmīti. So ca aṅgavijjāya
cheko hoti athekaṃ duggatitthiṃ gabbhiniṃ disvā dhītaraṃ vijāyissatīti
ñatvā taṃ pakkosāpetvā paribbayaṃ datvā ghareyeva vasāpetvā
vijātakāle dhanaṃ datvā uyyojetvā taṃ kumārikaṃ aññesaṃ purisānaṃ
daṭṭhuṃ adatvā itthīnaṃyeva hatthe datvā posāpetvā vayappattakāle
taṃ attano vase ṭhapesi yāva cesā na vaḍḍhati tāva raññā
saddhiṃ jūtaṃ na kīḷati tampana vase ṭhapetvā mahārāja jūtaṃ kīḷāmāti
āha. Rājā sādhūti purimaniyāmeneva kīḷi. Purohito rañño
gāyitvā pāsakaṃ khipanakāle ṭhapetvā māṇavikanti āha. Tato
paṭṭhāya purohito jināti. Rājā parājīyati.
     Bodhisatto imassa ghare ekapurisikāya ekāya itthiyā
Bhavitabbanti pariggaṇhāpento atthibhāvaṃ ñatvā sīlamassā
bhindāpessāmīti ekaṃ dhuttaṃ pakkosāpetvā sakkhissasi purohitassa
itthiyā sīlaṃ bhinditunti āha. Sakkomi devāti. Athassa
rājā dhanaṃ datvā tenahi khippaṃ niṭṭhāpehīti taṃ pahiṇi. So
rañño santikā dhanaṃ ādāya gandhadhūpacuṇṇakappurādīni gahetvā
tassa gharato avidūre sabbagandhāpaṇaṃ pasāresi. Purohitassāpi
gehaṃ sattabhūmikaṃ sattadvārakoṭṭhakaṃ hoti. Sabbesu ca
dvārakoṭṭhakesu itthīnaññeva ārakkhā ṭhapetvā pana brāhmaṇaṃ añño
puriso gehaṃ pavisituṃ labhanto nāma natthi. Kacavarachaḍḍanapacchiṃpi
sodhetvāyeva pavesenti. Taṃ māṇavikaṃ purohito ceva
daṭṭhuṃ labhati tassā ca ekā paricārikā itthī. Athassā paricārikā
gandhapupphamūlaṃ gahetvā gacchantī tassa dhuttassa āpaṇasamīpena
gacchati. So ayaṃ tassā paricārikāti suṭṭhu ñatvā ekadivasaṃ
taṃ āgacchantiṃ disvā āpaṇā vuṭṭhāya gantvā tassā pādamūle
patitvā ubhohi passehi pāde gāḷhaṃ gahetvā amma ettakaṃ
kālaṃ kahaṃ gatāsīti paridevi. Avasesāpi payuttakadhuttā ekamantaṃ
ṭhatvā hatthapādamukhasaṇṭhānehi ca ākappena ca mātāputtā
ekasadisāyevāti āhaṃsu. Sā itthī tesu tesu kathentesu attano
saddahitvā ayaṃ me putto bhavissatīti sayampi rodituṃ ārabhi.
Te ubhopi kanditvā aññamaññaṃ āliṅgitvā aṭṭhaṃsu.
     Atha so dhutto āha amma kahaṃ vasasīti. Kinnarīlīḷhāya
Samānāya rūpasobhaggappattāya purohitassa daharitthiyā upaṭṭhānaṃ
kurumānā vasāmi tātāti. Idāni kahaṃ yāsi ammāti. Tassā
gandhamālādīnaṃ atthāyāti. Amma kinte aññattha gatena ito
paṭṭhāya  mameva santakaṃ harāti mūlaṃ agahetvā bahūni
tambūlatakkolakādīni ceva nānāpupphāni ca adāsi. Māṇavikā bahūni
gandhapupphādīni disvā kiṃ amma ajja amhākaṃ brāhmaṇo pasannoti
āha. Kasmā evaṃ vadasīti. Imesaṃ bahubhāvaṃ disvāti. Na
brāhmaṇo bahuṃ mūlaṃ adāsi mayā panetaṃ mayhaṃ puttassa santikā
ābhatanti. Tato paṭṭhāya sā brāhmaṇena dinnamūlaṃ attanāva
gahetvā tasseva santikā gandhapupphādīni āharati. Dhutto
katipāhaccayena gilānālayaṃ katvā nipajji. Sā tassa āpaṇadvāraṃ
gantvā taṃ adisvā kahaṃ me puttoti pucchi. Puttassa te
aphāsukaṃ jātanti. Sā tassa nipannaṭṭhānaṃ gantvā nisīditvā
piṭṭhiṃ parimajjantī kiṃ te tāta aphāsukanti pucchi. So tuṇhī
ahosi. Kiṃ na kathesi puttāti. Amma marantenāpi tuyhaṃ
kathetuṃ na sakkāti. Mayhaṃ akathetvā kassa katheyyāsi kathehi
tātāti. Amma mayhaṃ aphāsukaṃ natthi tassā pana māṇavikāya
vaṇṇaṃ sutvā paṭibaddhacittosmi jāto taṃ labhanto jīvissāmi
alabhanto idheva marissāmīti. Tāta mayhaṃ esa bhāro mā
tvaṃ etaṃ nissāya cintayīti taṃ assāsetvā bahūni gandhapupphādīni
ādāya māṇavikāya santikaṃ gantvā putto me amma mama
Santikā tava vaṇṇaṃ sutvā paṭibaddhacitto jāto kiṃ kātabbanti.
Sace ānetuṃ sakkotha mayā katokāsoyevāti. Sā tassā vacanaṃ
sutvā tato paṭṭhāya tassa gehassa kaṇrakaṇṇehi bahuṃ kacavaraṃ
saṅkaḍḍhitvā ārakkhitthiyā upari chaḍḍeti. Sā tena aṭṭiyamānā
apeti. Iti sā teneva niyāmena yā yā kiñci katheti tassā
tassā upari kacavaraṃ chaḍḍesi. Tato paṭṭhāya yaṃ sā āharati vā
nīharati vā taṃ na kāci sodhetuṃ ussahati.
     Tasmiṃ kāle sā taṃ dhuttaṃ pupphapacchiyaṃ nipajjāpetvā māṇavikāya
santikaṃ abhihari. Dhutto māṇavikāya sīlaṃ bhindi ekāhadvīhaṃ
pāsādeyeva ahosi. Purohite bahi nikkhante ubho abhiramanti.
Tasmiṃ āgate dhutto nilīyati. Atha naṃ sā ekāhadvīhaccayena
sāmi idāni tava gantuṃ vaṭṭatīti āha. Ahaṃ brāhmaṇaṃ paharitvā
gantukāmoti. Sā evaṃ hotūti dhuttaṃ nilīyāpetvā brāhmaṇe
āgate evamāha ahaṃ ayya tumhesu vīṇaṃ vādentesu naccituṃ
icchāmīti. Sādhu bhadde naccassūti vīṇaṃ vādesi. Tumhesu
olokentesu lajjāmi mukhaṃ pana te sāṭakena bandhitvā naccissāmīti.
Sace lajjasi evaṃ karohīti. Māṇavikā ghanasāṭakaṃ gahetvā
tassa akkhīni pidahamānā mukhaṃ bandhi. Brāhmaṇo  mukhaṃ
bandhāpetvā vīṇaṃ vādesi. Sā muhuttaṃ naccitvā ayya ahaṃ te
ekavāraṃ sīse paharitukāmāti āha. Itthīlolo brāhmaṇo kiñci
kāraṇaṃ ajānanto paharāhīti āha. Māṇavikā dhuttassa saññaṃ
Adāsi. So santikaṃ āgantvā brāhmaṇassa piṭṭhipasseva ṭhatvā
sīse kappurena pahari. Akkhīni patanākārappattāni ahesuṃ. Sīse
gaṇḍo uṭṭhahi. So vedanāppatto hutvā āhara te hatthanti
āha. Māṇavikā attano hatthaṃ ukkhipitvā tassa hatthe ṭhapesi.
Brāhmaṇo hattho muduko pahāro pana thaddhoti āha.
Dhutto brāhmaṇaṃ paharitvā nilīyi. Māṇavikā tasmiṃ nilīyante
brāhmaṇassa mukhato sāṭakaṃ mocetvā telaṃ ādāya sīsaṃ
parisambāhi. Brāhmaṇe bahi nikkhante puna sā itthī dhuttaṃ
pacchiyaṃ nipajjāpetvā nīhari. So rañño santikaṃ gantvā
sabbaṃ taṃ pavuttiṃ ārocesi.
     Rājā attano upaṭṭhānaṃ āgataṃ brāhmaṇaṃ āha jūtaṃ kīḷāma
brāhmaṇāti. Sādhu mahārājāti. Rājā jūtamaṇḍalaṃ sajjāpetvā
purimanayeneva jūtagītaṃ gāyitvā pāsake khipati. Brāhmaṇo
māṇavikāya tapassa bhinnabhāvaṃ ajānanto ṭhapetvā māṇavikanti āha.
Evaṃ vadantopi parājitoyeva. Rājā jinitvā tvaṃ brāhmaṇa
kiṃ vadesi māṇavikāya te tapo bhinno tvaṃ mātugāmaṃ gabbhato
paṭṭhāya rakkhanto sattasu ṭhānesu ārakkhaṃ karonto rakkhissāmīti
maññasi mātugāmo nāma kucchiyaṃ pakkhipitvā carantenāpi rakkhituṃ na
sakkā ekapurisikā itthī nāma natthi tava māṇavikā naccitukāmāmhīti
vatvā vīṇaṃ vādentassa tava sāṭakena mukhaṃ bandhitvā
attano jāraṃ tava sīse kappurena paharāpetvā uyyojesi idāni
Kiṃ ṭhapesīti vatvā imaṃ gāthamāha
         yaṃ brāhmaṇo avādesi   vīṇaṃ sammukhaveṭhito
         aṇḍabhūtā bhatā bhariyā    tāsu ko jātu vissaseti.
     Tattha yaṃ brāhmaṇo avādesi vīṇaṃ sammukhaveṭhitoti yena
kāraṇena brāhmaṇo ghanasāṭakena saha mukhena veṭhito hutvā vīṇaṃ
vādesi taṃ kāraṇaṃ na jānātīti attho. Tañhi sā vañcetukāmā
evamakāsi. Brāhmaṇo pana taṃ itthīnaṃ bahumāyābhāvaṃ ajānanto
mātugāmassa saddahitvā maṃ esā lajjatīti evaṃsaññī ahosi
tenassa aññāṇabhāvaṃ pakāsento rājā evamāha ayamettha
adhippāyo. Aṇḍabhūtā bhatā bhariyāti aṇḍaṃ vuccati bījaṃ bījabhūtā
mātu kucchito anikkhantakāleyeva ābhatā ānītā. Bhatāti vā
puṭṭhāti attho. Kā sā. Bhariyā pajāpati pādaparicārikā. Sā
hi bhattavatthādīhi bharitabbatāya bhinnasaṃvaratāya lokadhammehi
bharitabbatāya ca bhariyāti vuccati. Tāsu ko jātu vissaseti jātūti
ekaṃsādhivacanaṃ. Tāsu mātu kucchito paṭṭhāya rakkhiyamānāsupi evaṃ vikāraṃ
āpajjantīsu bhariyāsu ko nāma paṇḍito puriso ekaṃsena vissase
nibbikārā etā mayīti ko saddaheyyāti attho. Asaddhammavasena
hi āmantakesu nimantakesu vijjamānesu mātugāmo nāma
na sakkā rakkhitunti.
     Evaṃ bodhisatto brāhmaṇassa dhammaṃ desesi. Brāhmaṇo
bodhisattassa dhammadesanaṃ sutvā nivesanaṃ gantvā taṃ māṇavikaṃ āha
Tayā kira evarūpaṃ pāpakammaṃ katanti. Ayya ko evamāha na
karomi ahameva pahariṃ na añño koci sace na saddahatha
ahaṃ tumhe ṭhapetvā aññassa purisassa hatthasamphassaṃ na jānāmīti
saccakiriyaṃ katvā aggiṃ pavisitvā tumhe saddahāpessāmīti.
Brāhmaṇo evaṃ hotūti mahantaṃ dārurāsiṃ kāretvā aggiṃ datvā taṃ
pakkosāpetvā sace attano saddahasi aggiṃ pavisāti āha.
Māṇavikā ca attano paricārikaṃ paṭhamameva sikkhāpesi amma tava
puttaṃ tattha gantvā mama aggiṃ pavisanakāle hatthagahaṇaṃ kātuṃ
vadehīti. Sā gantvā tathā avaca. Dhutto āgantvā parisamajjhe
aṭaṭhāsi. Sā māṇavikā brāhmaṇaṃ vañcetukāmā mahājanamajjhe
ṭhatvā brāhmaṇa taṃ ṭhapetvā aññassa purisassa hatthasamphassaṃ
nāma na jānāmi iminā saccena ayaṃ aggi mā maṃ jhāpesīti
aggiṃ pavisituṃ āraddhā. Tasmiṃ khaṇe dhutto passatha bho
purohitabrāhmaṇassa kammaṃ evarūpaṃ mātugāmaṃ aggiṃ pavesāpetīti
gantvā taṃ māṇavikaṃ hatthe gaṇhi. Sā hatthaṃ vissajjāpetvā
purohitaṃ āha ayya mama saccakiriyā bhinnā na sakkā aggiṃ
pavisitunti. Kiṃkāraṇāti. Ajja mayā evaṃ saccakiriyā katā
ṭhapetvā mama sāmikaṃ aññassa purisassa hatthasamphassaṃ na jānāmīti
adāni camhi iminā purisena hatthe gahitāti. Brāhmaṇo vañcito
ahaṃ imāyāti ñatvā taṃ pothetvā nīharāpesi. Evaṃ
asaddhammasamannāgatā kiretā itthiyo mahantaṃ pāpakammaṃ katvā attano
Sāmikaṃ vañcetuṃ nāhaṃ evarūpaṃ karomīti divasampi sapathaṃ kurumānā
nānācittāva honti. Tena vuttaṃ
         corīnaṃ bahubuddhīnaṃ       yāsu saccaṃ sudullabhaṃ
         thīnaṃ bhāvo durājāno   macchassevodake gataṃ.
         Musā tāsaṃ yathā saccaṃ   saccaṃ tāsaṃ yathā musā
         gāvo bahutiṇasseva     mama santi varaṃ varaṃ.
         Coriyo kaṭhinā hetā   vāḷā capalasakkharā
         na tā kiñci na jānanti  yaṃ manussesu vañcananti.
     Satthā evaṃ arakkhiyo mātugāmoti imaṃ dhammadesanaṃ āharitvā
saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
bārāṇasīrājā ahameva ahosīti.
                    Aṇḍabhūtajātakaṃ dutiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 81-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1605              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1605              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=404              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=404              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]