ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7. Ucchaṅgajātakaṃ
     ucchaṅge deva me puttoti idaṃ satthā jetavane viharanto
aññataraṃ janapaditthiṃ ārabbha kathesi.
     Ekasmiṃ hi samaye kosalaraṭṭhe tayo janā aññatarasmiṃ aṭavīmukhe
kasanti. Tasmiṃ samaye antoaṭaviyaṃ corā manusse vilumpitvā
palāyiṃsu. Manussā te core pariyesitvā apassantā taṃ ṭhānaṃ
āgamma tumhe aṭaviyaṃ vilumpitvā idāni kasakā viya hothāti. Te
corā imeti bandhitvā ānetvā kosalarañño adaṃsu. Athekā
itthī āgantvā acchādanaṃ me dethāti paridevantī punappunaṃ
rājanivesanaṃ pariyāti. Rājā tassā saddaṃ suṇitvā dethimissā
acchādananti āha. Sāṭakaṃ gahetvā adaṃsu. Sā taṃ disvā
nāhaṃ etaṃ acchādanaṃ yācāmi sāmikacchādanaṃ yācāmīti āha.
Manussā gantvā rañño nivedayiṃsu na kiresā imaṃ acchādanaṃ katheti
sāmikacchādanaṃ kathetīti. Atha naṃ rājā pakkosāpetvā tvaṃ kira
sāmikacchādanaṃ yācasīti pucchi. Āma deva itthiyā hi sāmiko
acchādanannāma sāmike hi asati sahassamūlampi sāṭakaṃ nivatthā
itthī naggāyeva nāmāti. Imassa panatthassa sādhanatthaṃ.
         Naggā nadī anodakā    naggaṃ raṭṭhaṃ arājikaṃ
         itthīpi vidhavā naggā    yassāpi dasa bhātaroti
idaṃ vatthuṃ āharitabbaṃ.
     Rājā tassā pasanno ime te tayo janā kiṃ hontīti
pucchi. Eko me deva sāmiko eko bhātā eko puttoti.
Rājā ahante tuṭṭho imesu tīsu ekaṃ demi katamaṃ icchasīti
pucchi. Sā āha ahaṃ deva jīvamānā ekaṃ sāmikaṃ labhissāmi
puttampi labhissāmi mātāpitūnaṃ pana me matattā bhātāva dullabho
bhātaraṃ me dehi devāti. Rājā tussitvā tayopi vissajjesi.
Evantaṃ ekikaṃ nissāya  tayo janā dukkhato muttā. Taṃ kāraṇaṃ
bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā
āvuso ekaṃ itthiṃ nissāya tayo janā dukkhato muttāti tassā
guṇakathāya nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave esā itthī idāneva tayo jane dukkhā mocesi
pubbepi mocesiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tayo janā
aṭavīmukhe kasantīti sabbaṃ purimasadisameva. Tathā pana raññā
tīsu janesu kaṃ icchasīti vutte sā āha tayopi dātuṃ na sakkotha
devāti. Āma na sakkomīti. Sace tayo dātuṃ na sakkotha
bhātaraṃ me dethāti. Puttaṃ vā sāmikaṃ vā gaṇha kinte
bhātarāti ca vuttā ete nāma deva sulabhā bhātā pana me
dullabhoti vatvā  imaṃ gāthamāha
         Ucchaṅge deva me putto   pathe dhāvantiyā pati
         tañca desaṃ na passāmi    yato sodariyamānayeti.
Tattha ucchaṅge deva me puttoti deva mayhaṃ putto ucchaṅgeyeva
yathā hi araññaṃ pavisitvā ucchaṅgaṃ katvā ḍākaṃ uccinitvā
tattha pakkhipantiyā ucchaṅge ḍākannāma sulabhaṃ hoti evaṃ
itthiyāpi putto sulabho ucchaṅge ḍākasadisova tena vuttaṃ
ucchaṅge deva me puttoti. Pathe dhāvantiyā patīti maggaṃ
āruyha ekikāya gacchamānāyapi itthiyā pati nāma sulabho
diṭṭhadiṭṭheyeva hoti tena vuttaṃ pathe dhāvantiyā patīti. Tañca
desaṃ na passāmi yato sodariyamānayeti yasmā pana me
mātāpitaro natthi tasmā idāni taṃ mātukucchisaṅkhātaṃ aññaṃ desaṃ na
passāmi yatohaṃ samāne udare jātattā saudariyasaṅkhātaṃ bhātaraṃ
āneyya tasmā bhātaraṃyeva me dethāti.
     Rājā saccaṃ esā vadatīti tuṭṭhacitto tayopi jane
bandhanāgārato ānetvā adāsi .  sā tayopi jane gahetvā gatā.
     Satthāpi na bhikkhave idāneva pubbepesā ime tayo
jane dukkhato mocesiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi atīte cattārova etarahi cattāro
rājā pana ahameva tena samayenāti.
                   Ucchaṅgajātakaṃ sattamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 106-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2104              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2104              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=430              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]