ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page109.

8. Sāketajātakaṃ yasmiṃ mano nivīsatīti idaṃ satthā sāketaṃ nissāya añjanavane viharanto ekaṃ brāhmaṇaṃ ārabbha kathesi. Bhagavato kira bhikkhusaṅghaparivutassa sāketaṃ piṇḍāya pavisanakāle eko sāketanagaravāsī mahallakabrāhmaṇo nagarato bahi gacchanto antaradvāre dasabalaṃ disvā pādesu patitvā gopphakesu gāḷhaṃ gahetvā tāta nanu nāma puttehi jiṇṇakāle mātāpitaro paṭijaggitabbā kasmā ettakaṃ kālaṃ amhākaṃ attānaṃ na dassesi mayā tāva diṭṭhosi mātaraṃ pana passituṃ ehīti satthāraṃ gahetvā attano gehaṃ agamāsi. Satthā tattha gantvā nisīdi paññattāsane saddhiṃ bhikkhusaṅghena. Brāhmaṇīpi idāni me putto āgatoti āgantvā satthu pādesu patitvā tāta ettakaṃ kālaṃ kahaṃ gatosi nanu nāma puttena mātāpitaro mahallakakāle upaṭṭhātabbāti paridevi puttadhītaropi etha bhātaraṃ vandathāti vandāpesi. Ubho tuṭṭhamānasā mahādānaṃ adaṃsu. Satthā bhattakiccaṃ niṭṭhāpetvā tesaṃ dvinnampi janānaṃ jarāsuttaṃ kathesi. Suttapariyosāne ubhopi anāgāmiphale patiṭṭhahiṃsu. Satthā uṭṭhāyāsanā añjanavanameva agamāsi. Bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ āvuso brāhmaṇo tathāgatassa pitā suddhodano mātā mahāmāyāti jānāti jānantova saddhiṃ brāhmaṇiyā tathāgataṃ amhākaṃ puttoti vadati satthāpi adhivāsesi kinnu kho kāraṇanti. Satthā tesaṃ

--------------------------------------------------------------------------------------------- page110.

Kathaṃ sutvā bhikkhave ubhopete attano puttameva puttoti vadantīti vatvā atītaṃ āhari bhikkhave ayaṃ brāhmaṇo atīte nirantaraṃ pañcajātisatāni mayhaṃ pitā ahosi pañcajātisatāni cullapitā pañcajātisatāni mahāpitā esāpi brāhmaṇī nirantarameva pañcajātisatāni mātā ahosi pañcajātisatāni cullamātā pañcajātisatāni mahāmātā evāhaṃ diyaḍḍhajātisahassaṃ brāhmaṇassa hatthe saṃvaḍḍho diyaḍḍhajātisahassaṃ brāhmaṇiyā hatthe saṃvaḍḍhoti tīṇi jātisahassāni kathetvā abhisambuddho hutvā imaṃ gāthamāha yasmiṃ mano nivīsati cittañcāpi pasīdati adiṭṭhapubbake pose kāmaṃ tasmiṃpi vissaseti. Tattha yasmiṃ mano nivīsatīti yasmiṃ puggale diṭṭhamatteyeva cittaṃ patiṭṭhāti. Cittañcāpi pasīdatīti yasmiṃ diṭṭhamatte cittampi pasīdati mudukaṃ hoti. Adiṭṭhapubbake poseti pakatiyā tasmiṃ attabhāve adiṭṭhapubbepi puggale. Kāmaṃ tasmiṃpi vissaseti anubhūtapubbasinehavaseneva tasmiṃpi puggale ekaṃsena vissase vissāsaṃ āpajjatiyevāti attho. Evaṃ satthā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā brāhmaṇo ca brāhmaṇī ca eteeva ahesuṃ puttopi ahamevāti. Sāketajātakaṃ aṭṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 109-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2165&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2165&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=68              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=436              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=436              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]