ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9. Visavantajātakaṃ
     dhiratthu taṃ visaṃ vantanti idaṃ satthā jetavane viharanto
dhammasenāpatiṃ ārabbha kathesi.
     Therassa kira piṭṭhakhajjakakhādanakāle manussā saṅghassa bahuṃ
piṭṭhakhādanīyaṃ gahetvā vihāraṃ āgamiṃsu. Bhikkhusaṅghassa gahitāvasesaṃ
bahuṃ atirittaṃ ahosi .  manussā bhante antogāmagatānampi
gaṇhathāti āhaṃsu. Tasmiṃ khaṇe therassa saddhivihārikadaharo antogāmaṃ
gato hoti. Tattha koṭṭhāsaṃ gahetvā tasmiṃ anāgacchante
atidivā hotīti therassa adaṃsu. Therena tasmiṃ paribhutte daharo
agamāsi. Atha naṃ thero mayaṃ āvuso tuyhaṃ ṭhapitakhādanīyaṃ
paribhuñjimhāti āha. So madhurannāma bhante kassa appiyanti
āha. Mahātherassa saṃvego uppajji. So ito paṭṭhāya
piṭṭhakhādanīyaṃ na khādissāmīti adhiṭṭhahi. Tato paṭṭhāya kira
sārīputtattherena piṭṭhakhādanīyaṃ nāma na khāditapubbaṃ. Tassa
piṭṭhakhādanīyaṃ akhādanabhāvo bhikkhusaṅghe pākaṭo jāto. Bhikkhū taṃ
kathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu. Atha satthā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave sārīputto ekavāraṃ jahitakaṃ jīvitaṃ pariccajantopi
puna gaṇhatiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Visavejjakule nibbattitvā vejjakammena jīvikaṃ kappesi. Athekaṃ
janapadamanussaṃ sappo ḍaṃsi. Tassa ñātakā pamādaṃ akatvā
khippaṃ vejjaṃ ānayiṃsu. Vejjo kiṃ tāva osadhena paribhāvitvā
visaṃ harāmi daṭṭhasappaṃ āvāhetvā daṭṭhaṭṭhānato teneva visaṃ
ākaḍḍhāpemīti āha. Sappaṃ āvāhetvā visaṃ ākaḍḍhāpehīti. So
sappaṃ āvāhetvā tayā ayaṃ daṭṭhoti āha. Āma mayāti.
Tayā daṭṭhaṭṭhānato tvaṃyeva mukhena visaṃ ākaḍḍhāhīti. Mayā ekavāraṃ
jahitakaṃ puna na gahitapubbaṃ nāhaṃ mayā jahitaṃ visaṃ ākaḍḍhissāmīti.
So dārūni āharāpetvā aggiṃ katvā sace attano visaṃ nākaḍḍhasi
imaṃ aggiṃ pavisāti. Sappopi aggiṃ pavisāmi na cattanā ekavāraṃ
jahitaṃ visaṃ paccāvamissāmīti vatvā imaṃ  gāthamāha
         dhiratthu taṃ visaṃ vantaṃ    yamahaṃ jīvitakāraṇā
         vantaṃ paccāvamissāmi   mataṃ me jīvitā varanti.
     Tattha dhiratthūti garahatthe nipāto. Taṃ visanti yamahaṃ
jīvitakāraṇā vantaṃ visaṃ paccāvamissāmi taṃ visaṃ dhiratthu. Mataṃ
me jīvitā varanti tassa visassa paccāvamanakāraṇā yaṃ aggiṃ
pavisitvā maraṇaṃ taṃ mama jīvitato varanti attho.
     Evañca pana vatvā aggiṃ pavisituṃ pāyāsi. Atha naṃ vejjo
nivāretvā taṃ purisaṃ osadhehi ca mantehi ca nibbisaṃ arogaṃ katvā
sappassa sīlāni datvā ito paṭṭhāya mā kañci viheṭhesīti
vissajjesi.
     Satthā na bhikkhave sārīputto ekavāraṃ jahitakaṃ jīvitaṃ
pariccajantopi puna gaṇhatīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā sappo sārīputto ahosi
vejjo pana ahamevāti.
                    Visavantajātakaṃ navamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 111-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2207              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2207              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=69              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=451              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=441              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=441              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]