ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Saccaṃkirajātakaṃ
     saccaṃ kirevamāhaṃsūti idaṃ satthā veḷuvane viharanto vadhāya
parisakkanaṃ ārabbha kathesi. Bhikkhusaṅghe hi dhammasabhāyaṃ nisīditvā
āvuso devadatto satthu guṇaṃ na jānāti vadhāya parisakkatīti
devadattassa aguṇaṃ kathente satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati
pubbepi parisakkiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa
duṭṭhakumāro nāma putto ahosi kakkhaḷo pharuso pahaṭāsīvisūpamo
anakkositvā vā appaharitvā vā kenaci saddhiṃ  na kathesi. So
antojanassa ca bahijanassa ca akkhimhi patitarajaṃ viya khādituṃ
āgatapisāco viya ca amanāpo ahosi ubbejanīyo. So ekadivasaṃ
nadīkīḷaṃ kīḷitukāmo mahantena parivārena nadītīraṃ agamāsi. Tasmiṃ
khaṇe mahāmegho uṭṭhahi disā andhakārā jātā. So dāsapessajanaṃ
āha etha bhaṇe maṃ gahetvā nadīmajjhaṃ netvā nhāpetvā
ānethāti. Te taṃ tattha netvā kinno rājā karissati imaṃ
pāpapurisaṃ ettheva māremāti mantayitvā ettha gaccha kāḷakaṇṇīti
udake opilāpetvā paccuttaritvā tīre aṭṭhaṃsu. Kahaṃ kumāroti
Vutte na mayaṃ kumāraṃ passāma meghaṃ uṭṭhitaṃ disvā udake
nimujjitvā purato āgato bhavissatīti amaccā rañño santikaṃ
agamaṃsu. Rājā kahaṃ me puttoti pucchi. Na jānāma deva
meghe uṭṭhite purato āgato bhavissatīti saññāyāgatamhāti.
Rājā dvāraṃ vivarāpetvā nadītīraṃ gantvā vicinathāti tattha tattha
vicināpesi. Koci kumāraṃ nāddasa. Sopi kho meghandhakāre
deve vassante nadiyā vuyhamāno ekaṃ dārukkhandhaṃ disvā tattha
nisīditvā maraṇabhayatajjito paridevamāno gacchati.
     Tasmiṃ pana kāle bārāṇasīvāsī eko seṭṭhī nadītīre
cattāḷīsakoṭidhanaṃ nidahitvā dhanataṇhāya dhanapiṭṭhe sappo hutvā nibbatti.
Aparopi tasmiṃyeva padese tiṃsakoṭiyo nidahitvā dhanataṇhāya tattheva
unduro hutvā nibbatti. Tesaṃ vasanaṭṭhānaṃ udakaṃ pāvisi. Te
udakassa paviṭṭhamaggeneva nikkhamitvā sotaṃ chindantā gantvā taṃ
rājakumārena abhinisinnaṃ rukkhakkhandhaṃ patvā eko ekaṃ koṭiṃ  itaro
itaraṃ āruyha khandhapiṭṭheyeva nipajjiṃsu. Tassāyeva kho pana
nadiyā tīre eko simbalirukkho atthi. Tattheko suvapotako
vasati. Sopi rukkho udakena dhotamūlo nadīpiṭṭhe pati. Suvapotako
deve vassante uppatitvā gantuṃ asakkonto gantvā tasseva
khandhassa ekapasse nilīyi. Evaṃ te cattāro janā ekato
vuyhamānā gacchanti.
     Bodhisattopi kho tasmiṃ kāle kāsīraṭṭhe udiccabrāhmaṇakule
Nibbattitvā vuḍḍhippatto isipabbajjaṃ pabbajitvā ekasmiṃ
nadīnivattane paṇṇasālaṃ māpetvā vasati. So aḍḍharattikasamaye
caṅkamamāno tassa rājakumārassa balavaparidevanasaddaṃ sutvā cintesi
mādise nāma mettānuddayasampanne tāpase vasante etassa
purisassa maraṇaṃ ayuttaṃ udakato uddharitvā tassa jīvitadānaṃ
dassāmīti. So taṃ mā bhāyīti assāsetvā udakasotaṃ chindanto
gantvā taṃ dārukkhandhaṃ ekāya koṭiyā gahetvā ākaḍḍhanto
nāgabalo thāmasampanno ekavegena nadītīraṃ patvā kumāraṃ ukkhipitvā
tīre patiṭṭhāpesi. Te sappādayo disvā ukkhipitvā assamapadaṃ
netvā aggiṃ jāletvā ime dubbalatarāti paṭhamaṃ sappādīnaṃ
sarīraṃ sedetvā pacchā rājakumārassa sarīraṃ sedetvā tampi arogaṃ
katvā āhāraṃ dentopi paṭhamaṃ sappādīnameva datvā pacchā tassa
phalāphalāni upanāmesi. Rājakumāro ayaṃ kūṭatāpaso maṃ rājakumāraṃ
agaṇetvā tiracchānagatānaṃ sammānaṃ karotīti bodhisatte āghātaṃ
bandhi. Tato katipāhaccayena pana sabbesupi tesu thāmabalappattesu
nadiyā oghe pacchinne sappo tāpasaṃ vanditvā āha bhante
tumhehi mayhaṃ mahāupakāro kato na kho panāhaṃ daliddo
asukaṭṭhāne me cattāḷīsa hiraññakoṭiyo nidahitā tumhākaṃ dhanena
kicce sati sabbametaṃ dhanaṃ tumhākaṃ dātuṃ sakkomi taṃ ṭhānaṃ gantvā
dīghāti pakkoseyyāthāti vatvā pakkāmi. Unduropi tatheva
tāpasaṃ nimantetvā atthe sati asukaṭṭhāne ṭhatvā undurāti
Pakkoseyyāthāti vatvā pakkāmi. Suvapotako pana tāpasaṃ
vanditvā bhante mayhaṃ dhanaṃ natthi rattasālīhi pana vo atthe
sati asukaṃ nāma mayhaṃ vasanaṭṭhānaṃ tattha gantvā sukāti
pakkoseyyātha ahaṃ ñātakānaṃ ārocetvā anekasakaṭapūramattā
rattasālī āharāpetvā dātuṃ sakkomīti vatvā pakkāmi. Itaro
pana mittadubbhidhammesu dhammatāya yaṅkiñci avatvā gantuṃ ayuttaṃeva
taṃ attano santikaṃ āgataṃ māressāmīti cintetvā bhante mayi
rajje patiṭṭhite āgaccheyyātha ahaṃ vo catūhi paccayehi
upaṭṭhahissāmīti vatvā pakkāmi. So gantvā nacirasseva rajje
patiṭṭhāsi.
     Bodhisatto vīmaṃsissāmi tāva neti paṭhamaṃ sappassa santikaṃ
gantvā avidūre ṭhatvā dīghāti pakkosi. So ekavacaneneva
nikkhamitvā bodhisattaṃ vanditvā bhante imasmiṃ ṭhāne cattāḷīsa
hiraññakoṭiyo tā sabbāpi nīharitvā harathāti āha. Bodhisatto
evamatthu uppanne kicce jānissāmīti taṃ nivattāpetvā undurassa
santikaṃ gantvā saddamakāsi. Sopi kho tatheva paṭipajji.
Bodhisatto tampi nivattāpetvā sukassa santikaṃ gantvā sukāti
pakkosi. Sopi ekavacaneneva rukkhaggato otaritvā bodhisattaṃ
vanditvā kiṃ bhante mayhaṃ ñātakānaṃ santikaṃ gantvā himavantappadesato
tumhākaṃ sañjātasālī āharāpessāmīti pucchi. Bodhisatto
atthe sati jānissāmīti tampi nivattāpetvā idāni rājānaṃ
Pariggaṇhissāmīti gantvā rājuyyāne vasitvā punadivase
ākappasampattiṃ katvā bhikkhācāravattena nagaraṃ pāvisi. Tasmiṃ khaṇe
sopi mittadubbhirājā alaṅkatahatthikkhandhavaragato mahantena parivārena
nagaraṃ padakkhiṇaṃ karonto bodhisattaṃ dūratova disvā ayaṃ so
kūṭatāpaso mama santike vasitukāmo āgato yāva parisamajjhe
attanā mayhaṃ kataguṇaṃ na pakāsesi tāvadevassa sīsaṃ
chindāpessāmīti purise oloketvā kiṃ karoma devāti vutte esa
kūṭatāpaso maṃ kiñci yācitukāmo āgacchati maññe etassa
kāḷakaṇṇitāpasassa maṃ passituṃ adatvāva etaṃ gahetvā pacchābāhuṃ
bandhitvā catukke catukke paharantā nagarā nīharitvā āghātane
sīsamassa chinditvā sarīraṃ sūle uttāsethāti āha. Te sādhūti
sampaṭicchitvā gantvā niraparādhaṃ mahāsattaṃ bandhitvā catukke
catukke paharantā āghātanaṃ netuṃ ārabhiṃsu. Bodhisatto
pahaṭapahaṭaṭṭhāne ammatātāti akandanto nibbikāro imaṃ gāthamāha
         saccaṃ kirevamāhaṃsu      narā ekacciyā idha
         kaṭṭhaṃ nipphavitaṃ seyyo   na tvevekacciyo naroti.
     Tattha saccaṃ kirevamāhaṃsūti avitathameva kira evaṃ vadanti.
Narā ekacciyā idhāti idhekacce paṇḍitapurisā. Kaṭṭhaṃ nipphavitaṃ
seyyoti nadiyā vuyhamānaṃ sukkhadāruṃ nipphavitaṃ uttāretvā thale
ṭhapitaṃ seyyo sundaraṃ etanti vadamānā te purisā saccaṃ kira
vadanti. Kiṃkāraṇā. Taṃ hi yāgubhattādīnaṃ pacanatthāya sītāturānaṃ
Visīvanatthāya aññepi ca parissayānaṃ haraṇatthāya upakāraṃ hoti.
Na tvevekacciyo naroti ekacco pana mittadubbhi akataññū pāpapuriso
oghena vuyhamāno hatthe gahetvā uttārito na tveva varaṃ
tathāhi ahaṃ imaṃ pāpapurisaṃ uttāretvā imaṃ attano dukkhaṃ
āharinti.
     Evaṃ pahaṭapahaṭaṭṭhāne imaṃ gāthamāha. Taṃ sutvā ye tattha
paṇḍitapurisā te āhaṃsu kiṃ pana bho pabbajita tayā amhākaṃ
rañño atthi koci guṇo katoti. Bodhisatto taṃ pavuttiṃ
ārocetvā evamimaṃ mahoghato uttārento ahameva attano
dukkhaṃ akāsiṃ na vata me porāṇakapaṇḍitānaṃ katanti anussaritvā
evaṃ vadāmīti āha. Taṃ sutvā khattiyabrāhmaṇādayo nagaravāsino
yvāyaṃ mittadubbhirājā evaṃ guṇasampannassa attano jīvitadāyakassa
guṇamattampi na jānāti taṃ nissāya kuto amhākaṃ vuḍḍhi
gaṇhatha nanti kupitā samantato uṭṭhahitvā ususattipāsāṇa-
muggarādippahārehi hatthikkhandhagatameva naṃ ghātetvā pāde gahetvā
kaḍḍhitvā parikkhāpiṭṭhe chaḍḍetvā bodhisattaṃ abhisiñcitvā rajje
patiṭṭhāpesuṃ.
     So dhammena rajjaṃ kārento pana ekadivasaṃ sappādayo
pariggaṇhitukāmo mahantena parivārena sappassa vasanaṭṭhānaṃ gantvā
dīghāti pakkosi. Sappo āgantvā vanditvā idante sāmi
dhanaṃ gaṇhāti āha. Rājā cattāḷīsahiraññakoṭidhanaṃ amacce
Paṭicchāpetvā undurassa santikaṃ gantvā undurāti pakkosi.
Sopi āgantvā vanditvā tiṃsakoṭidhanaṃ niyyādesi. Rājā tampi
amacce paṭicchāpetvā sukassa vasanaṭṭhānaṃ gantvā sukāti
pakkosi. Sopi āgantvā pāde vanditvā sāmi sālī āharāmīti
āha. Rājā sālīhi atthe sati āharissasi ehi gacchāmāti
sattatiyā hiraññakoṭīhi saddhiṃ te tayopi jane gāhāpetvā nagaraṃ
gantvā pāsādavaramahātalaṃ āruyha dhanaṃ saṅgopāpetvā sappassa
vasanatthāya suvaṇṇanāḷiṃ undurassa phalikaguhaṃ sukassa suvaṇṇapañjaraṃ
kārāpetvā sappassa ca sukassa ca bhojanatthāya devasikaṃ
kāñcanataṭṭake madhulāje undurassa gandhasālitaṇḍule dāpesi dānādīni
puññāni karoti. Evaṃ tepi cattāro janā yāvajīvaṃ samaggā
sammodamānā viharitvā jīvitakkhaye yathākammaṃ agamiṃsu.
     Satthā na bhikkhave devadatto idāneva mayhaṃ vadhāya
parisakkati pubbepi parisakkiyevāti vatvā imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā duṭṭharājā devadatto
ahosi sappo sārīputto unduro moggallāno suko ānando
pacchārajjappattadhammarājā pana ahamevāti.
                    Saccaṃkirajātakaṃ tatiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 129-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2576              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2576              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=468              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=468              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]