ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      5. Macchajātakaṃ
     abhitthanaya pajjunnāti idaṃ satthā jetavane viharanto attanā
vassāpitavassaṃ ārabbha kathesi.
     Ekasmiṃ kira samaye kosalaraṭṭhe devo na vassi. Sassāni
milāyanti. Tesu tesu ṭhānesu taḷākapokkharaṇīsarā sussanti.
Jetavanadvārakoṭṭhakasamīpe jetavanapokkharaṇiyāpi udakaṃ chijji.
Kalalagahanaṃ pavisitvā nipanne macchakacchape kākasakuṇādayo
kaṇayaggasadisehi tuṇḍehi koṭṭetvā nīharitvā vipphandamāne khādanti.
Satthā macchakacchapānaṃ byasanaṃ disvā mahākaruṇāya ussāhitahadayo
ajja mayā devaṃ vassāpetuṃ vaṭṭatīti pabhātāya rattiyā sarīrapaṭijagganaṃ
katvā bhikkhācāravelaṃ sallakkhetvā mahatā bhikkhusaṅghena parivuto
buddhalīḷhāya sāvatthiyaṃ piṇḍāya pavisitvā pacchābhattaṃ
piṇḍapātappaṭikkanto sāvatthito vihāraṃ gacchanto jetavanapokkharaṇiyā
sopāṇe ṭhatvā ānandattheraṃ āmantesi ānanda udakasāṭakaṃ āhara
jetavanapokkharaṇiyaṃ nhāyissāmīti. Nanu bhante jetavanapokkharaṇiyaṃ
udakaṃ chinnaṃ kalalamattameva avasiṭṭhanti. Ānanda buddhabalaṃ nāma
mahantaṃ āhara tvaṃ udakasāṭakanti. Thero āharitvā adāsi.
Satthā ekenantena udakasāṭakaṃ nivāsetvā pana ekenantena sarīraṃ
pārupitvā jetavanapokkharaṇiyaṃ nhāyissāmīti sopāṇe aṭṭhāsi.
     Taṃ khaṇaññeva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ
Dassesi. So kiṃ nu khoti āvajjento taṃ kāraṇaṃ ñatvā
vassavalāhakadevarājānaṃ pakkosāpetvā tāta satthā
jetavanapokkharaṇiyaṃ nhāyissāmīti dhurasopāṇe ṭhito khippaṃ sakalakosalaraṭṭhaṃ
ekameghaṃ katvā vassāpehīti āha. So sādhūti sampaṭicchitvā
ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā meghagītaṃ gāyanto
pācīnalokadhātumukho pakkhandi. Pācīnadisābhāge khalamaṇḍalamattaṃ
ekaṃ meghamaṇḍalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanantaṃ
vijjulataṃ nicchārentaṃ adhomukhaṭhapitaudakakumbhākārena vassamānaṃ
sakalakosalaraṭṭhaṃ mahoghena viya ajjhotthari. Devo acchinnadhāraṃ
vassanto muhutteneva jetavanapokkharaṇiṃ pūresi. Dhurasopāṇaṃ
āhacca udakaṃ aṭṭhāsi.
     Satthā jetavanapokkharaṇiyaṃ nhāyitvā rattaduppaṭṭaṃ nivāsetvā
kāyabandhanaṃ bandhitvā sugatamahācīvaraṃ ekaṃsaṃ katvā bhikkhusaṅghaparivuto
gantvā gandhakuṭipariveṇe paññattapavarabuddhāsane nisīditvā
bhikkhusaṅghena vatte dassite uṭṭhāya maṇisopāṇaphalake ṭhatvā
bhikkhusaṅghassa ovādaṃ datvā uyyojetvā surabhigandhakuṭiṃ pavisitvā
dakkhiṇena passena sīhaseyyaṃ kappetvā sāyaṇhasamaye dhammasabhāyaṃ
sannipatitānaṃ bhikkhūnaṃ passathāvuso dasabalassa khantimettānuddayasampattiṃ
vividhesu sassesu milāyamānesu nānājalālayesu sussantesu
macchakacchapesu mahādukkhaṃ pāpuṇantesu kāruññaṃ paṭicca mahājanaṃ
dukkhā mocessāmīti udakasāṭakaṃ nivāsetvā jetavanapokkharaṇiyā
Dhurasopāṇe ṭhatvā muhuttena sakalakosalaraṭṭhaṃ mahoghena opilāpento
viya devaṃ vassāpetvā mahājanaṃ kāyikacetasikadukkhato mocetvā
vihāraṃ paviṭṭhoti kathāya pavattamānāya gandhakuṭito nikkhamitvā
dhammasabhaṃ āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave tathāgato
idāneva mahājane kilamante devaṃ vassāpeti pubbepi tiracchānayoniyaṃ
nibbattitvā maccharājakālepi vassāpesiyevāti vatvā atītaṃ
āhari.
     Atīte imasmiṃyeva kosalaraṭṭhe imissāva sāvatthiyā imasmiṃyeva
jetavanapokkharaṇiṭṭhāne ekā valligahanaparikkhittā kandarā ahosi.
Tadā bodhisatto macchayoniyaṃ nibbattitvā macchagaṇaparivuto tattha
paṭivasati. Yathā pana idāni evameva tadāpi tasmiṃ raṭṭhe
devo na vassi. Manussānaṃ sassāni milāyiṃsu. Vāpīādīsu
udakaṃ chijji. Macchakacchapā kalalagahanaṃ pavisiṃsu. Imissāpi
kandarāya macchā kalalagahanaṃ pavisitvā tasmiṃ tasmiṃ ṭhāne nilīyiṃsu.
Kākādayo tuṇḍehi koṭṭetvā nīharitvā khādiṃsu. Bodhisatto
ñātisaṅghassa taṃ byasanaṃ disvā imaṃpi etesaṃ dukkhaṃ ṭhapetvā
maṃ añño koci mocetuṃ samattho nāma natthi saccakiriyaṃ katvā
devaṃ vassāpetvā ñātake maraṇadukkhā mocessāmīti kāḷavaṇṇaṃ
kaddamaṃ dvidhā viyūhitvā nikkhamitvā añjanarukkhasāraghaṭikavaṇṇo
mahāmaccho sudhotalohitaṅkamaṇisadisāni akkhīni ummiletvā ākāsaṃ
Olokento pajjunnadevarājassa saddaṃ naditvā bho pajjunna ahaṃ
ñātake nissāya dukkhappatto tvaṃ mayi sīlavante kilamante kasmā
devaṃ na vassāpesi mayā samānajātikānaṃ khādanaṭṭhāne nibbattitvā
taṇḍulappamāṇaṃpi macchaṃ ādiṃ katvā khāditapubbo nāma natthi
aññopi me pāṇo sañcicca jīvitā na voropitapubbo iminā
saccena devaṃ vassāpetvā ñātisaṅghaṃ me dukkhato mocehīti vatvā
paricārakaceṭakaṃ āṇāpento viya pajjunnadevarājānaṃ ālapanto
imaṃ gāthamāha
         abhitthanaya pajjunna     nidhiṃ kākassa nāsaya
         kākaṃ sokāya randhehi  mañca sokā pamocayāti.
     Tattha abhitthanaya pajjunnāti pajjunno vuccati megho ayaṃ
pana meghavasena laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ
kirassa adhippāyo devo nāma anabhitthananto vijjulataṃ anicchārento
pavassantopi na sobhati tasmā tvaṃ abhitthananto vijjulataṃ
nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā kalalaṃ
pavisitvā ṭhite macche tuṇḍehi koṭṭetvā nīharitvā khādanti
tasmā tesaṃ antokalale macchā nidhīti vuccanti taṃ kākasaṅghassa
nidhiṃ devaṃ vassāpento udakena paṭicchādetvā nāsehīti. Kākaṃ
sokāya randhehīti kākasaṅgho imissā kandarāya udakena puṇṇāya
macche alabhamāno socissati taṃ kākagaṇaṃ tvaṃ imaṃ kandaraṃ
pūrentopi sokāya randhehi sokassatthāya macchassa assāsatthāya
Yathā antonijjhānalakkhaṇasokaṃ pāpuṇāti evaṃ karohīti attho.
Mañca sokā pamocayāti ettha cakāro sampiṇḍanattho mañca
mama ñātake ca sabbeva imamhā maraṇasokā pamocehīti.
     Evaṃ bodhisatto paricārakaceṭakaṃ āṇāpento viya pajjunnaṃ
ālapitvā sakalakosalaraṭṭhe mahāvassaṃ vassāpetvā mahājanaṃ
maraṇadukkhā mocetvā jīvitapariyosāne yathākammaṅgato.
     Satthā na bhikkhave tathāgato idāneva devaṃ vassāpeti pubbepi
macchayoniyaṃ nibbattopi vassāpesiyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi  tadā macchagaṇā buddhaparisā
ahesuṃ pajjunnadevarājā ānando maccharājā pana ahamevāti.
                    Macchajātakaṃ pañcamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 139-143. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2776              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2776              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=75              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=491              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=480              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]