ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7. Mahāsupinajātakaṃ
     lāvūni sīdantīti idaṃ satthā jetavane viharanto soḷasa mahāsupine
ārabbha kathesi.
     Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme
soḷasa mahāsupine disvā bhītatasito pabujjhitvā imesaṃ supinānaṃ
Diṭṭhattā kinnu kho me bhavissatīti maraṇabhayatajjito sayanapiṭṭhe
nisinnakova vītināmesi. Atha naṃ pabhātāya rattiyā brāhmaṇapurohitā
upasaṅkamitvā sukhaṃ sayittha mahārājāti pucchiṃsu. Kuto
me ācariyā sukhaṃ ajjāhaṃ paccūsasamaye soḷasa mahāsupine passiṃ
somhi tesaṃ diṭṭhakālato paṭṭhāya bhayampattoti vadetha mahārāja
sutvā jānissāmāti vutte brāhmaṇānaṃ diṭṭhasupine kathetvā
kinnu kho imesaṃ diṭṭhakāraṇā bhavissatīti āha. Brāhmaṇā hatthe
vidhuniṃsu. Kasmā hatthe vidhunathāti ca vutte kakkhaḷā mahārāja
supināti. Kā tesaṃ nipphatti bhavissatīti. Rajjantarāyo rogantarāyo
jīvitantarāyo cāti imesaṃ tiṇṇaṃ antarāyānaṃ aññataroti.
Sappaṭikammā appaṭikammāti. Kāmaṃ ete supinā atipharusattā
appaṭikammā mayampana te sappaṭikamme karissāma ete
paṭikkamāpetuṃ asakkontānaṃ amhākaṃ sikkhitabhāvo nāma kiṃ karissatīti.
Kiṃ pana katvā ācariyā paṭikkamāpessathāti. Sabbacatukkena
yaññaṃ yajissāma mahārājāti . Rājā bhītatasito tenahi ācariyā
mama jīvitaṃ tumhākaṃ hatthe hotu khippaṃ me sotthiṃ karothāti
āha. Brāhmaṇā bahudhanaṃ labhissāma bahukhajjabhojanaṃ āharāpessāmāti
haṭṭhatuṭṭhā mā cintayittha mahārājāti rājānaṃ samassāsetvā
rājanivesanā nikkhamitvā bahinagare yaññāvāṭaṃ katvā bahū
catuppadagaṇe thūnappaṇīte katvā pakkhigaṇe samāharitvā
idañcidañca laddhuṃ vaṭṭatīti punappunaṃ sañcaranti.
     Atha kho mallikā devī taṃ kāraṇaṃ ñatvā rājānaṃ upasaṅkamitvā
pucchi kiṃ nu kho mahārāja brāhmaṇā punappunaṃ sañcarantīti.
Sukhitā tvaṃ bhadde amhākaṃ kaṇṇamūle āsīvisaṃ sañcarantaṃ na
jānāsīti. Kiṃ etaṃ mahārājāti. Mayā evarūpā dussupinā
diṭṭhā brāhmaṇā tiṇṇaṃ antarāyānaṃ aññataro paññāyatīti
vatvā tesaṃ paṭighātāya yaññaṃ yajissāmāti vatvā punappunaṃ
sañcarantīti. Kiṃ pana te mahārāja sadevake loke aggabrāhmaṇo
supinānaṃ paṭikammaṃ pucchitoti. Kataro pana so bhadde sadevake loke
aggabrāhmaṇoti. Sadevake loke aggapuggalaṃ sabbaññuṃ visuddhaṃ
nikkilesaṃ tathāgataṃ gotamaṃ mahābrāhmaṇaṃ na jānāsi so hi
bhagavā supinantaraṃ jāneyya gaccha tvaṃ puccha mahārājāti. Sādhu
devīti rājā vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Satthā
madhurassaraṃ nicchāretvā kinnu kho mahārāja atipageva āgatosīti.
Ahaṃ bhante paccūsasamaye soḷasa mahāsupine disvā bhīto brāhmaṇānaṃ
ārocesiṃ brāhmaṇā kakkhaḷā mahārāja supinā etesaṃ
paṭighātanatthāya sabbacatukkena yaññaṃ yajissāmāti yaññaṃ sajjanti bahū
pāṇā maraṇabhayatajjitā tumhe sadevake loke aggapuggalā
atītānāgatapaccuppannaṃ upādāya natthi so ñeyyadhammo yo vo
ñāṇamukhe āpāthaṃ nāgacchati etesaṃ me supinānaṃ nipphattiṃ kathetha
bhagavāti. Evameva mahārāja sadevake loke ṭhapetvā maṃ añño
etesaṃ supinānaṃ antaraṃ vā nipphattiṃ vā jānituṃ samattho nāma
Natthi ahaṃ te kathessāmi apica kho pana tvaṃ diṭṭhaniyāmeneva
supine kathehīti. Sādhu bhanteti rājā diṭṭhaniyāmeneva kathetuṃ
ārabhi
                 usabhā rukkhā gāviyo gavā ca
                 asso kaṃso sigālī ca kumbho
                 pokkharaṇī ca apākacandanaṃ
                 lāvūni sīdanti silā plavanti
                 maṇḍūkiyo kaṇhasappe gilanti
                 kākaṃ suvaṇṇā parivārayanti
                 tasā vakā eḷakānaṃ bhayā hīti
imaṃ mātikaṃ nikkhipitvā kathesi ahaṃ bhante ekaṃ tāva supinaṃ evaṃ
addasaṃ cattāro añjanavaṇṇā kāḷausabhā yujjhissāmāti catūhi
disāhi rājaṅgaṇaṃ āgantvā usabhayuddhaṃ passissāmāti mahājane
sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva
paṭikkantā imaṃ  paṭhamaṃ supinaṃ addasaṃ imassa ko vipākoti.
Mahārāja imassa vipāko neva tava na mama kāle bhavissati anāgate
pana adhammikānaṃ kapaṇarājūnaṃ adhammikānaṃ ca manussānaṃ kāle loke
viparivattamāne kusale ossakke akusale ussanne lokassa
parihānakāle devo na sammā vassissati meghapādā ca chijjissanti
sassāni milāyissanti dubbhikkhaṃ bhavissati vassitukāmā viya catūhi
disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ
Temanabhayena anto pavesitakāle purisesu kuddālapiṭakahatthesu āḷiṃ
bandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā
vijjulatā nicchāretvā te usabhā viya ayujjhitvā avassitvāva
palāyissanti ayametassa vipāko tuyhampana tappaccayā koci
antarāyo natthi anāgataṃ ārabbha diṭṭho supino esa brāhmaṇā
pana attano jīvitavuttiṃ nissāya kathayiṃsūti. Evaṃ satthā supinassa
nipphattiṃ kathetvā āha dutiyaṃ kathehi mahārājāti. Dutiyāhaṃ
bhante evaṃ addasaṃ khuddakarukkhā ceva gacchā ca paṭhaviṃ bhinditvā
vidatthimattampi ratanamattampi anugantvāva pupphanti ceva phalanti ca
amaṃ dutiyaṃ addasaṃ imassa ko vipākoti. Mahārāja imassāpi
vipāko lokassa parihīnakāle manussānaṃ parittāyukakāle bhavissati
anāgatasmiṃ hi sattā tibbarāgā bhavissanti asampattavayāva
kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā
puttadhītāhi vaḍḍhissanti khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ
utunibhāvo phalaṃ viya ca puttadhītaro vaḍḍhissanti itonidānampi
te bhayaṃ natthi tatiyampi kathehi mahārājāti. Mahāgāviyo bhante
tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo addasaṃ ayaṃ me tatiyo
supino imassa ko vipākoti. Imassāpi vipāko anāgateyeva
manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle bhavissati anāgatasmiṃ
hi sattā mātāpitūsu vā sassusassuresu vā lajjaṃ anupaṭṭhapetvā
sayameva kuṭumbaṃ saṃvidahitvā ghāsacchādanamattampi mahallakānaṃ dātukāmā
Dassanti adātukāmā na dassanti mahallakā anāthā asayaṃvasī
dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo
mahāgāviyo viya itonidānampi te bhayaṃ natthi catutthaṃ kathehi
mahārājāti. Dhuravāhe bhante ārohapariṇāhasampanne mahāgoṇe
yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasaṃ
te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu sakaṭāni nappavattiṃsu
ayaṃ me catuttho supino imassa ko vipākoti. Imassāpi
vipāko anāgateyeva adhammikarājūnaṃ kāle bhavissati anāgatasmiṃ
hi adhammikakapaṇarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ
mahāmattānaṃ yasaṃ na dassanti dhammasabhāyaṃ vinicchayaṭṭhānepi
paṇḍite vohārakusale mahallake amacce na ṭhapessanti tabbiparitānampana
taruṇānaṃ yasaṃ dassanti tathārūpeeva vinicchayaṭṭhāne ṭhapessanti
te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ
ukkhipituṃ sakkhissanti na rājakammāni nittharituṃ te asakkontā
kammadhuraṃ chaḍḍessanti mahallakāpi paṇḍitā amaccā yasaṃ alabhantā
kiccāni nittharituṃ samatthāpi kiṃ amhākaṃ etehi mayaṃ bāhirakā
jātā abbhantarikā taruṇā dārakā jānissantīti uppannāni
kammāni na rakkhissanti evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva
bhavissati dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakāloviya
dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati
itonidānampi te bhayaṃ natthi pañcamaṃ kathehi mahārājāti.
Bhante ekaṃ ubhatomukhaṃ assaṃ addasaṃ tassa dvīsu passesu yavasaṃ
denti so dvīhi mukhehi khādati ayaṃ me pañcamo supino
imassa ko vipākoti. Imassāpi anāgate adhammikarājakāleyeva
vipāko bhavissati anāgatasmiṃ hi adhammikā bālarājāno adhammike
lolamanusse vinicchaye ṭhapessanti te pāpapuññesu anādarā bālā
sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi aṭṭapaccatthikānaṃ
hatthato lañcaṃ gahetvā khādissanti asso viya dvīhi mukhehi
yavasaṃ khādati itonidānampi te bhayaṃ natthi chaṭṭhaṃ kathehi mahārājāti.
Bhante mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā
idha passāvaṃ karohīti ekassa jarasigālassa upanāmesi taṃ tattha
passāvaṃ karontaṃ addasaṃ ayaṃ me chaṭṭho supino imassa ko
vipākoti. Imassāpi anāgateyeva vipāko bhavissati anāgatasmiṃ
hi adhammikarājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na
dassanti akulīnānaṃyeva dassanti evaṃ mahākulāni duggatāni bhavissanti
lāmakakulāni issarāni te ca kulīnapurisā jīvituṃ asakkontā
ime nissāya jīvissāmāti akulīnānaṃ dhītaro dassanti iti tāsaṃ
kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasigālassa suvaṇṇapātiyaṃ
passāvakaraṇasadiso bhavissati itonidānampi te bhayaṃ natthi sattamaṃ
kathehi mahārājāti. Bhante eko puriso rajjuṃ vaṭṭetvā pādamūle
nikkhipati tena nisinnapīṭhassa heṭṭhā sayitā ekā chātasigālī tassa
ajānantasseva taṃ khādati evāhaṃ taṃ addasaṃ ayaṃ me sattamo
Supino imassa ko vipākoti. Imassāpi anāgateyeva vipāko
bhavissati anāgatasmiṃ hi itthiyo purisalolā surālolā alaṅkāralolā
visikhālolā āmisalolā bhavissanti dussīlā durācārā tā
sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ
dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā
antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa
uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ
vīhimpi koṭṭetvā yāgubhattakhajjakādīni sampādetvā khādamānā
vilumpissanti heṭṭhāpīṭhake nipannā chātasigālī viya vaṭṭetvā
pādamūle nikkhittarajjuṃ itonidānampi te bhayaṃ natthi aṭṭhamaṃ
kathehīti. Bhante rājadvāre bahūhi tucchakumbhehi parivāretvā
ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasaṃ cattāropi vaṇṇā catūhi
disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā pūritakumbhameva
pūrenti pūritapūritaṃ udakaṃ uttaritvā palāyati tepi tattheva punappunaṃ
udakaṃ āsiñcanti tucchakumbhe pana olokentopi natthi ayaṃ me
aṭṭhamo supino imassa ko vipākoti. Imassāpi anāgateyeva
vipāko bhavissati anāgatasmiṃ hi loko parihāyissati raṭṭhaṃ
nirojaṃ bhavissati rājāno duggatā kapaṇā bhavissanti yo
issaro bhavissati tassa bhaṇḍāgāre satasahassamattā kahāpaṇā
bhavissanti te evaṃ duggatā sabbe janapade attano vapakammaṃ
Kāressanti upaddūtā manussā sake kammante chaḍḍetvā rājūnaññeva
atthāya pubbannāparannāni ca vapantā rakkhantā lāyantā
maddantā pavesentā ucchukkhettāni karontā yantāni karontā
vāhentā phāṇitādīni pacantā pupphārāme phalārāme  ca karontā
tattha tattha nipphannāni pubbannādīni āharitvā rañño koṭṭhāgāraṃyeva
pūressanti attano gehesu tucchakoṭṭhe olokentāpi na
bhavissanti tucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati
itonidānampi te bhayaṃ natthi navamaṃ kathehīti. Bhante ekaṃ
pañcavaṇṇappadumasañchannaṃ gambhīraṃ sabbatotiṭṭhaṃ pokkharaṇiṃ addasaṃ
samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti tassā
majjhe gambhīraṭṭhāne udakaṃ āvilaṃ tīrappadesesu dvipadacatuppadānaṃ
akkamanaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ evāhaṃ addasaṃ ayaṃ
me navamo supino imassa ko vipākoti. Imassāpi anāgateyeva
vipāko bhavissati anāgatasmiṃ hi rājāno adhammikā bhavissanti
chandādivasena agatigamanaṃ gacchantā rajjaṃ kāressanti dhammena vinicchayaṃ
nāma na dassanti lañcavittakā bhavissanti dhanalolā raṭṭhavāsikesu
tesaṃ khantimettānuddayā nāma na bhavissanti kakkhaḷā pharusā
ucchuyante ucchagaṇṭhikā viya manusse pīḷentā nānappakāraṃ baliṃ
uppādetvā dhanaṃ gaṇhissanti manussā balipīḷitā kiñci dātuṃ
asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ
kappessanti majjhimajanapado suñño bhavissati paccanto ghanavāso
Seyyathāpi pokkhaṇiyā vemajjhe udakaṃ āvilaṃ pariyante vippasannaṃ
itonidānampi te bhayaṃ natthi dasamaṃ kathehīti. Bhante ekissāyeva
kumbhiyā paccamānaṃ odanaṃ apākaṃ addasaṃ apākanti vicāretvā
vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno
hoti ekasmiṃ uttaṇḍulo ekasmiṃ supakko ayaṃ me dasmo supino
imassa ko vipākoti. Imassāpi anāgateyeva vipāko bhavissati
anāgatasmiṃ hi rājāno adhammikā bhavissanti tesu adhammikesu
rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe
upādāya sabbe manussā adhammikā bhavissanti tato tesaṃ
ārakkhadevatā balippaṭiggāhakadevatā rukkhadevatā ākāsaṭṭhakadevatā
adhammikā bhavissanti evaṃ devatāpi adhammikā bhavissanti
adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti te
ākāsaṭṭhakavimānāni kampessanti tesu kampitesu devatā kupitā devaṃ
vassituṃ  na dassanti vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati
vassamānopi sabbattha kasikammassa vā vapakammassa vā upakāro
hutvā na vassissati yathā ca raṭṭhe evaṃ janapadepi gāmepi
ekataḷākepi ekasarepi ekappahārena na vassissati taḷākassa
uparibhāge vassanto heṭṭhābhāge na vassissati heṭṭhā vassanto upari
na vassissati ekasmiṃ bhāge sassaṃ ativassena nāsessati ekasmiṃ
avassanto sassaṃ milāpessati ekasmiṃ sammā vassamāno
sampādessati evaṃ ekassa rañño rajje vuttasassā nippakārā
Bhavissanti ekakumbhiyā odano viya itonidānampi te bhayaṃ natthi
ekādasamaṃ kathehīti. Bhante satasahassagghanikaṃ candanasāraṃ pūtitakkena
vikkiṇante addasaṃ ayaṃ me ekādasamo supino imassa ko
vipākoti. Imassāpi anāgateyeva mayhaṃ sāsane parihāyante
vipāko bhavissati anāgatasmiṃ hi paccayalolā alajjī bhikkhū bahū
bhavissanti te mayā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ
cīvarādicatuppaccayahetu paresaṃ desessanti paccayehi muccitvā
nissaraṇapakkhe ṭhitā nibbānābhimukhaṃ katvā  desetuṃ na sakkhissanti
kevalaṃ padabyañjanasampattiñceva madhurasaddañca   sutvā mahagghāni
cīvarādīni dassanti ceva dāpessanti ca apare antaravīthicatukkarāja-
dvārādīsu nisīditvā kahāpaṇaḍḍhakahāpaṇapādamāsakarūpādīni nissāya
desessanti iti mayā nibbānagghanakaṃ katvā desitadhammaṃ
catuppaccayatthāya ceva kahāpaṇaḍḍhakahāpaṇādīnaṃ atthāya ca vikkiṇitvā
desentā satasahassagghanikaṃ candanasāraṃ pūtitakkena vikkiṇantā viya
bhavissanti itonidānampi te bhayaṃ natthi dvādasamaṃ kathehīti.
Bhante tucchalābūni udake sīdantāni addasaṃ imassa ko vipākoti.
Imassāpi anāgate adhammikarājakāle loke viparivattanteyeva vipāko
bhavissati tadā hi rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na
dassanti akulīnānaṃyeva dassanti te issarā bhavissanti itare
daliddā rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi
tucchalābusadisānaṃ akulīnānaññeva kathā osīditvā ṭhitā viya niccalā
Suppatiṭṭhitā bhavissanti saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu
ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva
kathā niyyānikā bhavissanti na lajjīnaṃ bhikkhūnaṃ evaṃ sabbathāpi
tucchalābusīdanakālo viya bhavissati itonidānampi te bhayaṃ natthi
terasamaṃ kathehīti. Bhante mahantā kūṭāgārappamāṇā ghanasilānāvā
viya udake plavamānā addasaṃ imassa ko vipākoti. Imassāpi
tādiseyeva kāle vipāko bhavissati tadā hi adhammikarājāno
akulīnānaṃ yasaṃ dassanti te issarā bhavissanti kulīnā duggatā
tesu na keci gāravaṃ karissanti itaresuyeva karissanti rājasammukhe vā
amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ
kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati tesu kathentesu
kiṃ ime kathentīti itare parihāsameva karissanti bhikkhusannipātepi
vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti
nāpi tesaṃ kathā pariyogāhitvā  patiṭṭhahissati silānaṃ plavanakālo
viya bhavissati itonidānampi te bhayaṃ natthi cuddasamaṃ kathehīti.
Bhante khuddakamadhukapupphappamāṇā maṇḍukiyo mahante kaṇhasappe
vegena anubandhitvā uppalanāle viya chinditvā maṃsaṃ khāditvā
gilantiyo addasaṃ ayaṃ cuddasamo supino imassa ko vipākoti.
Imassāpi loke parihāyante anāgateyeva vipāko bhavissati tadā
hi manussā tibbarāgā dujjātikā kilesānuvattakā hutvā taruṇānaṃ
attano bhariyānaṃ vase vattissanti gehe dāsakammakarādayopi
Gomahisādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati
asukaṃ hiraññasuvaṇṇaṃ vā paricchedādijātaṃ vā kahanti vutte yattha
vā tattha vā hotu kiṃ tuyhameva byācārena tvaṃ mayhaṃ
ghare santaṃ vā asantaṃ vā jānitukāmo jātosīti vatvā nānappakārehi
akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya vase katvā
attano issariyaṃ pavattessanti evaṃ madhukapupphappamāṇānaṃ
maṇḍukapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati
itonidānampi te bhayaṃ natthi paṇṇarasamaṃ kathehīti. Bhante dasahi
asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kāñcanavaṇṇapaṇṇatāya
suvaṇṇāti laddhanāme suvaṇṇarājahaṃse parivārente addasaṃ
imassa ko vipākoti. Imassāpi anāgate dubbalarājakāleyeva
vipāko bhavissati anāgatasmiṃ hi rājāno hatthisippādīsu
akusalā yuddhesu avisāradā bhavissanti te attano rajjavipattiṃ
āsaṅkamānānaṃ samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano
pādamūlikānaṃ nhāpakakappakādīnaṃ dassanti jātigottasampannā
kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā
hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti
suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati
itonidānampi te bhayaṃ natthi soḷasamaṃ kathehīti. Bhante pubbe
dīpino eḷake khādanti ahampana eḷake dīpino anubandhitvā
murumurāti khādante addasaṃ athaññe tasā vakā eḷake dūratova
Disvā bhītatasitā utrāsampattā hutvā eḷakānaṃ bhayā palāyitvā
gumbagahanāni pavisitvā nilīyiṃsu evāhaṃ addasaṃ imassa ko
vipākoti. Imassāpi anāgate adhammikarājakuleyeva vipāko
bhavissati tadā hi akulīnā rājavallabhā issarā bhavissanti kulīnā
appaññātā duggatā te rājavallabhā rājānaṃ attano kathaṃ
gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā kulīnānaṃ
paveṇiāgatāni khettavatthādīni amhākaṃ santakāni etānīti abhiyujjhitvā
tesu na tumhākaṃ amhākanti āgantvā vinicchayaṭṭhānādīsu
vivadantesu vettalatādīhi paharāpetvā gīvāyaṃ gahetvā
apakaḍḍhāpetvā attano pamāṇaṃ na jānātha amhehi saddhiṃ vivadatha
adāni vo rañño kathetvā hatthapādacchedanādīni kāressāmāti
santajjessanti te tesaṃ bhayena attano santakāni vatthūni
tumhākaṃyeva cetāni gaṇhathāti niyyādetvā attano gehāni pavisitvā
bhītā nipajjissanti pāpabhikkhūpi pesale bhikkhū yathāruciṃ viheṭhessanti
te pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu
nilīyissanti evaṃ hīnajaccehi ceva pāpabhikkhūhipi ca upaddūtānaṃ
jātimantānaṃ kulaputtānañceva pesalānaṃ bhikkhūnañca eḷakānaṃ bhayena
tasavakānaṃ palāyanakālo viya bhavissati itonidānampi te bhayaṃ
natthi ayaṃ hi supino anāgataññeva ārabbha te diṭṭho brāhmaṇā
pana na dhammasudhammatāya tayi sinehena taṃ kathayiṃsu bahuṃ dhanaṃ
labhissāmāti āmisacakkhutāya jīvitavuttiṃ nissāya kathayiṃsūti. Evaṃ
Satthā soḷasannaṃ mahāsupinānaṃ nipphattiṃ kathetvā na kho mahārāja
etarahi tvaññeva ime supine addasa porāṇakarājānopi addasaṃsu
brāhmaṇāpi tesaṃ evameva ime supine gahetvā yaññamatthake
khipiṃsu tato paṇḍitehi dinnanayenāgantvā bodhisattaṃ pucchiṃsu
porāṇakapaṇḍitāpi nesaṃ ime supine kathentā iminā niyāmeneva
kathesunti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā
abhiññā ceva samāpattiyo ca nibbattetvā himavantappadese jhānakīḷaṃ
kīḷanto viharati. Tadā bārāṇasiyaṃ brahmadatto imināva niyāmena
ime supine disvā brāhmaṇe pucchi. Brāhmaṇā evameva yaññaṃ
yajituṃ ārabhiṃsu. Tesu purohitassa antevāsikamāṇavo paṇḍito
byatto ācariyaṃ āha ācariya tumhehi mayaṃ tayo vede uggaṇhāpitā
nanu tesu ekaṃ māretvā ekassa sotthikammakaraṇaṃ nāma
natthīti. Tāta iminā upāyena amhākaṃ bahudhanaṃ uppajjissati
tvaṃ pana rañño dhanaṃ rakkhitukāmo maññeti. Māṇavo tenahi
ācariya tumhe tumhākaṃ kammaṃ karotha ahaṃ tumhākaṃ santike kiṃ
karissāmīti vicaranto rañño uyyānaṃ agamāsi. Taṃ divasameva
bodhisattopi taṃ kāraṇaṃ ñatvā  ajja mayi manussapathaṃ gate
mahājanassa bandhanā mokkho bhavissatīti ākāsenāgantvā uyyāne
otaritvā suvaṇṇapaṭimā viya maṅgalasilātale nisīdi. Māṇavo
Bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisaṇṭhāraṃ
akāsi. Bodhisattopi tena saddhiṃ madhurappaṭisaṇṭhāraṃ katvā kiṃ nu
kho māṇava rājā dhammena rajjaṃ kāretīti pucchi. Bhante rājā
nāma dhammiko apica kho pana naṃ brāhmaṇā atiṭṭhe pakkhandāpenti
rājā soḷasa supine disvā brāhmaṇānaṃ ārocesi brāhmaṇā
yaññaṃ yajissāmāti āraddhā kiṃ nu kho bhante ayaṃ nāma
imesaṃ supinānaṃ nipphattīti rājānaṃ saññāpetvā tumhākaṃ mahājanaṃ
bhayā mocetuṃ na vaṭṭatīti. Mayaṃ kho nāma māṇava rājānaṃ na
jānāma rājāpi amhe na jānāti sace pana idhāgantvā puccheyya
katheyyāmassa mayanti. Māṇavo ahaṃ bhante ānessāmi tumhe
mamāgamanaṃ udikkhantā muhuttaṃ nisīdathāti bodhisattaṃ paṭijānāpetvā
rañño santikaṃ gantvā mahārāja eko ākāsacārikatāpaso
tumhākaṃ uyyāne otaritvā tumhehi diṭṭhasupinānaṃ nipphattiṃ
kathessāmīti tumhe pakkosatīti āha. Rājā tassa kathaṃ sutvā tāvadeva
mahantena parivārena uyyānaṃ gantvā tāpasaṃ vanditvā ekamantaṃ
nisinno pucchi tumhe kira bhante mayā diṭṭhasupinānaṃ nipphattiṃ
jānāthāti. Āma mahārājāti. Tenahi kathethāti. Kathemi mahārāja
yathādiṭṭhe tāva supine maṃ sāvehīti. Sādhu bhanteti rājā
                 usabhā rukkhā gāviyo gavā ca
                 asso kaṃso sigālī ca kumbho
                 Pokkharaṇī ca apākacandanaṃ
                 lāvūni sīdanti silā plavanti
                 maṇḍūkiyo kaṇhasappe gilanti
                 kākaṃ suvaṇṇā parivārayanti
                 tasā vakā eḷakānaṃ bhayā hīti
vatvā pasenadikosalaraññā kathitaniyāmeneva supine kathesi.
Bodhisattopi tesaṃ idāni satthārā kathitaniyāmeneva vitthārato nipphattiṃ
kathetvā pariyosāne sayaṃ idaṃ kathesi vipariyāso vattati
nayidhamatthīti. Tatrāyamattho ayaṃ mahārāja imesaṃ supinānaṃ nipphatti yaṃ
panetaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati taṃ vipariyāso vattati
viparītato vipallāsena vattatīti vuttaṃ hoti. Kiṃkāraṇā. Imesañhi
nipphatti nāma lokassa viparivattakāle akāraṇassa kāraṇanti
gahaṇakāle kāraṇassa akāraṇanti chaḍḍanakāle abhūtassa bhūtanti
gaṇhanakāle bhūtassa abhūtanti jahanakāle alajjīnaṃ ussannakāle
lajjīnañca parihīnakāle bhavissati nayidhamatthi idāni pana tava vā mama
vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti
natthi tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena
vattati alantena natthi te itonidānaṃ bhayaṃ vā chambhitattaṃ vāti.
Mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā
punākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu
patiṭṭhāpetvā ito paṭṭhāya mahārāja brāhmaṇehi saddhiṃ ekato
Hutvā pasughātayaññannāma mā yajīti dhammaṃ desetvā ākāseneva
attano vasanaṭṭhānameva agamāsi. Rājāpi tassa ovāde ṭhito
dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā supinapaccayā te bhayaṃ
natthi hāretha yaññanti yaññaṃ hāretvā mahājanassa jīvitadānaṃ
datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando
ahosi māṇavo sārīputto tāpaso pana ahamevāti.
     Parinibbute pana bhagavati saṅgītikārakā usabhāti ādinī tīṇi
padāni aṭṭhakathaṃ āropetvā lāvūnīti ādīni pañca padāni ekaṃ
gāthaṃ vatvā ekanipātapāliṃ āropesunti.
                   Mahāsupinajātakaṃ sattamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 146-163. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2935              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2935              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=490              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=490              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]