ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8. Illīsajātakaṃ
     ubho khañjāti idaṃ satthā jetavane viharanto maccharikosiyaseṭṭhiṃ
ārabbha kathesi.
     Rājagahanagarassa kira avidūre sakkarannāma nigamo. Tattheko
maccharikosiyo nāma seṭṭhī asītikoṭivibhavo paṭivasati. So
tiṇaggena telabinduṃpi neva paresaṃ deti na attanā paribhuñjati.
Iti tassa taṃ vibhavajātaṃ neva puttadārādīnaṃ na samaṇabrāhmaṇānaṃ
atthaṃ anubhoti rakkhasapariggahitapokkharaṇī viya aparibhogaṃ tiṭṭhati.
     Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya
sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattāḷīsayojanamatthake
vasantassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ
addasa. Tato purimadivase pana so rājānaṃ upaṭṭhātuṃ rājagahaṃ
gantvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ
kapallapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano
gharaṃ gantvā cintesi sacāhaṃ kapallapūvaṃ khāditukāmomhīti vakkhāmi
bahū mayā saddhiṃ khāditukāmā bhavissanti evaṃ me bahūni taṇḍulasappi
phāṇitādīni parikkhayaṃ gamissanti na kassaci kathessāmīti taṇhaṃ
adhivāsento carati. So gacchante gacchante kāle
upaṇḍupaṇḍukajāto dhamanisanthatagatto jāto tato taṇhaṃ adhivāsetuṃ
asakkonto gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji evaṃ
gatopi dhanahānibhayena kassaci kiñci na kathesi. Atha naṃ
bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā kinte sāmi aphāsukanti
pucchi. Na me kiñci aphāsukaṃ atthīti. Kiṃ nu kho te rājā
kupitoti. Rājāpi me na kupitoti. Atha kinte puttadhītāhi
vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthīti. Evarūpampi me
natthīti. Kismiñci pana te taṇhā atthīti. Evaṃ vuttepi
dhanahānibhayena na kiñci vatvā nissaddova nipajji. Atha naṃ
bhariyā kathehi sāmi kismiñca te taṇhāti āha. So vacanaṃ
parigilanto viya atthi me ekā taṇhāti āha. Kinte
Taṇhā sāmīti. Kapallapūvaṃ khāditukāmomhīti. Atha kimatthaṃ na
kathesi kiṃ tvaṃ daliddo idāni sakalasakkaranigamavāsīnaṃ pahonake
kapallapūve pacissāmīti. Kinte etehi attano kammaṃ katvā
khādissantīti. Tenahi ekaracchavāsīnaṃ pahonake pacāmīti. Jānāmahaṃ
tava mahaddhanabhāvanti. Imasmiṃ gehasāmante sabbesaṃ pahonakaṃ
katvā pacāmīti. Jānāmahaṃ tava mahajjhāsayabhāvanti. Tenahi
gehe puttadāramattasseva pahonakaṃ katvā pacāmīti. Kinte
etehīti. Kiṃ pana tuyhañca mayhañca pahonakaṃ katvā pacāmīti. Tvaṃ
kiṃ karissasīti. Tenahi ekasseva te pahonakaṃ katvā pacāmīti.
Imasmiṃ ṭhāne paccamāne bahū paccāsiṃsanti sakalataṇḍule ṭhapetvā
bhinnataṇḍule ca uddhanakapallāni ca ādāya thokaṃ khīrasappimadhuphāṇitañca
gahetvā sattabhūmikassa pāsādassa upari mahātalaṃ āruyha
paca tatthāhaṃ ekakova nisīditvā khādissāmīti. Sā sādhūti
paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ āruyha dāsiyo
vissajjetvā seṭṭhiṃ pakkosāpesi. So ādito paṭṭhāya dvārāni
pidahanto sabbadvāresu sūcighaṭikāni datvā sattabhūmitalaṃ abhiruhitvā
tatthāpi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ
jāletvā kapallakaṃ āropetvā pūve pacituṃ ārabhi.
     Atha satthā pātova mahāmoggallānattheraṃ āmantetvā eso
moggallāna rājagahassa avidūre sakkaranigame macchariseṭṭhī kapallapūve
khādissāmīti aññesaṃ dassanabhayena sattabhūmikappāsādassa
Uparimatale kapallapūve pacāpesi tvaṃ tattha gantvā taṃ seṭṭhiṃ dametvā
nibbisevanaṃ katvā ubhopi jāyapatike pūve ca khīrasappimadhuphāṇitāni
ca gāhāpetvā attano balena jetavanaṃ ānehi ajjāhaṃ pañcahi
bhikkhusatehi saddhiṃ vihāreyeva nisīdissāmi pūveheva bhattakiccaṃ
karissāmīti āha. Thero sādhu bhanteti satthu vacanaṃ sampaṭicchitvā
tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre
sunivattho supāruto ākāseyeva maṇirūpakaṃ viya aṭṭhāsi.
Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So ahaṃ
evarūpānaññeva bhayena imaṃ ṭhānaṃ āgato ayañca āgantvā
vātapānadvāre ṭhitoti gahetabbagahaṇaṃ apassanto aggimhi
pakkhittaloṇasakkharā viya rosena taṭataṭāyanto evamāha samaṇa ākāse
ṭhatvā tuvaṃ kiṃ labhissasi ākāse apade padaṃ dassetvā caṅkamantopi
neva labhissasīti. Thero tasmiṃyeva ṭhāne aparāparaṃ caṅkami.
Seṭṭhī caṅkamanto kiṃ labhissasi ākāse pallaṅkena nisīdamānopi
na labhissasiyevāti āha. Thero pallaṅkaṃ ābhujitvā nisīdi.
Atha naṃ nisinno kiṃ labhissasi āgantvā vātapānaummāre ṭhitopi
na labhissasiyevāti āha. Thero ummāre aṭṭhāsi. Atha
naṃ ummāre ṭhitopi kiṃ labhissasi dhūmāyantopi na labhissasiyevāti
āha. Thero dhūmāyi. Sakalappāsādo ekadhūmo ahosi.
Seṭṭhino akkhīni sūciyā vijjhanakālo viya jāto. Gehajjhāyanabhayena
pajjalantopi na labhissasīti avatvā cintetvā ayaṃ samaṇo
Suṭṭhu laggo aladdho na gamissati ekamassa pūvaṃ dāpessāmīti
bhariyaṃ āha bhadde ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā
uyyojehi nanti. Sā thokaññeva piṭṭhaṃ kapallapātiyaṃ pakkhipi.
Mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto aṭṭhāsi. Seṭṭhī taṃ
disvā bahuṃ tayā piṭṭhaṃ gahitaṃ bhavissatīti sayameva dabbikaṇṇena
thokaṃ piṭṭhaṃ gahetvā pakkhipi. Pūvo purimapūvato mahantataro
jāto. Evaṃ yaṃ yaṃ pacati so so mahantamahantova ahosi.
So nibbinno bhariyaṃ āha bhadde imassa ekaṃ pūvaṃ dehīti.
Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu.
Sā seṭṭhiṃ āha sāmi sabbe pūvā ekato laggā visuṃ kātuṃ
na sakkomīti. Ahaṃpi karissāmīti. So kātuṃ nāsakkhi. Ubhopi janā
koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsuyeva. Athassa
pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu pipāsā
upacchijji. Tato bhariyaṃ āha bhadde na me pūvehi attho
pacchiyā saddhiṃyeva imassa bhikkhussa dehīti. Sā pacchiṃ ādāya
theraṃ upasaṅkamitvā sabbe pūve therassa adāsi.
     Thero ubhinnampi dhammaṃ desento tiṇṇaṃ ratanānaṃ guṇaṃ kathesi
atthi dinnaṃ atthi yiṭṭhanti dānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya
dassesi. Taṃ sutvā pasannacitto mahāseṭṭhī bhante āgantvā imasmiṃ
pallaṅke nisīditvā pūve paribhuñjathāti āha. Thero mahāseṭṭhi
sammāsambuddho pūve khādissāmīti pañcahi bhikkhusatehi saddhiṃ vihāre
Nisinno tumhākaṃ ruciyā sati seṭṭhibhariyaṃ pūve ca khīrādīni ca
gaṇhāpetha satthu santikaṃ gamissāmāti āha. Kahaṃ pana bhante
etarahi eso satthāti. Ito pañcacattāḷīsayojanamatthake
jetavanamahāvihāre seṭṭhīti. Bhante kālaṃ anatikkamitvā ettakaṃ addhānaṃ
kathaṃ gamissāmāti. Mahāseṭṭhi tumhākaṃ ruciyā sati ahaṃ vo attano
iddhibalena nessāmi tumhākaṃ pāsāde sopāṇasīsaṃ attano
ṭhāneyeva bhavissati sopāṇapariyosānampana jetavanadvārakoṭṭhake
bhavissati uparippāsādā heṭṭhāpāsādaṃ otaraṇakālamattena vo
jetavanaṃ nessāmīti. So sādhu bhanteti sampaṭicchi.
     Thero sopāṇasīsaṃ tattheva katvā sopāṇapādamūlaṃ jetavana-
dvārakoṭṭhake hotūti adhiṭṭhāsi. Tatheva ahosi. Iti thero seṭṭhiñca
seṭṭhibhariyañca uparippāsādā heṭṭhāpāsādaṃ otaraṇakālatova khippataraṃ
jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā kālaṃ
ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattapavarabuddhāsane
nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhī buddhappamukhassa bhikkhusaṅghassa
dakkhiṇodakaṃ adāsi. Seṭṭhibhariyā tathāgatassa patte pūvaṃ
patiṭṭhāpesi. Satthā attano yāpanamattaṃ pūvaṃ gaṇhi. Pañcasatā
bhikkhūpi tatheva gaṇhiṃsu. Seṭṭhī khīrasappimadhuphāṇitasakkarādīni
dadamāno agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ
niṭṭhāpesi. Mahāseṭṭhīpi saddhiṃ bhariyāya yāvadatthaṃ pūvaṃ khādi.
Pūvānaṃ pariyosānameva  na paññāyati. Sakalavihāre bhikkhūnañca
Vighāsādānañca dinnesupi pariyanto na paññāyateva. Bhante
pūvā parikkhayaṃ na gacchantīti bhagavato ārocesuṃ. Tenahi jetavana-
dvārakoṭṭhake chaḍḍethāti. Atha te dvārakoṭṭhakassa avidūre
pabbhāraṭṭhāne chaḍḍayiṃsu. Ajjāpi taṃ ṭhānaṃ kapallapūvapabbhārantveva
paññāyati. Mahāseṭṭhī saddhiṃ bhariyāya bhagavantaṃ upasaṅkamitvā
ekamantaṃ aṭṭhāsi. Bhagavā anumodanaṃ akāsi. Anumodanapariyosāne
ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā
dvārakoṭṭhake sopāṇaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu.
Tato paṭṭhāya mahāseṭṭhī asītikoṭidhanaṃ buddhasāsaneyeva vikiri.
     Punadivase sammāsambuddhe sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ
āgamma bhikkhūnaṃ sugatovādaṃ datvā gandhakuṭiṃ pavisitvā paṭisallīne
sāyaṇhasamaye dhammasabhāyaṃ sannipatitā bhikkhū passathāvuso
mahāmoggallānattherānubhāvaṃ anupahacca saddhaṃ anupahacca bhoge
macchariseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā
jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi
aho mahānubhāvo theroti therassa guṇakathaṃ kathentā nisīdiṃsu.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte bhikkhave kuladamakena nāma bhikkhunā
kulaṃ aviheṭhetvā akilametvā pupphato reṇuṃ gaṇhantena bhamarena
viya upasaṅkamitvā buddhaguṇe jānāpetabbanti vatvā theraṃ pasaṃsanto
         Yathāpi bhamaro pupphaṃ     vaṇṇagandhaṃ aheṭhayaṃ
         paleti rasamādāya      evaṃ gāme munī careti
imaṃ dhammapade gāthaṃ vatvā uttariṃ therassa guṇaṃ pakāsetuṃ na
bhikkhave idāneva moggallānena macchariseṭṭhī damito pubbepi
taṃ  dametvā kammaphalasambandhaṃ jānāpesiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ
illīso nāma seṭṭhī ahosi asītikoṭivibhavo purisadosehi
samannāgato khañjo kuṇī visamaakkhimaṇḍalo assaddho appasanno
maccharī neva aññesaṃ deti na sayaṃ paribhuñjati. Rakkhasapariggahitapokkharaṇī
viya tassa gehaṃ ahosi. Mātāpitaro panassa yāva
sattamā kulaparivaṭṭā dānadāyakā dānapatino. So seṭṭhiṭṭhānaṃ
labhitvāyeva kulavaṃsaṃ nāsetvā dānasālāyo jhāpetvā yācake
pothetvā nikkaḍḍhitvā dhanameva saṇṭhapesi. So ekadivasaṃ
rājupaṭṭhānaṃ gantvā attano gharaṃ āgacchanto ekaṃ maggakilantaṃ
janapadamanussaṃ ekaṃ surāvārakaṃ ādāya pīṭhake nisīditvā ambilasurākosakaṃ
pūretvā pūtimacchakena uttaribhaṅgena pivantaṃ disvā suraṃ pātukāmo
hutvā cintesi sacāhaṃ suraṃ pivissāmi mayi pivante bahū pivitukāmā
bhavissanti evaṃ me dhanaparikkhayo bhavissatīti. So taṇhaṃ  adhivāsento
vicaritvā gacchante gacchante kāle adhivāsetuṃ asakkonto
vihatakappāso viya paṇḍukasarīro ahosi dhamanisanthatagatto.
Athekadivasaṃ gabbhaṃ pavisitvā mañcakaṃ  upagūhitvā nipajji. Tamenaṃ
Bhariyā upasaṅkamitvā piṭṭhiṃ parimajjamānā kinte sāmi aphāsukanti
pucchi. Sabbaṃ heṭṭhā kathitaniyāmeneva veditabbaṃ. Tenahi ekasseva
te pahonakaṃ suraṃ karomīti puna vutte gehe surāya kāriyamānāya
bahū paccāsiṃsanti antarāpaṇato āharāpetvā na sakkā idha
nisinnena pātunti māsakamattaṃ datvā antarāpaṇato surāvārakaṃ
āharāpetvā ceṭakena gāhāpetvā nagarā nikkhamitvā nadītīraṃ
gantvā mahāmaggasamīpe ekaṃ gumbaṃ pavisitvā surāvārakaṃ ṭhapāpetvā
gaccha tvanti ceṭakaṃ dūre nisīdāpetvā kosakaṃ pūretvā suraṃ pātuṃ
ārabhi.
     Pitā panassa dānādīnaṃ puññānaṃ katattā devaloke sakko
hutvā nibbatti. So tasmiṃ khaṇe pavattati nu kho me dānaṃ
udāhu noti āvajjento tassa appavattiṃ disvā puttassa ca
kulavaṃsaṃ nāsetvā dānasālāyo jhāpetvā yācake nikkaḍḍhitvā
macchariyabhāve patiṭṭhāya aññesaṃ dātabbaṃ bhavissatīti bhayena gumbaṃ
pavisitvā ekasseva suraṃ pivanabhāvañca disvā gacchāmi naṃ
saṅkhobhetvā dametvā kammaphalasambandhaṃ jānāpetvā dānaṃ dāpetvā
devaloke nibbattanārahaṃ karomīti manussapathaṃ otaritvā
illīsaseṭṭhinā sadisaṃ khañjakuṇivisamacakkhumaṇḍalaṃ attabhāvaṃ nimminitvā
bārāṇasīnagaraṃ pavisitvā rañño nivesanadvāre ṭhatvā attano
āgamanabhāvaṃ ārocāpetvā pavisatūti vutte pavisitvā rājānaṃ
vanditvā aṭṭhāsi. Rājā kiṃ mahāseṭṭhi avelāya āgatosīti
Āha. Āma āgatosmi deva ghare me asītikoṭimattaṃ dhanaṃ
atthi taṃ devo āharāpetvā attano bhaṇḍāgāraṃ pūrāpetūti.
Alaṃ mahāseṭṭhi tava dhanato amhākaṃ gehe bahutaraṃ dhananti.
Sace deva tumhākaṃ kammaṃ atthi yathāruciyā dhanaṃ gahetvā dānaṃ
dammīti. Dehi mahāseṭṭhīti. So sādhu devāti rājānaṃ
vanditvā nikkhamitvā illīsaseṭṭhino gehaṃ agamāsi. Sabbe
upaṭṭhākamanussā parivāresuṃ. Ekopi nāyaṃ illīsoti jānituṃ
samattho natthi.
     So gehaṃ pavisitvā antoummāre ṭhatvā dovārikaṃ
pakkosāpetvā yo añño mayā samānarūpo āgantvā mametaṃ gehanti
pavisituṃ āgacchati taṃ piṭṭhiyaṃ paharitvā nīhareyyāthāti vatvā pāsādaṃ
abhiruyha mahārahe āsane nisīditvā seṭṭhibhariyaṃ pakkosāpetvā
seṭṭhiākāraṃ dassetvā bhadde dānaṃ demāti āha. Tassa taṃ
vacanaṃ sutvāva seṭṭhibhariyā ca puttadhītaro ca dāsakammakarādayo ca
ettakaṃ kālaṃ dānaṃ dātuṃ cittameva natthi ajja pana suraṃ pivitvā
muducitto hutvā dātukāmo jāto bhavissatīti vadiṃsu. Atha naṃ
seṭṭhibhariyā yathāruciyā detha sāmīti āha. Tenahi bherivādakaṃ
pakkosāpetvā suvaṇṇarajatamaṇimuttādīhi atthikā illīsaseṭṭhissa
gharaṃ gacchantūti sakalanagare bheriñcārāpehīti. So tathā akāsi.
Mahājano pacchippasibbakādīni gahetvā gehadvāre sannipati. Sakko
sattaratanapūre gabbhe vivarāpetvā tumhākaṃ dammi yāvadatthaṃ
Gahetvā gacchathāti āha. Mahājano dhanaṃ nīharitvā mahātale rāsiṃ
katvā āgatabhājanāni pūretvā gacchati.
     Aññataro pana janapadamanusso illīsaseṭṭhino goṇe tasseva
rathe yojetvā sattahi ratanehi pūretvā nagarā nikkhamitvā mahāmaggaṃ
paṭipajjitvā tassa gumbassa avidūre rathaṃ pesento vassasataṃ
jīva sāmi illīsaseṭṭhi taṃ nissāyadāni me yāvajīvaṃ kammaṃ
akatvā jīvitabbaṃ jātaṃ taveva ratho taveva goṇā tava gehe
satta ratanāni neva mātarā dinnāni na pitarā taṃ nissāya laddhāni
sāmīti seṭṭhino guṇaṃ kathento gacchati. So taṃ saddaṃ sutvā
bhītatasito cintesi ayaṃ mama nāmaṃ gahetvā idañcidañca vadati
kacci nu kho raññā mama dhanaṃ lokassa dinnanti gumbā nikkhamitvā
goṇe ca rathañca sañjānitvā are duṭṭhaceṭaka mayhaṃ goṇā mayhaṃ
rathoti vatvā gantvā goṇe nāsārajjuyaṃ gaṇhi. Gahapatiko rathā
oruyha are duṭṭhaceṭaka illīsamahāseṭṭhī sakalanagarassa dānaṃ deti
tvaṃ kiṃ ahosīti pakkhanditvā asaniṃ pātento viya khandhe paharitvā
rathaṃ ādāya agamāsi. So pana kampamāno uṭṭhāya paṃsuṃ puñchitvā
vegena gantvā rathaṃ gaṇhi. Gahapatiko rathā otaritvā kesesu
gahetvā paṇāmetvā kappurappahārehi koṭṭetvā gale gahetvā
āgatamaggābhimukhaṃ khipitvā pakkāmi. Ettāvatāpissa surāmado
chijji. So kampamāno vegena nivesanadvāraṃ gantvā dhanaṃ ādāya
gacchante mahājane disvā ambho kiṃ nāmetaṃ kiṃ rājā mama
Dhanaṃ vilumpāpetīti taṃ taṃ gantvā gaṇhāti. Gahitagahitā paharitvā
pādamūleyeva pātenti. So vedanāppatto gehaṃ pavisituṃ ārabhi.
Dvārapālā are duṭṭhagahapati kuhiṃ pavisasīti veḷupesikāhi pothetvā
gīvāyaṃ gahetvā nīhariṃsu. So ṭhapetvā idāni rājānaṃ natthi
me añño koci paṭisaraṇanti rañño santikaṃ gantvā deva
mama gehaṃ tumhe vilumpāpethāti āha. Nāhaṃ seṭṭhi vilumpāpemi
nanu tvameva āgantvā sace  tumhe na gaṇhatha ahaṃ mama
dhanaṃ dānaṃ dassāmīti nagare bheriñcārāpetvā dānaṃ adāsīti.
Nāhaṃ deva tumhākaṃ santikaṃ āgacchāmi kiṃ tumhe mayhaṃ macchariyabhāvaṃ
na jānātha ahaṃ tiṇaggena telabinduṃpi kassaci na demi yo so
dānaṃ deti taṃ pakkosāpetvā vīmaṃsatha devāti.
     Rājā sakkaṃ pakkosāpesi. Dvinnaṃ janānaṃ visesaṃ neva rājā
jānāti na amaccā. Macchariseṭṭhī kiṃ deva na jānātha ahaṃ
seṭṭhī ayaṃ na seṭṭhīti āha. Mayaṃ na sañjānāma atthi ko te
sañjānanakoti. Bhariyā me devāti. Bhariyaṃ pakkosāpetvā
kataro te sāmikoti pucchiṃsu. Sā ayanti sakkasseva santike
aṭṭhāsi. Puttadhītaro dāsakammakare pakkosāpetvā pucchiṃsu.
Sabbe sakkasseva santike tiṭṭhanti. Puna seṭṭhī cintesi mayhaṃ
sīse piḷakā atthi kesehi paṭicchannā taṃ kho pana kappakoyeva
jānāti taṃ pakkosāpessāmīti. So kappako maṃ deva
sañjānāti taṃ pakkosāpehīti āha. Tasmiṃ pana kāle bodhisatto
Tassa kappako ahosi. Rājā taṃ pakkosāpetvā illīsaseṭṭhiṃ
jānāsīti pucchi. So sīsaṃ oloketvā sañjānissāmi devāti.
Tenahi dvinnampi sīsaṃ olokehīti āha. Tasmiṃ khaṇe sakko sīse
piḷakaṃ māpesi. Bodhisatto dvinnampi sīsaṃ olokento piḷakaṃ
disvā mahārāja dvinnampi sīse piḷakā atthiyeva nāhaṃ etesu
ekassāpi illīsabhāvaṃ sañjānituṃ sakkomīti vatvā imaṃ gāthamāha
         ubho khañjā ubho kuṇī    ubho visamacakkhukā
         ubhinnaṃ piḷakā jātā     nāhaṃ passāmi illisanti.
     Tattha ubhoti dvepi janā. Khañjāti kuṇṭhapādā.
Kuṇīti kuṇṭhahatthā. Visamacakkhukāti visamaakkhimaṇḍalā kekarāti
attho. Piḷakāti dvinnampi ekasmiṃyeva sīsappadese ekasaṇṭhānāva
dve piḷakā jātā. Nāhaṃ passāmīti ahaṃ imesu ayaṃ nāma
illīsoti na passāmi ekassāpi illīsabhāvaṃ na jānāmīti avoca.
     Bodhisattassa vacanaṃ sutvāva seṭṭhī kampamāno dhanasokena
satiṃ paccupaṭṭhapetuṃ asakkonto tattheva patati. Tasmiṃ khaṇe
sakko nāhaṃ mahārāja illīso sakkohamasmīti mahatiyā līḷhāya
ākāse aṭṭhāsi. Illīsassa mukhaṃ puñchitvā udakena siñciṃsu.
So uṭṭhāya sakkaṃ devarājānaṃ vanditvā aṭṭhāsi. Atha naṃ
sakko āha illīsa idaṃ dhanaṃ mama santakaṃ na tava ahaṃ hi
te pitā tvaṃ mama putto ahaṃ dānādīni puññāni katvā
sakkattaṃ patto tvaṃ pana me vaṃsaṃ upacchinditvā adānasīlo hutvā
Macchariye patiṭṭhāya dānasālāyo jhāpetvā yācake nikkaḍḍhitvā
dhanameva saṇṭhapesi taṃ neva paribhuñjasi na aññesaṃ desi
rakkhasapariggahitaṃ viya saraṃ tiṭṭhati sace me dānasālā pākatikā
katvā dānaṃ dassasi iccetaṃ kusalaṃ no ce dassasi sabbaṃ te
dhanaṃ antaradhāpetvā iminā indavajirena sīsaṃ bhinditvā jīvitakkhayaṃ
pāpessāmīti. Illīsaseṭṭhī maraṇabhayena santajjito ito paṭṭhāya
dānaṃ dassāmīti paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ gahetvā
ākāse nisinnakova dhammaṃ desetvā taṃ sīlesu patiṭṭhāpetvā
sakaṭṭhānameva agamāsi. Illīsopi dānādīni puññāni katvā
saggaparāyano ahosi.
     Satthā na bhikkhave idāneva moggallāno macchariseṭṭhiṃ
dameti pubbepesa iminā damitoyevāti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā illīso macchariseṭṭhī
ahosi sakko devarājā moggallāno rājā ānando kappako
pana ahamevāti.
                    Illīsajātakaṃ aṭṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 163-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=510              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=502              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]