ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page179.

10. Bhīmasenajātakaṃ yante pavikatthitaṃ pureti idaṃ satthā jetavane viharanto aññataraṃ pavikatthitabhikkhuṃ ārabbha kathesi. Eko kira bhikkhu āvuso amhākaṃ jātisamā jāti gottasamaṃ gottaṃ nāmaṃ natthi mayaṃ evarūpe nāma mahākhattiyakule jātā gottena vā dhanena vā kulappadesena vā amhehi sadiso nāma natthi amhākaṃ suvaṇṇarajatādīnaṃ anto natthi dāsakammakarāpi no sālimaṃsodanaṃ bhuñjanti kāsikavatthādīni nivāsenti kāsikavilepanaṃ vilimpanti mayaṃ pabbajitabhāvena etarahi evarūpāni lūkhāni bhojanāni bhuñjāma lūkhāni cīvarāni dhāremāti theranavamajjhimānaṃ bhikkhūnaṃ antare vikatthento jātiādivasena vambhento vañcento vicarati. Athassa eko bhikkhu kulappadesaṃ pariggaṇhitvā taṃ vikatthitabhāvaṃ bhikkhūnaṃ kathesi. Bhikkhū dhammasabhāyaṃ sannipatitvā āvuso asuko nāma bhikkhu evarūpe niyyānikasāsane pabbajitvā vikatthento vambhento vañcento vicaratīti etassa aguṇaṃ kathayiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave bhikkhu idāneva vikatthento vicarati pubbepi vikatthento vambhento vañcento vicarīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigamagāme udiccabrāhmaṇakule nibbattitvā vayappatto

--------------------------------------------------------------------------------------------- page180.

Takkasilāyaṃ disāpāmokkhassa ācariyassa santike tayo vede aṭṭhārasa vijjaṭṭhānāni uggahetvā sabbasippānaṃ nipphattiṃ patvā cūḷadhanuggahapaṇḍito nāma ahosi. So takkasilato nikkhamitvā sabbasamayasippāni pariyesamāno mahisakaraṭṭhaṃ agamāsi. Imasmiṃ pana jātake kira bodhisatto thokaṃ rasso oṇatākāro ahosi. So cintesi sacāhaṃ kañci rājānaṃ upasaṅkamissāmi so evaṃ rassasarīro tvaṃ kiṃ amhākaṃ kammaṃ karissasīti vakkhati yannūnāhaṃ ārohapariṇāhasampannaṃ abhirūpaṃ ekaṃ purisaṃ phalakaṃ katvā tassa piṭṭhicchāyāya jīvikaṃ kappeyyanti. So tathārūpaṃ purisaṃ pariyesamāno bhīmasenassa nāmekassa tantavāyassa tantavitataṭṭhānaṃ gantvā tena saddhiṃ paṭisaṇṭhāraṃ katvā samma tvaṃ kinnāmosīti pucchi. Ahaṃ bhīmaseno nāmāti. Kiṃ pana tvaṃ evaṃ abhirūpo upadhisampanno hutvā imaṃ lāmakakammaṃ karosīti. Jīvituṃ asakkonto sammāti. Samma mā etaṃ kammaṃ kari sakalajambūdīpe mayā sadiso dhanuggaho nāma natthi sace panāhaṃ kañci rājānaṃ passeyyaṃ so maṃ evaṃ rasso ayaṃ kiṃ amhākaṃ kammaṃ karissatīti kopeyya tvaṃ rājānaṃ disvā ahaṃ dhanuggahoti vakkheyyāsi rājā te paribbayaṃ datvā vuttiṃ nibaddhaṃ dassati ahante uppannaṃ kammaṃ karonto tassa piṭṭhicchāyāya jīvissāmi evaṃ ubhopi sukhitā bhavissāma karohi mama vacananti āha. So sādhūti sampaṭicchi. Atha naṃ ādāya bārāṇasiṃ gantvā sayaṃ cūḷupaṭṭhāko hutvā taṃ purato katvā

--------------------------------------------------------------------------------------------- page181.

Rājadvāre ṭhatvā rañño ārocāpesi. Āgacchantūti vutte ubhopi pavisitvā rājānaṃ vanditvā aṭṭhaṃsu. Kiṃkāraṇā āgatatthāti ca vutte bhīmaseno āha ahaṃ dhanuggaho mayā sadiso nāma sakalajambūdīpe dhanuggaho natthīti. Kiṃ pana bhaṇe labhanto maṃ upaṭṭhahissasīti. Aḍḍhamāse sahassaṃ labhanto upaṭṭhahissāmi devāti. Ayaṃ te puriso kiṃ hotīti. Cūḷupaṭṭhāko devāti. Sādhu upaṭṭhahāti. Tato paṭṭhāya bhīmaseno rājānaṃ upaṭṭhāti. Uppannakiccaṃ panassa bodhisattova nittharati. Tena kho pana samayena kāsīraṭṭhe ekasmiṃ araññe bahunnaṃ manussānaṃ sañcaraṇamaggaṃ byaggho chaḍḍāpeti bahū manusse gahetvā gahetvā khādati. Taṃ pavuttiṃ rañño ārocesuṃ. Rājā bhīmasenaṃ pakkosāpetvā sakkhissasi tāta etaṃ byagghaṃ gaṇhitunti āha. Deva kiṃ dhanuggaho nāmāhaṃ yadi byagghaṃ gahetuṃ na sakkomīti. Rājā tassa paribbayaṃ datvā uyyojesi. So gharaṃ gantvā bodhisattassa kathesi. Bodhisatto sādhu samma gacchāti āha. Tvaṃ pana na gamissasīti. Ahaṃ na gamissāmi upāyaṃ pana te ācikkhissāmīti. Ācikkha sammāti. Tvaṃ byagghassa vasanaṭṭhānaṃ sahasā ekakova mā agamāsi jānapadamanusse pana sannipātetvā ekaṃ vā dve vā dhanusahassāni gāhāpetvā tattha gantvā byagghassa uṭṭhitabhāvaṃ ñatvā palāyitvā ekaṃ gumbaṃ pavisitvā urena nipajjeyyāsi jānapadā ca byagghaṃ pothetvā

--------------------------------------------------------------------------------------------- page182.

Gaṇhissanti tehi byagghe gahite tvaṃ dantehi ekaṃ valliṃ chinditvā koṭiyaṃ gahetvā tattha gantvā matabyagghassa santikaṃ gantvā bhonto kenesa byaggho mārito ahaṃ imaṃ byagghaṃ goṇaṃ viya valliyā bandhitvā rañño santikaṃ nessāmīti valliatthāya gumbaṃ paviṭṭho mayā valliyā anābhatāyaeva kenesa byaggho māritoti katheyyāsi atha te jānapadā bhītatasitā sāmi mā rañño ācikkhāti bahuṃ dhanaṃ dassanti byaggho tayāva gahito bhavissati raññopi santikā bahuṃ dhanaṃ labhissasīti. So sādhūti gantvā bodhisattena kathitaniyāmeneva byagghaṃ gahetvā araññaṃ khemaṃ katvā mahājanaparivuto bārāṇasiṃ āgantvā rājānaṃ disvā gahito me deva byaggho araññaṃ khemaṃ katanti āha. Rājā tuṭṭho bahuṃ dhanaṃ adāsi. Punekadivasaṃ ekaṃ maggaṃ mahiso chaḍḍāpetīti ārocayiṃsu. Rājā tatheva bhīmasenaṃ pesesi. Sopi bodhisattena dinnanayena byagghaṃ viya tampi gahetvā āgacchi. Rājā puna bahuṃ dhanaṃ adāsi. Mahantaṃ issariyaṃ jātaṃ. So issariyamadamatto bodhisatte avamaññaṃ katvā tassa vacanaṃ na gaṇhati nāhaṃ taṃ nissāya jīvāmi kiṃ tvaññeva purisoti ādīni pharusavacanāni vadati. Atha katipāhaccayeneva eko sāmantarājā āgantvā bārāṇasiṃ uparundhitvā rajjaṃ vā me detu yuddhaṃ vāti rañño sāsanaṃ pesesi. Rājā yujjhāhīti bhīmasenaṃ peseti. So sabbasannāhasannaddho rājavesaṃ gahetvā susannaddhassa vāraṇassa piṭṭhe nisīdi.

--------------------------------------------------------------------------------------------- page183.

Bodhisattopi tassa maraṇabhayena sabbasannāhasannaddho bhīmasenasseva pacchimāsane nisīdi. Vāraṇo mahājanaparivuto nagaradvārena nikkhamitvā saṅgāmasīsaṃ pāpuṇi. Bhīmaseno yuddhabherisaddaṃ sutvāva kampituṃ āraddho. Bodhisatto idānesa hatthipiṭṭhito patitvā marissatīti hatthito apatanatthaṃ bhīmasenaṃ yottena parikkhipitvā gaṇhi. Bhīmaseno sampahāraṭṭhānaṃ disvā maraṇabhayatajjito sarīravalañjena hatthipiṭṭhiṃ dūseti. Bodhisatto na kho te bhīmasena purimena pacchimaṃ sameti tvaṃ pubbe saṅgāmayodho viya ahosi idāni hatthipiṭṭhiṃ dūsesīti vatvā imaṃ gāthamāha yante pavikatthitaṃ pure atha te pūtisarā sajanti pacchā ubhayaṃ na sameti bhīmasena yuddhakathā ca idañca te vihaññanti. Tattha yante pavikatthitaṃ pureti yaṃ tayā pubbe kiṃ tvaṃyeva puriso nāhaṃ puriso ahampi saṅgāmayodhoti pavikatthitaṃ vambhanavacanaṃ vuttaṃ idantāva ekaṃ. Atha te pūtisarā sajanti pacchāti atha te ime pūtibhāvena ca saraṇabhāvena ca pūtisarāti laddhanāmā sarīravalañjadhārā sajanti valañjanti paggharanti. Pacchāti tato pure pavikatthitato aparabhāge idāni imasmiṃ saṅgāmasīseti attho. Ubhayaṃ na sameti bhīmasenāti idaṃ bhīmasena ubhayaṃ na sameti. Kataraṃ. Yuddhakathā ca idañca te vihaññanti yā ca pure kathitā

--------------------------------------------------------------------------------------------- page184.

Yuddhakathā yañca te idāni vihaññaṃ kilamatho hatthipiṭṭhidūsanākārappatto vighātoti attho. Evaṃ bodhisatto taṃ garahitvā mā bhāyi samma kasmā mayi ṭhite vihaññasīti bhīmasenaṃ piṭṭhito otāretvā nhāyitvā gehameva gacchāti uyyojetvā ajja mayā pākaṭena bhavituṃ vaṭṭatīti saṅgāmasīsaṃ pavisitvā sīhanādaṃ unnaditvā balakoṭṭhakaṃ bhinditvā sapattarājānaṃ jīvaggāhaṃ gāhāpetvā bārāṇasīrañño santikaṃ agamāsi. Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi. Tato paṭṭhāya cūḷadhanuggahapaṇḍitoti sakalajambūdīpe pākaṭo ahosi. So bhīmasenassa paribbayaṃ datvā sakaṭṭhānameva pesetvā dānādīni puññāni katvā yathākammaṃ gato. Satthā na bhikkhave idānevesa bhikkhu vikattheti pubbe vikatthesiyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bhīmaseno vikatthitabhikkhu ahosi cūḷadhanuggahapaṇḍito pana ahamevāti. Bhīmasenajātakaṃ dasamaṃ. Varaṇavaggo aṭṭhamo. ---------


             The Pali Atthakatha in Roman Book 36 page 179-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3603&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3603&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=80              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=514              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]