ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                   9. Apayimhavaggavannana
                        -------
                     1. Surapanajatakam
     apayimha anaccimhati idam sattha kosambim upanissaya
ghositarame viharanto sagatattheram arabbha kathesi.
     Bhagavati hi savatthiyam vassam vasitva carikagamanena bhaddavatikam
nama nigamam sampatte gopalaka pasupalaka kasaka pathavino ca
sattharam disva vanditva ma bhante bhagava ambatittham agamasi
ambatitthe jatilassa assame ambatitthako nama nago asiviso
ghoraviso bhagavantam vihetheyyati varayimsu. Bhagava tesam katham
assunanto viya tesu yavatatiyam varayamanesupi agamasiyeva. Tatra
sudam bhagavati bhaddavatikaya avidure annatarasmim vanasande viharante
tena samayena buddhupatthako sagato nama thero pothujjanikaya
iddhiya samannagato tam assamam upasankamitva tassa nagarajassa
vasanatthane tinasantharakam pannapetva pallankena nisidi. Nago
makkham asahamano dhumayi. Theropi dhumayi. Nago pajjali.
Theropi pajjali. Nagassa tejo theram na badhati therassa tejo
nagam badhati. Evam so khanena tam nagarajanam dametva saranesu
silesu patitthapetva satthu santikam agamasi. Satthapi
bhaddavatikayam yathabhirantam viharitva kosambim agamasi. Sagatattherena
Nagassa damitabhavo sakalajanapadam patthari.
     Kosambinagaravasino satthu paccuggamanam katva sattharam vanditva
sagatattherassa santikam gantva vanditva ekamantam thita evamahamsu
bhante yam tumhakam dullabham tam vadeyyatha tadeva mayam
patiyadessamati. Thero tunhi ahosi. Chabbaggiya panahamsu
avuso pabbajitanam kapotika sura dullabha ceva manapa ca
sace tumhe therassa pasanna kapotikam suram patiyadethati. Te
sadhuti sampaticchitva sattharam svatanaya nimantetva nagaram pavisitva
attano attano gehe therassa dassamati kapotikam suram pasannam
patiyadetva theram nimantetva ghare ghare pasannam adamsu. Thero
pivitva suramadamatto nagarato nikkhamitva dvarantare patitva
vippalapamano nipajji. Sattha katabhattakicco nagara nikkhamanto
theram tenakarena nipannam disva ganhatha bhikkhave sagatanti
gahapetva aramam agamasi. Bhikkhu therassa sisam tathagatassa padamule
katva tam nipajjapesum. So parivattetva pade tathagatabhimukhe
katva nipajji. Sattha bhikkhu patipucchi kim nu kho bhikkhave yam
pubbe sagatassa mayi garavam tam idani atthiti. Natthi bhanteti.
Bhikkhave ambatitthakam nagarajanam ko dametiti. Sagato bhanteti.
Kimpanetarahi sagato udakadeddubhakampi damitum sakkuneyyati. No
hetam bhanteti. Api nu kho bhikkhave evarupam patum yuttam yam
pivitva evam visanni hotiti. Ayuttam bhanteti. Atha kho
Bhagava theram garahitva bhikkhu amantetva suramerayapane pacittiyanti
sikkhapadam pannapetva utthayasana gandhakutim pavisi.
Dhammasabhayam sannipatita bhikkhu surapanassa avannam kathayimsu yava
mahadosancetam avuso surapanam nama tava pannasampannam nama
iddhimantam sagatam yatha satthu gunamattampi na janati tatha
akasiti. Sattha agantva kaya nuttha bhikkhave etarahi kathaya
sannisinnati pucchitva imaya namati vutte na bhikkhave idaneva
suram pivitva pabbajita visannino honti pubbepi ahesumyevati
vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
kasiratthe udiccabrahmanakule nibbattitva vayappatto isipabbajjam
pabbajitva abhinna ca samapattiyo ca uppadetva jhanakilam
kilanto himavantappadese vasati pancahi antevasikasatehi
parivuto. Atha nam vassarattasamaye sampatte antevasika ahamsu
acariya manussapatham gantva lonambilam sevitva agacchamati.
Avuso aham idheva vasissami tumhe pana gantva
sariram santappetva vassam vitinametva agacchathati. Te sadhuti
acariyam vanditva baranasim gantva rajuyyane vasitva punadivase
bahidvaragameyeva bhikkhaya caritva suhita hutva punadivase
nagaram pavisimsu. Manussa sampiyayamana bhikkham adamsu
katipahaccayena rannopi arocesum deva himavantato pancasata
Isayo agantva uyyane vasanti ghoratapa paramajitindriya
silavantoti. Raja tesam gune sutva uyyanam gantva vanditva
katappatisantharo vassanam catummasam tattheva vasanatthaya patinnam
gahetva nimantesi. Te tato patthaya rajageheyeva bhunjitva
uyyane vasanti.
     Athekadivasam nagare suranakkhattam nama ahosi. Raja
pabbajitanam sura dullabhati bahum uttamam suram dapesi. Tapasa suram
pivitva uyyanam gantva suramadamatta hutva ekacce utthaya
naccimsu ekacce gayimsu naccitva gayitva kharikadini avattharitva
niddayitva suramade chinne pabujjhitva tam attano vippakaram
disva na amhehi pabbajitasaruppam katanti roditva paridevitva
mayam acariyena vina evarupam papakammam karimhati tam khananneva
uyyanam pahaya himavantam gantva patisamitaparikkhara acariyam
vanditva nisiditva kim nu kho tata manussapathe bhikkhaya akilamana
sukham vasittha samaggasamvasanca pana vasitthati pucchita acariya
sukham vasimha apica kho mayam apatabbayuttakam pivitva visannibhuta
satim paccupatthapetum asakkonta gayimha ceva naccimha
cati etamattham arocenta imam gatham samutthapetva ahamsu
         apayimha anaccimha    agayimha rudimha ca
         visannikaranim pitva    dittha nahumha vanarati.
     Tattha apayimhati suram pivimha. Anaccimhati suram pivitva
Hatthapade lolenta naccimha. Agayimhati mukham vivaritva
ayatakena sarena gayimha. Rudimha cati puna vippatisarino evarupam
nama amhehi katanti rodimha. Dittha nahumha vanarati evarupam
sannavinasanato visannikaranim suram pivitva etadeva sadhu yam
vanara nahumhati evam te attano agune kathesum.
    Bodhisatto garusamvasarahitanam nama evarupam hotiyevati te
tapase garahitva puna evarupam ma karitthati tesam ovadam datva
aparihinajjhano brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi. Ito
patthaya hi anusandhim ghatetvati idampi na vakkhama. Tada
isigana buddhaparisa ahesum ganasattha pana ahamevati.
                   Surapanajatakam pathamam.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 185-189. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3726&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3726&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=529              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]