ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2. Mittavindajātakaṃ
     atikkamma ramaṇakanti idaṃ satthā jetavane viharanto ekaṃ
dubbacabhikkhuṃ ārabbha kathesi. Imassa pana jātakassa kassapasammā-
sambuddhakālikaṃ vatthuṃ dasanipāte mahāmittavindajātake āvibhavissati.
Tadā pana bodhisatto imaṃ  gāthamāha
         atikkamma ramaṇakaṃ      sadāmattañca dūbhakaṃ
         svāsi pāsāṇamāsīno  yasmā jīvaṃ na mokkhasīti.
     Tattha ramaṇakanti tasmiṃ kāle phalikassa nāmaṃ phalikappāsādañca
atikkantosīti dīpeti. Sadāmattañcāti rajatassa nāmaṃ
rajatappāsādañca atikkantosīti dīpeti. Dūbhakanti maṇino nāmaṃ
maṇippāsādañca atikkantosīti dīpeti. Svāsīti so asi tvaṃ.
Pāsāṇamāsīnoti uracakkaṃ nāma pāsāṇamayaṃ vā hoti maṇimayaṃ vā
tampana pāsāṇamayaṃ so ca tena āsīno abhiniviṭṭho ajjhotthato
tasmā pāsāṇe āsīnattā pāsāṇāsīnoti vattabbe
byañjanasandhivasena makāraṃ ādāya pāsāṇamāsīnoti vuttaṃ. Pāsāṇaṃ vā
āsīno taṃ uracakkaṃ āsajja pāpuṇitvā ṭhitoti attho. Yasmā
jīvaṃ na mokkhasīti yamhā uracakkā yāva te pāpaṃ na khīyati
tāva jīvantoyeva na muccissasi taṃ āsīnosīti.
     Imaṃ gāthaṃ vatvā bodhisatto attano devaṭṭhānaṃyeva gato.
Mittavindakopi uracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme
parikkhīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mittavindako dubbacabhikkhu ahosi devarājā pana ahameva
sammāsambuddhoti.
                   Mittavindajātakaṃ dutiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 189-190. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=3822              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3822              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=542              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=535              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]