ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                  3. Vissāsabhojanajātakaṃ
     na vissase avissaṭṭheti idaṃ satthā jetavane viharanto
vissāsabhojanaṃ ārabbha kathesi.
     Tasmiṃ hi kira samaye yebhuyyena bhikkhū mātarā no dinnaṃ
pitarā no dinnaṃ bhātarā bhaginiyā cūḷamātarā cūḷapitarā mātulena
mātulāniyā dinnaṃ amhākaṃ gihikālepi bhikkhukālepi ete dātuṃ
Yuttarūpāti ñātīhi dinne cattāro paccaye vissaṭṭhā hutvā
apaccavekkhitvā paribhuñjanti .  satthā taṃ kāraṇaṃ ñatvā bhikkhūnaṃ
mayā dhammadesanaṃ kātuṃ vaṭṭatīti bhikkhū sannipātāpetvā bhikkhave
bhikkhunā nāma ñātīhipi dinnake cattāro paccaye paccavekkhitvā
paribhogo kātabbo apaccavekkhitaparibhogaṃ katvā hi kālaṃ kurumānā
bhikkhū yakkhappetaattabhāvato na muccanti apaccavekkhitaparibhogo
nāmesa visaparibhogasadiso vissāsikena dinnakaṃpi avissāsikena dinnakaṃpi
māretiyeva pubbepi vissāsena dinnakaṃ visaṃ paribhuñjitvā jīvitakkhayaṃ
pattāti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahamdatte rajjaṃ kārente bodhisatto
mahāvibhavo seṭṭhī ahosi. Tasseko gopālako kiṭṭhasambādhasamaye
gāvo gahetvā araññaṃ pavisitvā tattha gopallikaṃ katvā rakkhanto
vasati seṭṭhino ca kālena kālaṃ gorasaṃ āharati. Athassa gopālakassa
avidūre sīho nivāsaṃ gaṇhi. Gāvīnaṃ sīhasantāsena milātānaṃ
khīraṃ maṇḍaṃ ahosi. Atha naṃ ekadivasaṃ sappiṃ ādāya āgataṃ
seṭṭhī pucchi kinnu kho samma gopālaka maṇḍaṃ sappīti. So
taṃ kāraṇaṃ ācikkhi. Atthi pana samma tassa sīhassa katthaci
paṭibaddhoti. Atthi sāmi ekāya migamātukāya saddhiṃ saṃsaggoti.
Sakkā pana taṃ gāhāpetunti. Sakkā sāmīti. Tenahi
taṃ gahetvā tassā nalāṭato paṭṭhāya sarīre lomāni visena
punappunaṃ rajitvā sukkhāpetvā dve tayo divase atikkamitvā
Taṃ migamātukaṃ vissajjehi so tassā sinehena sarīraṃ lehitvā
jīvitakkhayaṃ pāpuṇissati athassa cammanakhadāṭhā ceva maṃsañca gahetvā
āgaccheyyāsīti halāhalavisaṃ datvā uyyojesi. Gopālako jālaṃ
khipitvā upāyena taṃ migamātukaṃ gahetvā tathā akāsi. Sīho taṃ
disvā balavasinehena tassā sarīraṃ lehitvā jīvitakkhayaṃ pāpuṇi.
Gopālakopi cammādīni gahetvā bodhisattassa santikaṃ agamāsi.
     Bodhisatto taṃ kāraṇaṃ ñatvā paresu sineho nāma na
kātabbo evaṃ balasampannopi sīho migarājā kilesavasena saṃsaggaṃ
nissāya migamātukāya sarīraṃ lehanto visaparibhogaṃ katvā jīvitakkhayaṃ
pattoti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha
        na vissase avissaṭṭhe    vissaṭṭhepi na vissase
        vissāsā bhayamanveti     sīhaṃva migamātukāti.
     Tatrāyaṃ saṅkhepattho yo pubbe sabhayo attani avissaṭṭho
ahosi tasmiṃ avissaṭṭhe yo pubbepi nibbhayo attani
vissāsikoyeva tasmiṃ vissaṭṭhepi na vissase neva vissāsaṃ kareyya.
Kiṃkāraṇā. Vissāsā bhayamanvetīti yo hi mittepi amittepi
vissāso tato  bhayameva āgacchati. Kathaṃ. Sīhaṃva migamātukāti
yathā mittasanthavavasena katavissāsāya migamātukāya santikā sīhassa
bhayaṃ anventaṃ upagataṃ sampattanti attho yathā vā vissāsavasena
sīhaṃ migamātukā anvetukāmā upagatātipi attho.
     Evaṃ bodhisatto sampattaparisāya dhammaṃ desetvā dānādīni
Puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mahāseṭṭhī ahameva ahosīti.
                  Vissāsabhojanajātakaṃ tatiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 227-230. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4587              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4587              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=617              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=611              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=611              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]