ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    5. Mahāsudassanajātakaṃ
     aniccā vata saṅkhārāti idaṃ satthā parinibbānamañcake nipanno
ānandattherassa mā bhagavā imasmiṃ khuddakanagaraketi vacanaṃ ārabbha
kathesi.
     Tathāgate hi jetavane viharante sārīputtatthero kattikapuṇṇamāyaṃ
nālakagāmake jāto varake parinibbāyi. Mahāmoggallāno
kattikamāsasseva kāḷapakkhe āmāvasiyaṃ parinibbāyi. Evaṃ parinibbute
aggasāvakayuge ahampi kusinārāyaṃ parinibbāyissāmīti anupubbena
cārikaṃ caramāno tattha gantvā yamakasālānamantare uttarasīsake
mañcake anuṭṭhānaseyyāya nipajji. Atha naṃ āyasmā ānandatthero

--------------------------------------------------------------------------------------------- page234.

Mā bhante bhagavā imasmiṃ khuddakanagarake visame ujjaṅgalanagarake sākhānagarake parinibbāyi aññesaṃ campākarājagahādīnaṃ mahānagarānaṃ aññatarasmiṃ bhagavā parinibbāyatūti yāci. Satthā mā ānanda imaṃ khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagarakanti vadesi ahaṃ pubbe sudassanacakkavattirājakāle imasmiṃ nagare vasiṃ tadā idaṃ dvādasayojanikena ratanappākārena parikkhittaṃ mahānagaraṃ ahosīti vatvā therena yācito atītaṃ āharanto mahāsudassanasuttaṃ kathesi. Tadā pana mahāsudassanaṃ sudhammappāsādā otaritvā avidūre sattaratanamaye tālavane paññatte tasmiṃ kappiyamañcake dakkhiṇena passena anuṭṭhānaseyyāya nipannaṃ disvā imāni te deva caturāsītinagarasahassāni kusāvatīrājadhānippamukhāni ettha chandaṃ karohīti subhaddāya deviyā vutte mahāsudassano mā devi evaṃ avaca atha kho ettha chandaṃ vinehi mā apekkhaṃ akāsīti evaṃ maṃ ovadāti vatvā kiṃkāraṇā devāti pucchito ajjāhaṃ kālakiriyaṃ karissāmīti āha. Atha naṃ devī rodamānā akkhīni puñchitvā kicchena kasirena tathā vatvā rodi paridevi. Sesāpi caturāsītisahassā itthiyo rodiṃsu parideviṃsu. Amaccādīsupi ekopi adhivāsetuṃ nāsakkhi. Sabbepi rodiṃsu. Bodhisatto alaṃ bhaṇe mā saddamakaritthāti sabbe nivāretvā deviṃ āmantetvā mā tvaṃ devi rodi mā paridevi tilamattopi hi saṅkhāro nicco nāma natthi sabbe aniccā bhedanadhammāevāti deviṃ ovadanto imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page235.

Aniccā vata saṅkhārā uppādavayadhammino uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. Tattha aniccā vata saṅkhārāti bhadde subhaddādevi yattakehi paccayehi samāgantvā katā khandhāyatanādayo saṅkhārā sabbe te aniccāyeva nāma. Etesu hi rūpaṃ aniccaṃ .pe. Viññāṇaṃ aniccaṃ cakkhuṃ aniccaṃ .pe. Dhammā aniccā yaṅkiñci saviññāṇakāviññāṇakaṃ ratanaṃ sabbantaṃ aniccameva iti aniccā vata saṅkhārāti gaṇha. Kasmā. Uppādavayadhamminoti sabbe hete uppādadhammino ceva vayadhammino ca uppajjanabhijjanasabhāvāyeva tasmā aniccāti veditabbā. Yasmā pana aniccā tasmā uppajjitvāva nirujjhanti uppajjitvā ṭhitiṃ patvāpi nirujjhantiyeva sabbeva hete nibbattamānā uppajjanti nāma bhijjamānā nirujjhanti nāma tesaṃ uppāde satiyeva ṭhiti nāma hoti ṭhitiyā satiyeva bhaṅgo nāma hoti na hi anuppannassa ṭhiti nāma ṭhitaṃ abhijjanakannāma atthi iti sabbepi saṅkhārā tīṇi khaṇāni patvā tattha tattheva nirujjhanti tasmā sabbepime aniccā khaṇikā ittarā addhuvā pabhaṅguṇā calitā samīritā anaddhaniyā pāyātā tāvakālikā nissārā tāvakālikaṭṭhena māyāmarīcipheṇasadisā tesu bhadde subhaddādevi kasmā sukhasaññaṃ uppādesi evaṃ na gaṇha. Tesaṃ vūpasamo sukhoti sabbavaṭṭavūpasamanato tesaṃ vūpasamo nāma nibbānaṃ tadevetaṃ bhadde ekantato sukhaṃ aññaṃ sukhaṃ nāma natthīti.

--------------------------------------------------------------------------------------------- page236.

Evaṃ mahāsudassano amatamahānibbānena desanāya kūṭaṃ gahetvā avasesassāpi mahājanassa dānaṃ detha sīlaṃ rakkhatha uposathakammaṃ karothāti ovādaṃ datvā devalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā subhaddā devī rāhulamātā ahosi pariṇāyakaratanaṃ rāhulo ahosi sesaparisā buddhaparisā mahāsudassano pana ahamevāti. Mahāsudassanajātakaṃ pañcamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 233-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4706&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4706&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=95              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=621              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]