ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     8. Kūṭavāṇijajātakaṃ
     sādhu kho paṇḍito nāmāti idaṃ satthā jetavane viharanto
ekaṃ kūṭavāṇijaṃ ārabbha kathesi.
     Sāvatthiyaṃ hi dve janā ekatova vaṇijjaṃ karontā
bhaṇḍasakaṭenādāya janapadaṃ gantvā laddhalābhā paccagamiṃsu. Tesu
kūṭavāṇijo cintesi ayaṃ bahū divase dubbhojanena dukkhaseyyāya
kilamanto idāni attano ghare nānaggarasehi yāvadatthaṃ subhojanaṃ
bhuñjitvā ajīrakena marissati athāhaṃ imaṃ bhaṇḍaṃ tayo koṭṭhāse
katvā ekaṃ tassa dārakānaṃ dassāmi dve koṭṭhāse attano
gahessāmīti. So ajja bhājessāma sve bhājessāmāti
Bhaṇḍaṃ bhājetuṃ na icchi. Atha naṃ paṇḍitavāṇijo akāmakaṃ
nippīḷetvā bhājāpetvā vihāraṃ gantvā satthāraṃ vanditvā
katappaṭisaṇṭhāro atipapañco te kato idhāgantvāpi cirena
buddhupaṭṭhānaṃ āgatosīti vutte taṃ pavuttiṃ bhagavato ārocesi. Satthā
na kho esa upāsaka idāneva kūṭavāṇijo pubbepi kūṭavāṇijoyeva
idāni pana taṃ vañcetukāmo jāto pubbepi paṇḍitepi vañcetuṃ
na ussahīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasiyaṃ vāṇijakule nibbatti. Nāmagahaṇadivase cassa paṇḍitoti
nāmaṃ akaṃsu. So vayappatto aññena vāṇijakena saddhiṃ ekato
hutvā vaṇijjaṃ karoti. Tassa atipaṇḍitoti nāmaṃ ahosi. Te
pana bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya janapadaṃ gantvā
vaṇijjaṃ katvā laddhalābhā puna bārāṇasiṃ āgamiṃsu. Atha nesaṃ
bhaṇḍaṃ bhājanakāle atipaṇḍito āha mayā dve koṭṭhāsā
laddhabbāti. Kiṃkāraṇāti. Tvaṃ paṇḍito ahaṃ atipaṇḍito
paṇḍito ekaṃ laddhuṃ arahati atipaṇḍito dveti. Nanu amhākaṃ
dvinnampi bhaṇḍamūlampi goṇādayopi samasamāyeva tvaṃ kasmā
dve koṭṭhāse laddhuṃ arahasīti. Atipaṇḍitabhāvenāti. Evaṃ
te kathaṃ vaḍḍhetvā kalahaṃ akaṃsu. Tato atipaṇḍito attheko
upāyoti cintetvā attano pitaraṃ ekasmiṃ susirarukkhe pavesetvā
tvaṃ amhesu āgatesu atipaṇḍito dve koṭṭhāse laddhuṃ arahasīti
Vadeyyāsīti vatvā bodhisattaṃ upasaṅkamitvā samma mayhaṃ dvinnaṃ
koṭṭhāsānaṃ yuttabhāvaṃ vā ayuttabhāvaṃ vā esā rukkhadevatā
jānāti ehi taṃ pucchissāmāti taṃ tattheva netvā ayye
rukkhadevatā amhākaṃ aṭṭaṃ pacchindāhīti āha. Athassa pitā saraṃ
parivattetvā tenahi kathethāti āha. Ayye ayaṃ paṇḍito
ahaṃ atipaṇḍito amhehi ekato vohāro kato tattha tena
kiṃ laddhabbanti. Paṇḍitena eko koṭṭhāso atipaṇḍitena
dve koṭṭhāsā laddhabbāti. Bodhisatto evaṃ vinicchitaṃ aṭṭaṃ
sutvā idāni devatābhāvaṃ vā adevatābhāvaṃ vā jānissāmīti
palāsaṃ āharitvā susiraṃ pūretvā aggiṃ adāsi. Atipaṇḍitassa
pitā jālāya phuṭṭhakāle aḍḍhajjhāmena sarīrena dayhamāno upari
āruyha sākhaṃ gahetvā olambento bhūmiyaṃ patitvā imaṃ gāthamāha
         sādhu kho paṇḍito nāma     na tveva atipaṇḍito
         atipaṇḍitena puttena       panamhi upakuṭṭhitoti.
     Tattha sādhu kho paṇḍito nāmāti imasmiṃ loke paṇḍiccena
samannāgato kāraṇākāraṇaṃ ñatvā puggalo sādhu sobhano.
Atipaṇḍitoti nāmamattena atipaṇḍito kūṭapuriso na tveva varaṃ.
Panamhi upakuṭṭhitoti thokenamhi jhāmo aḍḍhajjhāmatova muttoti
attho.
     Te ubhopi majjhe bhinditvā samaṃyeva koṭṭhāsaṃ gaṇhitvā
yathākammaṃ gatā.
     Satthā pubbepesa kūṭavāṇijoyevāti imaṃ atītaṃ āharitvā
jātakaṃ samodhānesi tadā kūṭavāṇijo paccuppannepi kūṭavāṇijova
paṇḍitavāṇijo pana ahamevāti.
                   Kūṭavāṇijajātakaṃ aṭṭhamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 251-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5079              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5079              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=640              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]