ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7. Vāruṇijātakaṃ
     na ve anatthakusalenāti idaṃ satthā jetavane viharanto
vāruṇidūsakaṃ ārabbha kathesi.
     Anāthapiṇḍikassa kira sahāyo eko vāruṇibāṇijo tikhiṇaṃ
vāruṇiṃ yojetvā hiraññasuvaṇṇādīni gahetvā vikkiṇanto mahājane
sannipatite tāta tvaṃ dātabbamūlaṃ gahetvā vāruṇiṃ dehīti antevāsikaṃ
āṇāpetvā sayaṃ nhāyituṃ agamāsi. Antevāsiko mahājanassa
vāruṇiṃ dento te manusse antarantarā loṇasakkaraṃ āharāpetvā
khādante disvā surā aloṇikā bhavissati loṇamettha
pakkhipissāmīti surācāṭiyaṃ nāḷimattaṃ loṇaṃ pakkhipitvā tesaṃ suraṃ adāsi.
Te mukhaṃ pūretvā chaḍḍetvā kinte katanti pucchiṃsu. Tumhe
suraṃ pivitvā loṇaṃ āharāpente disvā loṇena yojesinti.
Evarūpaṃ nāma vāruṇiṃ nāsesi bālāti taṃ garahitvā uṭṭhāyuṭṭhāya
pakkamanti. Vāruṇivāṇijo āgantvā ekampi adisvā
vāruṇipāyakā kahaṃ gatāti pucchi. So tamatthaṃ ārocesi. Atha naṃ
ācariyo bāla evarūpā nāma vāruṇi te nāsitāti garahitvā gantvā
imaṃ kāraṇaṃ anāthapiṇḍikassa ārocesi. Anāthapiṇḍiko atthidāni
me kathāpābhatanti jetavanaṃ gantvā satthāraṃ vanditvā etamatthaṃ
ārocesi. Satthā na esa gahapati idāneva vāruṇidūsako pubbepi
vāruṇidūsakoyevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasīseṭṭhī ahosi. Taṃ upanissāya eko vāruṇibāṇijo
jīvati. So tikhiṇaṃ suraṃ yojetvā imaṃ vikkiṇāhīti antevāsikaṃ
vatvā nhāyituṃ gato. Tasmiṃ gatamatteyeva surāya loṇaṃ
pakkhipitvā imināva nayena suraṃ vināsesi. Athassa ācariyo āgantvā
taṃ kāraṇaṃ ñatvā seṭṭhissa ārocesi. Seṭṭhī anatthakusalā
nāma bālā atthaṃ karissāmāti anatthameva karontīti vatvā imaṃ
gāthamāha
         na ve anatthakusalena     atthacariyā sukhāvahā
         hāpeti atthaṃ dummedho   koṇḍañño vāruṇiṃ yathāti.
     Tattha koṇḍañño vāruṇiṃ yathāti yathā ayaṃ koṇḍaññanāmako
antevāsiko atthaṃ karissāmīti loṇaṃ pakkhipitvā vāruṇiṃ
hāpesi parihāpesi vināsesi evaṃ sabbopi anatthakusalo atthaṃ
hāpetīti. Bodhisatto imāya gāthāya dhammaṃ desesi.
     Satthāpi na eso gahapati idāneva vāruṇidūsako pubbepi
vāruṇidūsakoyevāti vatvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi
tadā vāruṇidūsako vāruṇidūsakova ahosi bārāṇasīseṭṭhī pana
ahamevāti.
                  Vāruṇidūsakajātakaṃ sattamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 36 page 26-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=311              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=308              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=308              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]