ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10 Asātarūpajātakaṃ
     asātaṃ sātarūpenāti idaṃ satthā kuṇḍiyanagaraṃ upanissāya
kuṇḍadhānavane viharanto koliyarājadhītaraṃ suppavāsaṃ upāsikaṃ ārabbha
kathesi.
     Sā hi tasmiṃ samaye satta vassāni kucchinā gabbhaṃ pariharitvā
sattāhaṃ mūḷhagabbhā ahosi. Adhimattā vedanā pavattiṃsu. Sā
evaṃ adhimattā vedanābhitunnāpi sammāsambuddho vata so bhagavā
yo evarūpassa dukkhassa pahānāya dhammaṃ desesi supaṭipanno vatassa
bhagavato sāvakasaṅgho yo evarūpassa dukkhassa pahānāya paṭipanno
sukhaṃ vata nibbānaṃ yattheva rūpaṃ dukkhaṃ natthīti imehi tīhi vitakkehi
dukkhaṃ adhivāsesi. Sā sāmikaṃ pakkosāpetvā tañca attano
pavuttiṃ vandanasāsanañca ārocetuṃ satthu santikaṃ pesesi. Satthā
vandanasāsanaṃ sutvāva sukhinī hotu suppavāsā koliyadhītā sukhinī
arogā arogaṃ puttaṃ vijāyatūti āha. Saha vacanāva pana bhagavato
suppavāsā koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi.
Athassā sāmiko gehaṃ gantvā taṃ vijātaṃ disvā acchariyaṃ vata
bhoti ativiya tathāgatassānubhāvoti acchariyabbhutacittajāto ahosi.
Suppavāsāpi puttaṃ vijāyitvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ dātukāmā puna nimantanatthāya taṃ pesesi. Tena kho
Pana samayena mahāmoggallānassa upaṭṭhākena buddhappamukho
bhikkhusaṅgho nimantito hoti. Satthā suppavāsāya dānassa
okāsadānatthāya therassa santikaṃ pesetvā taṃ saññāpetvā sattāhaṃ
tassā dānaṃ paṭiggahesi saddhiṃ bhikkhusaṅghena.
     Sattame pana divase suppavāsā puttaṃ sīvalikumāraṃ maṇḍetvā
satthārañca bhikkhusaṅghañca vandāpesi. Tasmiṃ paṭipāṭiyā
sārīputtattherassa santikaṃ nīte thero tena saddhiṃ kacci te sīvali
khamanīyanti paṭisaṇṭhāraṃ akāsi. So kuto me bhante sukhaṃ svāhaṃ
satta vassāni lohakumbhiyaṃ vasinti therena saddhiṃ evarūpaṃ kathaṃ kathesi.
Suppavāsā tassa vacanaṃ sutvā sattāhaṃ jāto mama putto anubuddhena
dhammasenāpatinā saddhiṃ mantetīti  somanassappattā ahosi. Satthā
api nu suppavāse aññepi evarūpe putte icchasīti āha. Sace
bhante evarūpe aññe satta putte labheyyaṃ iccheyyāmevāhanti.
Satthā udānaṃ udānetvā anumodanaṃ katvā pakkāmi. Sīvalikumāropi
kho sattavassikakāleyeva sāsane uraṃ datvā pabbajitvā
paripuṇṇavasso upasampadaṃ labhitvā puññavā lābhaggayasaggappatto hutvā
paṭhaviṃ unnādetvā arahattaṃ patvā puññavantānaṃ antare
etadaggaṭṭhānaṃ pāpuṇi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā
āvuso sīvalitthero nāma evarūpo mahāpuñño paṭṭhitapaṭṭhano
pacchimabhavikasatto satta vassāni lohakumbhiyaṃ vasi sattāhaṃ
mūḷhagabbhabhāvaṃ āpajji aho mātā mahantaṃ dukkhaṃ anubhavi te kinnu
Kho kammamakaṃsūti kathaṃ samuṭṭhāpesuṃ. Satthā tattha gantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte bhikkhave sīvalino mahāpuññavatova satta vassāni lohakumbhiyaṃ
nivāso ca sattāhaṃ mūḷhagabbhabhāvappatti ca attanā katakammamūlakāva
tassā suppavāsāyapi satta vassāni kucchinā gabbhapariharaṇadukkhañca
sattāhaṃ mūḷhagabbhadukkhañca attanā katakammamūlakamevāti vatvā tehi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhitvā vayappatto
takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena dhammena rajjaṃ
kāresi. Tasmiṃ samaye kosalarājā mahantena balena āgantvā
bārāṇasiṃ gahetvā taṃ rājānaṃ māretvā tasseva aggamahesiṃ
attano aggamahesiṃ akāsi. Bārāṇasīrañño pana putto pitu
maraṇakāle niddhamanadvārena palāyitvā balaṃ saṃharitvā bārāṇasiṃ
āgantvā avidūre nisīditvā tassa rañño paṇṇaṃ pesesi rajjaṃ
vā detu yuddhaṃ vāti. So yuddhaṃ dammīti paṭipaṇṇaṃ pesesi.
Rājakumārassa pana mātā taṃ sāsanaṃ sutvā yuddhena kammaṃ natthi
tassa satta divasāni sañcāraṃ pacchinditvā bārāṇasīnagaraṃ parivāretu
tato dārudakabhattaparikkhayena kilantamanussaṃ nagaraṃ vināva yuddhena
gaṇhissatīti paṇṇaṃ pesesi. So mātu sāsanaṃ sutvā satta
divasāni sañcāraṃ pacchinditvā nagaraṃ rundhi. Nāgarā sañcāraṃ
Alabhamānā sattame divase tassa rañño sīsaṃ gahetvā kumārassa
adaṃsu. Kumāro nagaraṃ pavisitvā rajjaṃ gahetvā āyuhapariyosāne
yathākammaṃ gato.
     So etarahi satta divasāni sañcāraṃ pacchinditvā nagaraṃ
rundhitvā gahitakammanissandena satta vassāni lohakumbhiyaṃ vasitvā
sattāhaṃ mūḷhagabbhabhāvaṃ āpajjati yampana so padumuttarapādamūle
lābhīnaṃ aggo bhaveyyanti mahādānaṃ datvā paṭṭhanaṃ akāsi yañca
vipassibuddhakāle nāgarehi saddhiṃ sahassagghanikaṃ guḷadadhiṃ datvā paṭṭhanaṃ
akāsi tassānubhāvena lābhīnaṃ aggo jāto. Suppavāsāpi nagaraṃ
rundhitvā gaṇha tātāti pesitabhāvena satta vassāni kucchinā gabbhaṃ
pariharitvā sattāhaṃ mūḷhagabbhā jātāti. Satthā imaṃ atītaṃ
āharitvā abhisambuddho hutvā imaṃ gāthamāha
           asātaṃ sātarūpena    piyarūpena appiyaṃ
           dukkhaṃ sukhassa rūpena   pamattamativattatīti .
     Tattha asātaṃ sātarūpenāti amadhurameva madhurappaṭirūpakena.
Pamattamativattatīti asātaṃ appiyaṃ dukkhanti etaṃ tividhampi etena
sātarūpādinā ākārena sativippavāsavasena pamattaṃ puggalaṃ
ativattati abhibhavatīti attho. Idaṃ bhagavatā yañca te mātāputtā
iminā gabbhapariharaṇagabbhavāsasaṅkhātena asātādinā pubbe
nagararundhanasātādippaṭirūpakena ajjhotthaṭā yañca idāni sā upāsikā
punapi sattakkhattuṃ evarūpaṃ asātaṃ appiyaṃ dukkhaṃ pemavatthubhūtena
Puttasaṅkhātena sātādippaṭirūpakena ajjhotthaṭā hutvā tathā vacanaṃ
sabbampi sandhāya vuttanti veditabbaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
nagaraṃ rundhitvā rajjaṃ pattakumāro sīvali ahosi mātā suppavāsā
pitā pana bārāṇasīrājā ahamevāti.
                Asātarūpajātakaṃ dasamaṃ.
                Littavaggo dasamo.
                Majjhimapaṇṇāsako niṭṭhito.
                      ----------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 36 page 257-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5188              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5188              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=655              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=652              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]