ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      2 Paṇṇikajātakaṃ
     yo dukkhaphuṭṭhāya bhaveyya tāṇanti idaṃ satthā jetavane
viharanto ekaṃ paṇṇikaṃ upāsakaṃ ārabbha kathesi.
     So kira sāvatthīvāsī upāsako nānappakārāni mūlapaṇṇādīni
Ca lāvukumbhaṇḍādīni ca vikkiṇitvā jīvikaṃ kappeti. Tassekā
dhītā abhirūpā pāsādikā ācārasīlasampannā hirottappasamannāgatā
kevalaṃ niccappahaṃsitamukhā. Tassā samānakulesu vāreyyatthāya
āgatesu so cintesi imissā vāreyyaṃ vattati ayañca
niccappahaṃsitamukhā kumārikādhamme pana asati kumārikāya parakulaṃ gatāya
mātāpitūnaṃ garahā hoti atthi nu kho imissā kumārikāya dhammo
natthīti vīmaṃsissāmi nanti. So ekadivasaṃ dhītaraṃ pacchiṃ gāhāpetvā
araññe paṇṇatthāya araññaṃ gantvā vīmaṃsanavasena kilesasannissito
viya hutvā rahassaṃ kathaṃ kathetvā taṃ hatthe gaṇhi.
Sā gahitamattāva parodantī kandantī ayuttaṃ etaṃ tāta udakato
aggipātubhāvasadisaṃ mā evarūpaṃ karohīti āha. Amma mayā
vīmaṃsanatthāya tvaṃ hatthe gahitā vadehi atthidāni te
kumārikādhammoti. Āma tāta atthi mayā hi lobhavasena koci puriso
na olokitapubboti. So dhītaraṃ assāsetvā maṅgalaṃ katvā parakulaṃ
pesetvā satthāraṃ vandissāmīti gandhamālādihattho jetavanaṃ gantvā
satthāraṃ vanditvā pūjetvā ekamantaṃ nisīdi. Cirassaṃ āgatosīti
vutte tamatthaṃ bhagavato ārocesi. Satthā upāsaka kumārikā
ciraṃ paṭṭhāya ācārasīlasampannāva tvaṃ pana na imaṃ idāneva
evaṃ vīmaṃsasi pubbepi vīmaṃsiyevāti vatvā tena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Araññe rukkhadevatā hutvā nibbatti. Atheko bārāṇasiyaṃ
paṇṇikaupāsakoti vatthuṃ paccuppannasadisameva. Tena pana sā
vīmaṃsanatthāya hatthe gahitamattā paridevamānā imaṃ gāthamāha
              yo dukkhaphuṭṭhāya bhaveyya tāṇaṃ
              so me pitā dubbhi vane karoti
              sā kassa kandāmi vanassa majjhe
              yo tāyitā so sahasā karotīti.
     Tattha yo dukkhaphuṭṭhāya bhaveyya tāṇanti kāyikacetasikehi
dukkhehi phuṭṭhāya tāyitā patiṭṭhā bhaveyya. So me pitā dubbhi
vane karotīti so mayhaṃ dukkhaparittāyako pitā imasmiṃ vane
evarūpaṃ mittadubbhikammaṃ karoti attano jātāya dhītari vītikkamaṃ
kātuṃ maññatīti attho. Kassa kandāmīti kassa rodāmi ko me
patiṭṭhā bhavissatīti dīpeti. Yo tāyitā so sahasā karotīti yo
mayhaṃ tāyitā rakkhitā avassayo bhavituṃ arahati so pitāyeva
sāhasikakammaṃ karotīti attho.
     Atha naṃ pitā assāsetvā amma rakkhitattāsīti pucchitvā
āma tāta rakkhito me attāti. So taṃ gharaṃ netvā maṇḍetvā
maṅgalaṃ katvā parakulaṃ pesesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.
Tadā pitā etarahi pitāva dhītā dhītāva taṃ kāraṇaṃ paccakkhato
diṭṭharukkhadevatā pana ahamevāti.
                      Paṇṇikajātakaṃ dutiyaṃ.
                        --------



             The Pali Atthakatha in Roman Book 36 page 263-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5296              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5296              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=677              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=674              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=674              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]