![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3 Verijātakaṃ yattha verī nivīsatīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Anāthapiṇḍiko kira bhogagāmakaṃ gantvā āgacchanto antarāmagge core disvā antaramagge vasituṃ na yuttaṃ sāvatthimeva gamissāmīti vegena goṇe pājetvā sāvatthimeva āgantvā punadivase vihāraṃ gato satthu etamatthaṃ ārocesi. Satthā pubbepi gahapati paṇḍitā antarāmagge core disvā antarāmagge avilambamānā attano vasanaṭṭhānameva gamiṃsūti vatvā tena yācito atītaṃ āhari. Atīte barāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhī hutvā ekaṃ gāmakanimantanaṃ bhuñjanatthāya gantvā paccāgacchanto antarāmagge core disvā antarāmagge avasitvāva vegena goṇe pājento attano gehameva āgantvā nānaggarasehi paribhuñjitvā mahāsayane nisinno corānaṃ hatthato muccitvā nibbhayaṭṭhānaṃ attano gehaṃ āgatomhīti udānavasena imaṃ gāthamāha Yattha verī nivīsati na vase tattha paṇḍito ekarattiṃ dvirattiṃ vā dukkhaṃ vasati verisūti. Tattha verīti veracetanāsamaṅgipuggalo. Nivīsatīti patiṭṭhāti. Na vase tattha paṇḍitoti so veripuggalo yasmiṃ ṭhāne patiṭṭhito hutvā vasati tattha paṇḍito paṇḍiccena samannāgato na vaseyya. Kiṃkāraṇā. Ekarattiṃ dvirattiṃ vā dukkhaṃ vasati verisūti verīnañhi antare vasanto ekāhampi dvīhampi dukkhameva vasatīti attho. Evaṃ bodhisatto udānaṃ udānetvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā ahameva bārāṇasīseṭṭhī ahosinti. Verijātakaṃ tatiyaṃ. ---------The Pali Atthakatha in Roman Book 36 page 266-267. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5345 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5345 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=103 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=683 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=681 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=681 Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]