ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     4 Mittavindajātakaṃ
     catubbhi aṭṭhajjhagamāti idaṃ satthā jetavane viharanto eka
dubbacabhikkhuṃ ārabbha kathesi.
     Vatthuṃ heṭṭhā mittavindajātake vuttanayeneva vitthāretabbaṃ
idaṃ pana jātakaṃ kassapabuddhakālikaṃ. Tasmiṃ hi kāle uracak
ukkhipitvā niraye paccamāno eko nerayikasatto bhante kiṃ nu kho
pāpakaṃ akāsinti bodhisattaṃ pucchi. Bodhisatto tayā idañcidañ
Pāpakammaṃ katanti vatvā imaṃ gāthamāha
         catubbhi aṭṭhajjhagamā    aṭṭhābhipi ca soḷasa
         soḷasābhi ca battiṃsa    atricchaṃ cakkamāsado
         icchāhatassa posassa   cakkaṃ bhamati matthaketi.
     Tattha catubbhi aṭṭhajjhagamāti samuddantare catasso vimānapetiyo
labhitvā tāhi asantuṭṭho atricchatāya purato gantvā
aparā aṭṭhapi adhigatosīti attho. Sesapadadvayepi eseva nayo.
Atricchaṃ cakkamāsadoti evaṃ sakalābhena asantuṭṭho atricchaṃ atra
atra icchanto purato lābhaṃ paṭṭhento idāni cakkamāsado idaṃ
uracakkaṃ pattosi tassa te evaṃ icchāhatassa posassa taṇhāya
hatassa upahatassa tava cakkaṃ bhamati matthake pāsāṇacakkaṃ ayacakkanti
imesu dvīsu khuradhāraṃ ayacakkaṃ tassa matthake punappunaṃ pavattanavasena
bhamantaṃ disvā evamāha.
     Vatvā ca pana attano devalokameva gato. Sopi
nerayikasatto attano pāpe khīṇe yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mittavindako dubbacabhikkhu ahosi devaputto pana ahamevāti.
                   Mittavindajātakaṃ catutthaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 267-268. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5374              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5374              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=688              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=686              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=686              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]