ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page28.

8. Vedabbajātakaṃ anupāyena yo atthanti idaṃ satthā jetavane viharanto dubbacabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacoyeva teneva kāraṇena paṇḍitānaṃ vacanaṃ akatvā tiṇhena asinā dvidhā katvā chinno hutvā magge nipatittha tañca ekakaṃ nissāya purisasahassaṃ jīvitakkhayaṃ pattanti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekasmiṃ gāmake aññataro brāhmaṇo vedabbaṃ nāma mantaṃ jānāti. So kira manto anaggho mahāraho nakkhattayoge laddhe taṃ mantaṃ parivattetvā ākāse olokite ākāsato sattaratanavassaṃ vassi. Tadā bodhisatto tassa brāhmaṇassa santike sippaṃ uggaṇhāti. Athekadivasaṃ brāhmaṇo bodhisattaṃ ādāya kenacideva karaṇīyena attano gāmā nikkhamitvā cetiraṭṭhaṃ agamāsi. Antarāmagge ca ekasmiṃ araññaṭṭhāne pañcasatā pesanakacorā nāma panthaghātaṃ karonti. Te bodhisattañca vedabbabrāhmaṇañca gaṇhiṃsu. Kasmā panete pesanakacorāti vuccanti. Te kira dve jane gahetvā ekaṃ dhanāharaṇatthāya pesenti tasmā pesanakacorātveva vuccanti. Tepi ca ekasmiṃ araññaṭṭhāne ṭhitā pitāputte gahetvā pitaraṃ tvaṃ amhākaṃ dhanaṃ āharitvā puttaṃ gahetvā yāhīti vadanti. Etenupāyena mātādhītaro

--------------------------------------------------------------------------------------------- page29.

Gahetvā mātaraṃ vissajjenti jeṭṭhakakaniṭṭhe gahetvā jeṭṭhakabhātikaṃ vissajjenti ācariyantevāsike gahetvā antevāsikaṃ vissajjenti. Te tasmiṃpi kāle vedabbabrāhmaṇaṃ gahetvā bodhisattaṃ vissajjesuṃ. Bodhisatto ācariyaṃ vanditvā ahamekāhadvīhaccayena āgamissāmi tumhe mā bhāyittha apica kho pana mama vacanaṃ karotha ajja dhanavassāpanakanakkhattayogo bhavissati mā kho tumhe dukkhaṃ asahantā mantaṃ parivattetvā dhanaṃ vassāpayittha sace vassāpessatha tumhe ca vināsaṃ pāpuṇissatha ime pañcasatā corā ghātessantīti evaṃ ācariyaṃ ovaditvā dhanatthāya agamāsi. Corāpi suriye aṭṭhaṅgate brāhmaṇaṃ bandhitvā nipajjāpesuṃ. Taṃ khaṇaññeva pācīnalokadhātuto paripuṇṇacandamaṇḍalaṃ uṭṭhahi. Brāhmaṇo nakkhattaṃ olokento dhanavassāpanakanakkhattayogo laddho kiṃ me dukkhena anubhūtena mantaṃ parivattetvā ratanavassaṃ vassāpetvā corānaṃ dhanaṃ datvā yathāsukhaṃ gamissāmīti cintetvā core āmantesi bhonto corā tumhe maṃ kimatthāya gaṇhathāti. Dhanatthāya ācariyāti. Sace bho dhanena attho khippaṃ maṃ bandhanā mocetvā sīsaṃ nhāpetvā ahatavatthāni acchādāpetvā gandhehi vilimpāpetvā pupphāni pilandhāpetvā ṭhapethāti. Corā tassa kathaṃ sutvā tathā akaṃsu. Brāhmaṇo nakkhattayogaṃ ñatvā mantaṃ parivattetvā ākāsaṃ olokesi. Tāvadeva ākāsā ratanāni patiṃsu. Corā dhanaṃ saṅkaḍḍhitvā uttarāsaṅgesu bhaṇḍikaṃ katvā pāyiṃsu. Brāhmaṇopi tesaṃ pacchatova

--------------------------------------------------------------------------------------------- page30.

Agamāsi. Atha te core aññe pañcasatā corā gaṇhiṃsu. Kimatthaṃ amhe gaṇhathāti ca vutte dhanatthāyāti āhaṃsu. Yadi vo dhanenattho etaṃ brāhmaṇaṃ gaṇhatha eso ākāsaṃ oloketvā dhanaṃ vassāpeti amhākaṃ cetaṃ eteneva dinnanti. Corā core vissajjetvā amhākampi dhanaṃ dehīti brāhmaṇaṃ gaṇhiṃsu. Brāhmaṇo ahaṃ tumhākaṃ dhanaṃ dadeyyaṃ dhanavassāpanakanakkhattayogo pana ito saṃvaccharamatthake bhavissati yadi vo dhanena attho adhivāsetha tadā dhanavassaṃ vassāpessāmīti āha. Corā kujjhitvā ambho duṭṭhabrāhmaṇa aññesaṃ idāneva dhanaṃ vassāpetvā amhe aññaṃ saṃvaccharaṃ adhivāsāpesīti tiṇhena asinā brāhmaṇaṃ dvidhā chinditvā magge chaḍḍetvā vegena anubandhitvā tehi corehi saddhiṃ yujjhitvā te sabbepi māretvā dhanaṃ ādāya puna dve koṭṭhāsā hutvā aññamaññaṃ yujjhitvā aḍḍhateyyāni purisasatāni ghātetvā etenupāyena yāva dve janā avasiṭṭhā ahesuṃ tāva aññamaññaṃ ghātayiṃsu. Evantaṃ purisasahassaṃ vināsaṃ pattaṃ. Te pana dve janā upāyena taṃ dhanaṃ āharitvā ekasmiṃ gāmasamīpe gahanaṭṭhāne dhanaṃ paṭicchādetvā eko khaggaṃ gahetvā rakkhanto nisīdi eko taṇḍule gahetvā bhattaṃ pacāpetuṃ gāmaṃ pāvisi. Lobho ca nāmeso vināsamūlamevāti. Dhanasantike nisinno cintesi tasmiṃ āgate idaṃ dhanaṃ dvekoṭṭhāsaṃ bhavissati yannūnāhaṃ taṃ āgatamattameva khaggena paharitvā ghāteyyanti. So khaggaṃ sannayhitvā tassa

--------------------------------------------------------------------------------------------- page31.

Āgamanaṃ olokento nisīdi. Itaropi cintesi taṃ dhanaṃ dvekoṭṭhāsaṃ bhavissati yannūnāhaṃ bhatte visaṃ pakkhipitvā taṃ purisaṃ bhojetvā jīvitakkhayaṃ pāpetvā ekakova dhanaṃ gaṇheyyanti. So niṭṭhite bhatte sayaṃ bhuñjitvā sesake visaṃ pakkhipitvā taṃ ādāya tattha agamāsi. Taṃ bhattaṃ otāretvā ṭhitamattameva itaro khaggena dvidhā chinditvā paṭicchannaṭṭhāne chaḍḍetvā taṃ bhattaṃ bhuñjitvā sayampi tattheva jīvitakkhayaṃ pāpuṇi. Evaṃ taṃ dhanaṃ nissāya sabbe vināsaṃ pāpuṇiṃsu. Bodhisattopi kho ekāhadvīhaccayenapi dhanaṃ ādāya āgato tasmiṃ ṭhāne ācariyaṃ adisvā vippakiṇṇaṃ pana dhanaṃ disvā ācariyena mama vacanaṃ akatvā dhanaṃ vassāpitaṃ bhavissati sabbehi vināsaṃ pattehi bhavitabbanti mahāmagge pāyāsi. Gacchanto ācariyaṃ mahāmagge dvidhā chinnaṃ disvā mama vacanaṃ akatvā matoti dārūni uddharitvā citakaṃ katvā ācariyaṃ jhāpetvā vanapupphehi pūjetvā purato gacchanto jīvitakkhayaṃ patte pañcasate purato aḍḍhateyyasateti anukkamena avasāne dve jane jīvitakkhayaṃ patte disvā cintesi imaṃ dvīhi onaṃ purisasahassaṃ vināsaṃ pattaṃ aññehi dvīheva corehi bhavitabbaṃ tepi santhambhituṃ na sakkhissanti kahaṃ nu kho te gatāti gacchanto tesampi taṃ dhanaṃ ādāya gahanaṭṭhānaṃ paviṭṭhamaggaṃ disvā gacchanto bhaṇḍikabandhassa dhanassa rāsiṃ disvā ekaṃ bhattapāṭiṃ avattharitvā mataṃ addasa. Tato idaṃ nāma tehi kataṃ bhavissatīti sabbaṃ ñatvā kahaṃ nu kho so purisoti vicinanto tampi paṭicchannaṭṭhāne apaviṭṭhaṃ

--------------------------------------------------------------------------------------------- page32.

Disvā amhākaṃ ācariyo mama vacanaṃ akatvā attano dubbacabhāvena attanāpi vināsaṃ patto aparaṃpi tena purisasahassaṃ vināsitaṃ anupāyena vata akāraṇena attano vuḍḍhiṃ paṭṭhayamānā amhākaṃ ācariyo viya mahāvināsameva pāpuṇissantīti cintetvā imaṃ gāthamāha anupāyena yo atthaṃ icchati so vihaññati cetā haniṃsu vedabbaṃ sabbe te byasanamajjhagunti. Tattha so vihaññatīti so anupāyena attano atthaṃ vuḍḍhiṃ sukhaṃ icchāmīti akāle vāyāmaṃ karonto puggalo vihaññati kilamati mahāvināsaṃ pāpuṇāti. Cetāti cetiraṭṭhavāsino corā. Haniṃsu vedabbanti vedabbamantavasena vedabboti laddhanāmaṃ brāhmaṇaṃ haniṃsu. Sabbe te byasanamajjhagunti tepi ca sabbe anavasesā aññamaññaṃ ghātayamānā byasanaṃ adhigacchiṃsu paṭilabhiṃsu. Evaṃ bodhisatto yathā amhākaṃ ācariyo anupāyena aṭṭhāne parakkamaṃ karonto dhanaṃ vassāpetvā attanāpi jīvitakkhayaṃ patto aññesañca pañcannampi janasatānaṃ vināsapaccayo jāto evameva yo aññopi anupāyena attano atthaṃ icchanto vāyāmaṃ karissati sabbo so attanāva vinassissati paresañca vināsapaccayo bhavissatīti vanaṃ unnādetvā devatāsu sādhukāraṃ dadamānāsu imāya gāthāya dhammaṃ desetvā taṃ dhanaṃ upāyena attano gehaṃ āharitvā dānādīni puññāni katvā yāvatāyukaṃ ṭhatvā jīvitapariyosāne saggapathaṃ pūrayamāno agamāsi.

--------------------------------------------------------------------------------------------- page33.

Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacova dubbacattā pana mahāvināsaṃ pattosīti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā vedabbabrāhmaṇo dubbacabhikkhu ahosi antevāsiko pana ahamevāti. Vedabbajātakaṃ aṭṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 28-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=550&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=550&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=312              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=312              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]