ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      4 Mitacintijātakaṃ
     bahucintī appacintī cāti idaṃ satthā jetavane viharanto dve
mahallakatthere ārabbha kathesi.
     Te kira janapade ekasmiṃ araññavāse vassaṃ vasitvā satthu
dassanatthāya gacchissāmāti pātheyyaṃ sajjetvā ajja gacchāma
sve gacchāmāti māsaṃ atikkamitvā puna pātheyyaṃ sajjetvā tatheva
māsaṃ puna māsanti evaṃ attano kusītabhāvena ceva nivāsanaṭṭhāne
ca sāpekkhāya tayo māse atikkamitvā tato nikkhamma jetavanaṃ
gantvā sabhāgaṭṭhāne pattacīvaraṃ paṭisāmetvā satthāraṃ passiṃsu.
Atha naṃ bhikkhū pucchiṃsu suciraṃ vo āvuso buddhupaṭṭhānaṃ akarontānaṃ
kasmā evaṃ cirāyitthāti. Te etamatthaṃ ārocesuṃ. Atha nesaṃ
so ālasiyakusītabhāvo saṅghe pākaṭo jāto. Dhammasabhāyampi nesaṃ
bhikkhū tameva ālasiyabhāvaṃ nissāya kathaṃ samuṭṭhāpesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
Pucchitvā imāya nāmāti vutte te pakkosāpetvā saccaṃ kira
tumhe bhikkhave alasā kusītāti pucchitvā saccaṃ bhanteti vutte
na bhikkhave idāneva te alasā pubbepi alasā ceva nivāsanaṭṭhāne
ca sālayā sāpekkhāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ
tayo macchā ahesuṃ. Bahucintī appacintī mitacintīti tesaṃ nāmāni.
Te araññato manussapathaṃ āgamiṃsu. Tattha mitacantī itare dve
evamāha ayaṃ manussapatho nāma sāsaṅko sappaṭibhayo kevaṭṭā
nānappakārāni jālakuminādīni khipitvā macche gaṇhanti mayaṃ
araññameva gacchāmāti. Itare dve janā alasatāya ceva
āmisagiddhatāya ca ajja gacchāma sve gacchāmāti tayo māse
atikkāmesuṃ. Atha kevaṭṭā nadiyaṃ jāle khipiṃsu. Bahucintī appacintī
ca gocaraṃ gaṇhantā purato gacchanti te attano bālatāya
jālagandhaṃ asallakkhetvā jālakucchimeva pavisiṃsu. Mitacintī pacchato
āgacchanto jālagandhaṃ sallakkhetvā tesañca jālakucchismiṃ paviṭṭhabhāvaṃ
ñatvā imesaṃ kusītānaṃ andhabālānaṃ jīvitadānaṃ dassāmīti cintetvā
bahipassena jālakucchiṭṭhānaṃ gantvā jālakucchiṃ phāletvā nikkhantasadiso
hutvā udakaṃ āloḷento jālassa purato patitvā puna jālakucchiṃ
pavisitvā pacchimabhāgena phāletvā nikkhantasadiso udakaṃ āloḷento
pacchimabhāge pati. Kevaṭṭā macchā jālaṃ phāletvā gatāti
Maññamānā jālakoṭiyaṃ gahetvā ukkhipiṃsu. Te dvepi macchā
jālato muccitvā udake patiṃsu. Iti tehi mitacintiṃ nissāya
jīvitaṃ laddhaṃ.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha
         bahucintī appacintī ca    ubho jāle abajjhare
         mitacintī amocesi      ubho tattha samāgatāti.
     Tattha bahucintīti bahucintanāya vitakkabahulatāya evaṃladdhanāmo.
Itaresupi dvīsu ayameva nayo. Ubho tattha samāgatāti mitacintiṃ
nissāya laddhajīvitā tattha udakesu puna ubhopi janā mitacintinā
saddhiṃ samāgatāti attho.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne mahallakabhikkhū sotāpattiphale
patiṭṭhahiṃsu. Tadā bahucintī appacintī ca ime dve bhikkhū ahesuṃ
mitacintī pana ahamevāti.
                   Mitacintijātakaṃ catutthaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 288-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5756              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5756              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=755              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=753              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=753              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]