ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7 Tittirajātakaṃ
     accuggatā atibalatāti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Tassa vatthuṃ terasanipāte takkāriyajātake
āvibhavissati.
     Satthā pana na bhikkhave kokāliko idāneva attano vācaṃ
nissāya naṭṭho pubbepi nassiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā
pañcābhiññāaṭṭhasamāpattiyo nibbattesi. Himavantappadese sabbo
isigaṇo sannipatitvā taṃ ovādācariyaṃ katvā parivāresi. So
pañcannaṃ isisatānaṃ ovādācariyo hutvā jhānakīḷāya kīḷanto
himavante vasati. Tadā eko paṇḍurogī tāpaso kuṭhāriṃ gahetvā
kaṭṭhaṃ phāleti. Atheko mukharatāpaso tassa santike nisīditvā idha
pahāraṃ dehi idha pahāraṃ dehīti taṃ tāpasaṃ rosesi. So kujjhitvā
nadāni me tvaṃ dāruphālanasippaṃ sikkhāpanakācariyoti tiṇhaṃ kuṭhāriṃ
ukkhipitvā ekappahāreneva jīvitakkhayaṃ pāpesi. Bodhisatto tassa
sarīrakiccaṃ kāresi. Tadā assamapadato avidūre ekasmiṃ vammikapāde
eko tittiro vasati. So sāyaṃ pātaṃ vammikamatthake ṭhatvā
mahāvassitaṃ vassi. Taṃ sutvā eko luddako tittirena bhavitabbanti
cintetvā saddasaññāya gantvā taṃ vadhitvā ādāya gato.
Bodhisatto tassa saddaṃ assuṇanto asukaṭṭhāne tittiro vasati
kiṃ nu kho tassa saddo na suyyatīti tāpase pucchi. Te
bodhisattassa tamatthaṃ ārocesuṃ. So ubhopi tāni kāraṇāni saṃsandetvā
isigaṇamajjhe imaṃ gāthamāha
         accuggatā atibalatā    ativelaṃ pabhāsitā
         vācā hanati dummedhaṃ    tittiraṃvātivassitanti.
     Tattha accuggatāti atiuggatā. Atibalatāti punappunaṃ
bhāsamānena atibalasabhāvā. Ativelaṃ pabhāsitāti atikkantavelā
pamāṇātikkamena bhāsitā. Tittiraṃvātivassitanti yathā tittiraṃ
ativassitaṃ hanati tathā evarūpā vācā dummedhaṃ bālapuggalaṃ hanatīti.
     Evaṃ bodhisatto isigaṇassa ovādaṃ datvā cattāro
brahmavihāre bhāvetvā brahmalokaparāyano ahosi.
     Satthā na bhikkhave kokāliko idāneva attano vacanaṃ
nissāya naṭṭho pubbepi nassiyevāti vatvā imaṃ dhammadesanaṃ
āharitvā jātakaṃ samodhānesi tadā dubbaco tāpaso kokāliko
ahosi isigaṇā buddhaparisā gaṇasatthā pana ahamevāti.
                    Tittirajātakaṃ sattamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 295-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5897              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5897              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=117              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=769              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]