ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      5 Kaṭāhakajātakaṃ
     bahumpi so vikattheyyāti idaṃ satthā jetavane viharanto ekaṃ
vikatthikaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthuṃ heṭṭhā kathitasadisameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
mahāvibhavo ahosi. Tassa bhariyā puttaṃ vijāyi. Dāsīpissa taṃ
divasameva puttaṃ vijāyi. Te ekatova vaḍḍhiṃsu. Seṭṭhiputte
pubbe lekhaṃ sikkhante dāsopissa phalakaṃ vahamāno gantvā teneva
saddhiṃ lekhaṃ sikkhi dve tayo vohāre akāsi. So anukkamena
vacanakusalo vohārakusalo yuvā abhirūpo ahosi nāmena kaṭāhako
nāma. So seṭṭhissa ghare bhaṇḍāgārikakammaṃ karonto cintesi
na maṃ ime sabbakālaṃ bhaṇḍāgārikakammeva kāressanti kiñcideva
dosaṃ disvā tāḷetvā bandhitvā lakkhaṇena aṅketvā dāsaparibhogenapi
paribhuñjissanti paccante kho pana seṭṭhissa sahāyakopi
seṭṭhī atthi yannūnāhaṃ seṭṭhissa vacanena lekhaṃ ādāya tattha
gantvā ahaṃ seṭṭhiputtoti vatvā taṃ seṭṭhiṃ vañcetvā tassa
dhītaraṃ gahetvā sukhaṃ vaseyyanti. So sayameva paṇṇaṃ gahetvā
ahaṃ asukannāma mama puttaṃ tava santikaṃ pahiṇiṃ āvāhavivāhasambandho
nāma mayhaṃ tayā tuyhañca mayā saddhiṃ paṭirūpo tasmā
tvaṃ imassa dārakassa attano dhītaraṃ datvā etaṃ tattheva vasāpehi
ahaṃpi okāsaṃ labhitvā āgamissāmīti likhitvā seṭṭhisseva muddikāya
Lañcitvā yathārucitaṃ paribbayañceva gandhavatthādīni ca gahetvā
paccantaṃ gantvā seṭṭhiṃ disvā vanditvā aṭṭhāsi. Atha naṃ
seṭṭhī  kuto āgatosi tātāti pucchi. Bārāṇasitoti. Kassa
puttosīti. Bārāṇasīseṭṭhissāti. Kenatthenāgatosīti. Tasmiṃ
khaṇe kaṭāhako idaṃ disvā jānissathāti paṇṇaṃ adāsi.
Seṭṭhī paṇṇaṃ vācetvā idānāhaṃ jīvāmi nāmāti tuṭṭhacitto
dhītaraṃ datvā patiṭṭhāpesi. Tassa parivāro mahanto ahosi.
So yāgukhajjakādīsu vā suddhagandhavatthādīsu vā upanītesu evampi
nāma yāguṃ pacanti evaṃ khajjakaṃ evaṃ bhattaṃ aho paccantavāsikā
nāmāti yāguādīni garahati ime paccantavāsibhāveneva ahatasāṭake
valañjituṃ na jānanti gandhepi piṃsituṃ pupphāni ganthituṃ na jānantīti
vatthakammakārādayo garahati.
     Bodhisatto dāsaṃ apassanto kaṭāhako na dissati kuhiṃ
gato pariyesatha nanti samantā manusse payojesi. Tesu eko
tattha gantvā taṃ disvāva sañjānitvā attānaṃ ajānāpetvā
gantvā bodhisattassa ārocesi. Bodhisatto, taṃ pavuttiṃ sutvā
ayuttaṃ tena kataṃ gantvā naṃ gahetvā āgamissāmīti rājānaṃ
āpucchitvā mahantena parivārena nikkhami. Seṭṭhī kira paccantaṃ
gacchatīti sabbattha pākaṭo jāto. Kaṭāhako seṭṭhī kira
āgacchatīti sutvā cintesi na so aññena kāraṇena āgacchati maṃ
nissāyevassa āgamanena bhavitabbaṃ sace panāhaṃ palāyissāmi puna
Āgantuṃ na sakkā bhavissati atthi panesa upāyo mama sāmikassa
paṭipathaṃ gantvā dāsakammaṃ katvā tameva ārādhessāmīti. So
tato paṭṭhāya parisamajjhe evaṃ bhāsati aññe bālamanussā
attano bālabhāvena mātāpitūnaṃ guṇaṃ ajānantā tesaṃ bhojanavelāya
apacitikammaṃ akatvā tehi saddhiṃyeva bhuñjanti mayampana mātāpitūnaṃ
paribhuñjanakāle paṭiggahaṃ upanema kheḷasarakaṃ upanema bhojanāni upanema
pānīyampi vījanimpi gahetvā upatiṭṭhāmāti yāva sarīravalañjanakāle
udakakalasaṃ ādāya paṭicchannaṭṭhānagamanā sabbaṃ dāsehi sāmikānaṃ
kattabbakiccaṃ pakāsesi. So evaṃ purisaṃ uggaṇhāpetvā
bodhisattassa paccantasamīpaṃ āgatakāle sassuraṃ avoca tāta mama kira
pitā tumhākaṃ dassanatthāya āgacchati tumhe khādanīyabhojanīyaṃ
paṭiyādāpetha ahaṃ paṇṇākāraṃ gahetvā paṭipathaṃ gamissāmīti.
So sādhu tātāti sampaṭicchi.
     Kaṭāhako bahupaṇṇākāramādāya mahantena parivārena gantvā
bodhisattaṃ vanditvā paṇṇākāraṃ adāsi. Bodhisattopi paṇṇākāraṃ
gahetvā tena saddhiṃ paṭisaṇṭhāraṃ katvā pātarāsakāle khandhāvāraṃ
nivāsetvā sarīravalañjanatthāya paṭicchannaṭṭhānaṃ pāvisi. Kaṭāhako
attano parivāraṃ nivattāpetvā kalasaṃ ādāya bodhisattassa santikaṃ
gantvā udakakiccapariyosāne pādesu patitvā sāmi ahaṃ tumhākaṃ
yattakaṃ icchatha tattakaṃ dhanaṃ dassāmi mā me yasaṃ antaradhāyitthāti
āha. Bodhisatto tassa vattasampadāya pasīditvā mā bhāyi
Natthi te mama santikā antarāyoti samassāsetvā paccantanagaraṃ
pāvisi. Mahanto sakkāro ahosi. Kaṭāhakopissa nirantaraṃ
dāsena kattabbakiccaṃ karoti. Atha naṃ ekāya velāya sukhanisinnaṃ
paccantaseṭṭhī āha mahāseṭṭhi mayā tumhākaṃ paṇṇaṃ disvāva
tumhākaṃ puttassa dārikā dinnāti. Bodhisatto kaṭāhakaṃ puttameva
katvā tadanucchavikaṃ piyavacanaṃ vatvā seṭṭhiṃ tosesi tato paṭṭhāya
kaṭāhakassa mukhaṃ oloketuṃ samattho nāma nāhosi. Athekadivasaṃ
mahāsatto seṭṭhidhītaraṃ pakkositvā ehi amma sīse me ūkā
vicināhīti taṃ āgantvā ūkā gahetvā ṭhitaṃ piyavacanaṃ vatvā
amma kacci te mama putto sukhadukkhesu appamatto ubho janā
sammodamānā samaggasaṃvāsaṃ vasathāti pucchi. Tāta mahāseṭṭhiputtassa
añño doso natthi kevalaṃ āhāraṃ garahatīti. Amma
niccakālepesa dukkhasīlova apica te ahantassa mukhabandhanamantaṃ
dassāmi taṃ tvaṃ sādhukaṃ uggaṇhitvā mama puttassa bhojanakāle
garahantassa uggahitaniyāmeneva purato ṭhatvā vadeyyāsīti
gāthaṃ uggaṇhāpetvā katipāhaṃ vasitvā bārāṇasimeva agamāsi.
Kaṭāhakopi bahukhādanīyabhojanīyamādāya anumaggaṃ gantvā bahuṃ dhanaṃ datvā
vanditvā nivatti. So bodhisattassa gatakālato paṭṭhāya atirekamānī
ahosi. So ekadivasaṃ seṭṭhidhītāya nānaggarasabhojanaṃ upanetvā
kaṭacchuṃ ādāya parivisantiyā bhattaṃ garahituṃ ārabhi. Seṭṭhidhītā
Bodhisattassa santike uggahitaniyāmeneva imaṃ gāthamāha
         bahumpi so vikattheyya   aññaṃ janapadaṃ gato
         anvāgantavāna dūseyya  bhuñja bhoge kaṭāhakāti.
     Tattha bahumpi so vikattheyya  aññaṃ janapadaṃ gatoti yo
attano jātibhūmito aññaṃ janapadaṃ gato hoti yatthassa jātiṃ
na jānanti so bahumpi vikattheyya vambhanavacanaṃ vadeyya.
Anvāgantavāna dūseyyāti imaṃ tāva vāraṃ sāmikassa paṭipathaṃ gantvā
dāsakiccassa katattā kasāhi paharitvā piṭṭhicammuppātanato ca
lakkhaṇāhananato ca muttosi sace anācāraṃ karosi puna aññasmiṃ
āgamanavāre tava sāmiko anvāgantvāna dūseyya imaṃ gehaṃ
anuāgantvā kasābhighātehi ceva lakkhaṇāhananena ca jātippakāseneva taṃ
dūseyya upahaneyya tasmā imaṃ anācāraṃ pahāya bhuñja bhoge
kaṭāhaka mā pacchā attano dāsabhāvaṃ pākaṭaṃ kāretvā vippaṭisārī
ahosīti ayameva seṭṭhino adhippāyo.
     Seṭṭhidhītā pana etamatthaṃ ajānantī uggahitaniyāmena
byañjanameva payirudāhasi. Kaṭāhako seṭṭhinā mama kūṭaṃ ācikkhitvā
etissā sabbaṃ kathitaṃ bhavissatīti tato paṭṭhāya puna bhattaṃ
vigarahituṃ na visahi nihīnamāno yathāladdhaṃ bhuñjitvā yathākammaṃ
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kaṭāhako vikatthikabhikkhu ahosi bārāṇasīseṭṭhī pana ahamevāti.
                   Kaṭāhakajātakaṃ pañcamaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 326-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6495              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6495              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=826              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=821              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=821              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]