ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     9. Nakkhattajātakaṃ
     nakkhattaṃ paṭimānentanti idaṃ satthā jetavane viharanto aññataraṃ
ājīvakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira ekaṃ kuladhītaraṃ janapade eko kulaputto attano
puttassa vāretvā asukadivase nāma gaṇhissāmāti divasaṃ ṭhapetvā
tasmiṃ divase sampatte attano kulupakaṃ ājīvakaṃ pucchi bhante
ajja mayaṃ ekaṃ maṅgalaṃ karissāma sobhanaṃ nu kho nakkhattanti.
So ayaṃ maṃ paṭhamaṃ apucchitvāva divasaṃ ṭhapetvā idāni paṭipucchati
hotu sikkhāpessāmi nanti kujjhitvā ajja asobhanaṃ nakkhattaṃ
mā ajja maṅgalaṃ  karittha sace karittha mahāvināso bhavissatīti āha.
Kulamanussā tassa saddahitvā taṃ divasaṃ na gacchiṃsu. Nagaravāsino
sabbaṃ maṅgalakiriyaṃ katvā tesaṃ anāgamanaṃ disvā tehi ajja divaso
ṭhapito no ca kho āgatā amhākampi bahuṃ khayaṃ kammaṃ gataṃ kinno

--------------------------------------------------------------------------------------------- page34.

Tehi amhākaṃ dhītaraṃ aññassa dassāmāti yathākateneva maṅgalena dhītaraṃ aññassa kulassa adaṃsu. Itare punadivase āgantvā detha no dārikanti āhaṃsu. Atha te sāvatthīvāsino janapadavāsino nāma tumhe chinnakagahapatikā pāpamanussā divasaṃ ṭhapetvā avaññāya na āgatā āgamanamaggeneva paṭigacchatha amhehi aññassa dārikā dinnāti paribhāsiṃsu. Te tehi saddhiṃ kalahaṃ katvā dārikaṃ alabhitvā yathāgatamaggeneva gatā. Tenapi ājīvakena tesaṃ manussānaṃ maṅgalantarāyassa katabhāvo bhikkhūnaṃ antare pākaṭo jāto. Te ca bhikkhū dhammasabhāyaṃ sannipatitvā āvuso ājīvakena kulassa maṅgalantarāyo katoti kathayamānā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Te imāya nāmāti kathayiṃsu. Na bhikkhave idāneva ājīvako tassa kulassa maṅgalantarāyaṃ karoti pubbepi etesaṃ kujjhitvā maṅgalantarāyaṃ akāsiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente nagaravāsino janapadavāsīnaṃ dhītaraṃ vāretvā divasaṃ ṭhapetvā attano kulupakaṃ ājīvakaṃ pucchiṃsu bhante ajja amhākaṃ ekā maṅgalakiriyā sobhanaṃ nu kho nakkhattanti. So ime attano ruciyā divasaṃ vavaṭṭhapetvā idāni maṃ pucchantīti kujjhitvā ajja nesaṃ maṅgalantarāyaṃ karissāmīti cintetvā ajja asobhanaṃ nakkhattaṃ sace karotha mahāvināsaṃ pāpuṇissathāti āha. Te tassa saddahitvā na gamiṃsu. Janapadavāsino

--------------------------------------------------------------------------------------------- page35.

Tesaṃ anāgamanaṃ ñatvā te ajja divasaṃ ṭhapetvāpi na āgatā kinno tehi aññesaṃ dhītaraṃ dassāmāti aññesaṃ dhītaraṃ adaṃsu. Nagaravāsino punadivase āgantvā dārikaṃ yāciṃsu. Jānapadā tumhe nagaravāsino nāma chinnakagahapatikā divasaṃ ṭhapetvā dārikaṃ na gaṇhatha mayaṃ tumhākaṃ anāgamanabhāvena aññesaṃ adamhāti. Mayaṃ ājīvakaṃ pucchitvā nakkhattaṃ na sobhananti nāgatā detha no dārikanti. Amhehi tumhākaṃ anāgamanabhāvena aññesaṃ dinnā idāni dinnadārikaṃ kathaṃ puna ānessāmāti. Evantesu aññamaññaṃ kalahaṃ karontesu eko nagaravāsipaṇḍitapuriso ekena kammena janapadaṃ gantvā tesaṃ nagaravāsīnaṃ mayaṃ ājīvakaṃ pucchitvā nakkhattassa asobhanabhāvena nāgatāti kathentānaṃ sutvā nakkhattena ko attho nanu dārikāya laddhabhāvo nakkhattanti vatvā imaṃ gāthamāha nakkhattaṃ paṭimānentaṃ attho bālaṃ upaccagā attho atthassa nakkhattaṃ kiṃ karissanti tārakāti. Tattha paṭimānentanti olokentaṃ idāni nakkhattaṃ bhavissati idāni bhavissatīti āgamayamānanti attho. Attho bālaṃ upaccagāti etaṃ nagaravāsikaṃ bālaṃ dārikapaṭilābhasaṅkhāto attho atikkanto. Attho atthassa nakkhattanti yaṃ atthaṃ pariyesanto carati so paṭiladdho atthova atthassa nakkhattannāma. Kiṃ karissanti tārakāti itare pana ākāse tārakā kiṃ karissanti kataraṃ atthaṃ sādhessantīti attho.

--------------------------------------------------------------------------------------------- page36.

Nagaravāsino kalahaṃ katvā dārikaṃ alabhitvāva agamaṃsu. Satthāpi na bhikkhave esa ājīvako idānevassa kulassa maṅgalantarāyaṃ karoti pubbepi akāsiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā ājīvako etarahi ājīvako ahosi tānipi kulāni idāni kulāneva gāthaṃ vatvā ṭhitapaṇḍitapuriso pana ahamevāti. Nakkhattajātakaṃ navamaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 33-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=660&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=660&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=49              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=317              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=317              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]