ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2. Pañcabhīrukajātakaṃ
     kusalūpadese dhitiyā daḷhāya cāti idaṃ satthā jetavane viharanto
ajapālanigrodhe māradhītuppalobhanasuttantaṃ ārabbha kathesi.
     Bhagavatā hi ādito paṭṭhāya
         daddallamānā āgañchuṃ   taṇhā ca aratī ragā
         tā tattha panudī satthā   tūlaṃ bhaṭṭhaṃva mālutoti
evaṃ yāva pariyosānā tassa suttantassa kathitakāle dhammasabhāyaṃ
sannipatitā bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho
māradhītaro anekasatāni dibbarūpāni māpetvā palobhanatthāya
upasaṅkamantiyo akkhīni ummiletvā na olokesi aho buddhabalannāma
acchariyanti. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva mayhaṃ sabbāsave khepetvā sabbaññutaṃ pattassa
māradhītānaṃ anolokanaṃ nāma acchariyaṃ ahañhi pubbe bodhiñāṇaṃ
pariyesamāno sakkilesakāle hi abhisaṅkhataṃ dibbarūpampi indriyāni
bhinditvā kilesavasena anoloketvāva gantvā mahārajjaṃ pāpuṇinti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahamdatte rajjaṃ kārente bodhisatto
bhātikasatassa kaniṭṭho ahosi. Sabbaṃ heṭṭhā takkasilajātake
vuttanayeneva vitthāretabbaṃ. Tadā pana takkasilānagaravāsīhi bahinagare
Sālāya bodhisattaṃ upasaṅkamitvā yācitvā rajjaṃ paṭicchāpetvā
abhiseke kate takkasilānagaravāsino nagaraṃ devanagaraṃ viya
rājabhavanañca indabhavanaṃ viya alaṅkariṃsu. Tadā bodhisatto  nagaraṃ
pavisitvā rājabhavane pāsāde mahātale samussāpitasetacchattaṃ
ratanavarapallaṅkaṃ āruyha devarājalīḷhāya nisīdi. Amaccā ca
brāhmaṇagahapatikādayo ca khattiyakumārā ca sabbālaṅkārappaṭimaṇḍitā
parivāretvā aṭṭhaṃsu. Devaccharappaṭibhāgā soḷasasahassanāṭakitthiyo
naccagītavāditakusalā uttamavilāsasampannā naccagītavāditāni payojesuṃ.
Gītavāditasaddena rājabhavanaṃ meghatthanitapūrito mahāsamuddakucchi viya
ekaninnādaṃ ahosi. Bodhisatto taṃ attano sirisobhaggappattaṃ
olokayamāno cintesi sacāhaṃ tāsaṃ yakkhinīnaṃ abhisaṅkhataṃ dibbarūpaṃ
olokissaṃ jīvitakkhayaṃ patto abhavissaṃ imaṃ sirisobhaggaṃ na
olokissaṃ paccekabuddhānaṃ pana ovāde ṭhitabhāvena idaṃ mayā
pattanti evañca pana cintetvā udānaṃ udānento imaṃ gāthamāha
                 kusalūpadese dhitiyā daḷhāya ca
                 avatthitattā bhayabhīrutāya ca
                 na rakkhasīnaṃ vasamāgamimha
                 sa sotthibhāvo mahatā bhayena meti.
     Tattha kusalūpadeseti kusalānaṃ upadese paccekabuddhānaṃ ovādeti
attho. Dhitiyā daḷhāya cāti daḷhāya dhitiyā ca thirena
Abbhocchinnanirantaraviriyena cāti attho. Avatthitattā bhayabhīrutāya cāti
bhayabhīrutāya avatthitatāya ca. Tattha bhayanti cittutrāsamattaṃ parittabhayaṃ.
Bhīrutāti sarīrakampanappattaṃ mahābhayaṃ. Idaṃ ubhayampi mahāsattassa
yakkhiniyo nāmetā manussakhādikāti bheravārammaṇaṃpi nāhosi.
Tenāha avatthitattā bhayabhīrutāya cāti. Bhayabhīrutāya abhāveneva
bheravārammaṇaṃ disvāpi anivattanabhāvenāti attho. Na rakkhasīnaṃ
vasamāgamimhāti yakkhakantāre tāsaṃ rakkhasīnaṃ vasaṃ na āgamimha.
Yasmā amhākaṃ kusalūpadese dhiti ca daḷhā ahosi bhayabhīrutābhāvena ca
anivattanasabhāvā ahumhā tasmā rakkhasīnaṃ vasaṃ na āgamimhāti
vuttaṃ hoti. Sa sotthibhāvo mahatā bhayena meti so me ayaṃ
ajja mahatā bhayena rakkhasīnaṃ santike pattabbena dukkhadomanassena
sotthibhāvo khemabhāvo pītisomanassabhāvoyeva jātoti.
     Evaṃ mahāsatto imāya gāthāya dhammaṃ desetvā dhammena
rajjaṃ kāretvā dānādīni puññāni katvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ahaṃ
tena samayena takkasilaṃ gantvā rajjaṃ pattakumāro ahosinti.
                   Pañcabhīrukajātakaṃ dutiyaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 352-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7000              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7000              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=875              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=867              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=867              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]