ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Ghatāsanajātakaṃ
     khemaṃ yahinti idaṃ satthā jetavane viharanto aññataraṃ bhikkhuṃ
ārabbha kathesi.
     So hi bhikkhu satthu santikā kammaṭṭhānaṃ gahetvā ekaṃ
paccantagāmaṃ gantvā ekaṃ gāmakaṃ nissāya araññasenāsane vassaṃ
upagacchi. Tassa paṭhamamāseyeva piṇḍāya paviṭṭhassa paṇṇasālā
jhāyittha. So vasanaṭṭhānābhāvena kilamanto upaṭṭhākānaṃ ācikkhi.
Te hotu bhante paṇṇasālaṃ karissāma kasāma tāva vapāma
tāvāti ādīni vadantā temāsaṃ vītināmesuṃ. So senāsanasappāyābhāvena
kammaṭṭhānaṃ matthakaṃ pāpetuṃ nāsakkhi. So nimittamattampi
anuppādetvā vuṭṭhavasso jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ
nisīdi. Satthā tena saddhiṃ paṭisaṇṭhāraṃ katvā kinnu kho te
bhikkhu kammaṭṭhānaṃ sappāyaṃ jātanti pucchi. So ādito paṭṭhāya
asappāyabhāvaṃ kathesi. Satthā pubbe kho bhikkhu tiracchānāpi
attano sappāyāsappāyaṃ ñatvā sappāyakāle vasitvā asappāyakāle
vasanaṭṭhānaṃ pahāya aññattha agamaṃsu kasmā attano sappāyāsappāyaṃ
na aññāsīti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakuṇayoniyaṃ nibbattitvā viññutaṃ patvā sobhaggappatto sakuṇarājā
hutvā ekasmiṃ araññāyatane jātassaratīre sākhāviṭapasampannaṃ
Bahalapattapalāsaṃ mahārukkhaṃ upanissāya saparivāro vāsaṃ kappesi.
Bahū sakuṇā tassa rukkhassa udakamatthake paṭṭhaṭasākhāsu vasantā
sarīravalañjaṃ udake pātenti. Tasmiñca jātassare caṇḍo
nāgarājā vasati. Tassa etadahosi ime sakuṇā mayhaṃ
nivāsajātassare sarīravalañjaṃ pātenti yannūnāhaṃ udakato aggiṃ
uṭṭhāpetvā rukkhaṃ jhāpetvā ete palāpeyyanti. So kuddhamānaso
rattibhāge sabbasakuṇānaṃ sannipatitvā rukkhasākhāsu nipannakāle paṭhamaṃ
tāva uddhanāropitaṃ viya udakaṃ pakkuṭṭhāpetvā dutiyavāre dhūmaṃ
upaṭṭhāpetvā tatiyavāre tālakkhandhappamāṇaṃ jālaṃ uṭṭhāpesi.
Bodhisatto udakato jālaṃ uṭṭhahamānaṃ disvā bho sakuṇā agginā
ādittaṃ nāma udakena nibbāpenti idāni pana udakameva ādittaṃ
na sakkā amhehi idha vasituṃ aññattha gamissāmāti vatvā imaṃ
gāthamāha
              khemaṃ yahiṃ tattha arī udīrito
              dakassa majjhe jalate ghatāsano
              na ajja vāso mahiyā mahīruhe
              disā bhajavho saraṇajja no bhayanti.
     Tattha khemaṃ yahiṃ tattha arī udīritoti yasmiṃ udakapiṭṭhe
khemabhāvo nibbhayabhāvo tasmiṃ sattu paccatthiko sampatto.
Dakassāti udakassa. Ghatāsanoti aggi so hi ghataṃ asanāti
tasmā ghatāsanoti vuccati. Na ajja vāsoti ajja no vāso
Natthi. Mahiyā mahīruheti mahiruhoti vuccati rukkho. Tasmiṃ.
Imissā mahiyā jāte rukkheti attho. Disā bhajavhoti disā bhajatha
gacchatha. Saraṇajja no bhayanti ajja amhākaṃ saraṇatova bhayaṃ
jātaṃ paṭisaraṇaṭṭhānato bhayaṃ uppannanti attho.
     Evaṃ vatvā bodhisatto attano vacanakare sakuṇe ādāya
uppatitvā aññattha gato. Bodhisattassa vacanaṃ agahetvā
ṭhitasakuṇā jīvitakkhayaṃ pattā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi.
Tadā bodhisattassa vacanakarā sakuṇā buddhaparisā ahesuṃ sakuṇarājā
pana ahamevāti.
                    Ghatāsanajātakaṃ tatiyaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 355-357. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7058              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7058              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=881              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=874              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]