ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    4. Jhānasodhanajātakaṃ
     ye saññinoti idaṃ satthā jetavane viharanto saṅkassanagaradvāre
attanā saṅkhittena pucchitapañhassa dhammasenāpatinā vitthārabyākaraṇaṃ
ārabbha kathesi. Tatridaṃ atītavatthuṃ.
     Atīte kira bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññāyatane kālaṃ karonto antevāsikehi pucchito nevasaññīnāsaññīti
āha .pe. Tāpasā jeṭṭhantevāsikassa kathaṃ na
Gaṇhiṃsu. Bodhisatto ābhassarato āgantvā ākāse ṭhatvā
imaṃ gāthamāha
              ye saññino tepi duggatā
              yepi asaññino tepi duggatā
              etaṃ ubhayaṃ vivajjaya
              taṃ samāpattisukhaṃ anaṅgaṇanti.
     Tattha ye saññinoti ṭhapetvā nevasaññānāsaññāyatanalābhino
avasese sacittakasatte dasseti. Tepi duggatāti tassā
samāpattiyā alābhato tepi duggatā nāma. Yepi asaññinoti
asaññibhave nibbatte acittakasatte dasseti. Tepi duggatāti tepi
imissāyeva samāpattiyā alābhato duggatāyeva nāma. Etaṃ ubhayaṃ
vivajjayāti etaṃ ubhayampi saññibhāvañca asaññibhāvañca vivajjaya
pajahāti antevāsikaṃ ovadati. Taṃ samāpattisukhaṃ anaṅgaṇanti taṃ
nevasaññānāsaññāyatanasamāpattilābhino santasantena sukhanti saṅkhaṃ
gataṃ jhānasukhaṃ anaṅgaṇaṃ niddosaṃ balavacittekaggatāsabhāvenapi taṃ
anaṅgaṇaṃ nāma jātaṃ.
     Evaṃ bodhisatto dhammaṃ desetvā antevāsikassa guṇaṃ kathetvā
brahmalokameva agamāsi. Tadā sesatāpasā jeṭṭhantevāsikassa
saddahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jeṭṭhantevāsiko sārīputto mahābrahmā pana ahamevāti.
                  Jhānasodhanajātakaṃ catutthaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 357-359. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7112              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7112              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=889              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=881              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=881              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]