ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8. Godhajātakaṃ
     kinte jaṭāhi dummedhāti idaṃ satthā jetavane viharanto ekaṃ
kuhakabhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā kathitasadisameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
godhayoniyaṃ paṭisandhiṃ gaṇhi. Tadā eko pañcābhiñño uggatapo
tāpaso ekaṃ paccantagāmaṃ nissāya araññāyatane paṇṇasālāyaṃ
vasati. Gāmavāsino tāpasaṃ sakkaccaṃ upaṭṭhahanti. Bodhisatto
tassa caṅkamanakoṭiyaṃ ekasmiṃ vammike vasati vasanto ca pana divase
divase tayo vāre tāpasaṃ upasaṅkamitvā dhammūpasañhitaṃ atthūpasañhitaṃ
vacanaṃ sutvā tāpasaṃ vanditvā vasanaṭṭhānameva gacchati. Aparabhāge
tāpaso gāmavāsino āpucchitvā pakkāmi. Pakkamante ca pana
tasmiṃ sīlavattasampanne tāpase añño kūṭatāpaso āgantvā
tasmiṃ assamapade vāsaṃ kappesi. Bodhisatto ayampi sīlavāti
sallakkhetvā purimanayeneva tassa santikaṃ agamāsi. Athekadivasaṃ
nidāghasamaye akālameghe vuṭṭhe vammikehi makkhikā nikkhamiṃsu. Tāsaṃ
khādanatthaṃ godhā āhiṇḍiṃsu. Gāmavāsino nikkhamitvā
makkhikakhādake bahū godhe gahetvā siniddhasambhārasaṃyuttaṃ ambilambilagodhamaṃsaṃ
sampādetvā tāpasassa adaṃsu. Tāpaso godhamaṃsaṃ khāditvā
rasataṇhāya baddho idaṃ maṃsaṃ atimadhuraṃ kissa maṃsaṃ nāmetanti pucchitvā
godhamaṃsanti sutvā mama santike mahāgodho āgacchati taṃ māretvā
Maṃsaṃ khādissāmīti cintetvā pacanabhājanañca sappiloṇādīni ca
āharāpetvā ekamante ṭhapetvā muggaraṃ ādāya kāsāyena
paṭicchādetvā paṇṇasālādvāre bodhisattassa āgamanaṃ olokayamāno
upasantupasanto viya hutvā nisīdi.
     Bodhisatto sāyaṇhasamaye tāpasassa santikaṃ gamissāmīti
nikkhamitvā upasaṅkamantova tassa indriyavikāraṃ disvā cintesi
nāyaṃ tāpaso aññesu divasesu nisinnākārena nisinno ajjevesa
maṃ olokentopi duṭṭhindriyo hutvā oloketi pariggaṇhissāmi
nanti. So tāpasassa heṭṭhāvāte ṭhatvā bodhamaṃsagandhaṃ ghāyitvā
iminā kūṭatāpasena ajja godhamaṃsaṃ khāditaṃ bhavissati tenesa
rasataṇhāya baddho ajja maṃ attano santikaṃ upasaṅkamantaṃ muggarena
paharitvā maṃsaṃ pacitvā khāditukāmo bhavissatīti tassa santikaṃ
anupagantvāva paṭikkamitvā vicarati. Tāpaso bodhisattassa
anāgamanabhāvaṃ ñatvā iminā ayaṃ maṃ māretukāmoti ñātaṃ bhavissati
tena kāraṇena nāgacchati anāgacchantassāpissa kuto muttīti
muggaraṃ nīharitvā khipi. So tassa agganaṅguṭṭhameva āsādesi.
Bodhisatto vegena vammikaṃ pavisitvā aññena chiddena sīsaṃ
ukkhipitvā ambho kūṭajaṭila ahaṃ tava santikaṃ upasaṅkamanto
sīlavāti saññāya upasaṅkamiṃ idāni pana te mayā kūṭabhāvo
ñāto tādisassa mahācorassa kiṃ iminā pabbajjāliṅgenāti vatvā
taṃ garahanto imaṃ gāthamāha
         Kinte jaṭāhi dummedha   kinte ajinasāṭiyā
         abbhantarante gahanaṃ     bāhiramparimajjasīti.
     Tattha kinte jaṭāhi dummedhāti ambho dummedha nippañña
etā pabbajitena dhāretabbā jaṭā pabbajjāguṇarahitassa kinte
tāhi jaṭāhīti attho. Kinte ajinasāṭiyāti anucchavikassa saṃvarassa
abhāvakālato paṭṭhāya kinte ajinasāṭiyā. Abbhantarante gahananti
tava abbhantaraṃ hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ.
Bāhiramparimajjasīti so tvaṃ abbhantare gahane nhānādīhi ceva
liṅgagahaṇena ca bāhiraṃ parimajjasi taṃ parimajjanto kañjikapūritalābu
viya visapūritacāṭi viya āsīvisapūritavammiko viya gūdhapūritacittaghaṭo
viya ca bahimaṭṭhova ahosi kiṃ tayā corena idha vasantena sīghaṃ
ito palāyāhi no ce palāyasi gāmavāsīnaṃ te ācikkhitvā
niggahaṃ kārāpessāmīti.
     Evaṃ bodhisatto kūṭatāpasaṃ tajjetvā vammikameva pāvisi.
Kūṭatāpasopi tato pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kūṭatāpaso ayaṃ kuhako ahosi purimo sīlavantatāpaso sārīputto
godhapaṇḍito pana ahamevāti.
                    Godhajātakaṃ aṭṭhamaṃ.
                        ------



             The Pali Atthakatha in Roman Book 36 page 369-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7340              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7340              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=913              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=904              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=904              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]