ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      10. Kākajātakaṃ
     niccaṃ ubbiggahadayāti idaṃ satthā jetavane viharanto ñātatthacariyaṃ
ārabbha kathesi. Paccuppannavatthuṃ dvādasanipāte bhaddasālajātake
āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kākayoniyaṃ nibbatti. Athekadivasaṃ rañño purohito bahinagare
nadiyaṃ nhāyitvā gandhehi vilimpetvā mālaṃ pilandhitvā varavatthanivattho
nagaraṃ pavisati. Nagaradvāratoraṇagge dve kākā nisinnā honti.
Tesu eko ekaṃ āha samma ahaṃ imassa brāhmaṇassa  matthake
sarīravalañjaṃ pātessāmīti. Itaro mā te evaṃ ruci ayaṃ
brāhmaṇo issaro issarajanena saddhiṃ veraṃ nāma pāpakaṃ ayañhi
kuddho sabbepi kāke vināseyyāti. Na sakkā taṃ mayā na
pātetunti. Tenahi paññāyissasīti vatvā itaro kāko palāyi.
So toraṇassa heṭṭhābhāgaṃ sampatte brāhmaṇe olambakaṃ dhārento
viya tassa matthake vaccaṃ pātesi. Brāhmaṇo kujjhitvā kākesu
veraṃ bandhi.
     Tasmiṃ kāle ekā bhatiyā vīhikoṭṭikadāsī vīhī gehadvāre
ātape paṭṭharitvā rakkhantī nisinnāva niddaṃ okkami . Tassā
pamādaṃ ñatvā eko dīghalomako eḷako āgantvā vīhī khādi.
Sā pabujjhitvā taṃ disvā palāpesi. Eḷako dutiyampi tatiyampi
tassā tatheva niddāyanakāle āgantvā vīhī khādi. Sāpi naṃ
tikkhattuṃ palāpetvā cintesi punappunaṃ khādanto upaḍḍhavīhiṃ
khādissati bahu me chedo bhavissati idānissa puna anāgamanakāraṇaṃ
karissāmīti. Sā alātaṃ gahetvā niddāyamānā viya nisīditvā
vīhī khādanatthāya eḷake sampatte uṭṭhāya alātena eḷakaṃ pahari.
Lomāni aggiṃ gaṇhiṃsu. So sarīre jhāyante aggiṃ nibbāpessāmīti
vegena gantvā hatthisālāya samīpe ekissā tiṇakuṭiyā sarīraṃ
ghaṃsi. Sā pajjali. Tato uṭṭhitajālā hatthisālaṃ gaṇhi.
Hatthisālāsu jhāyantīsu hatthipiṭṭhāni jhāyiṃsu. Bahū hatthī vaṇitasarīrā
Ahesuṃ. Vejjā hatthī aroge kātuṃ asakkontā rañño ārocesuṃ.
Rājā purohitaṃ āha ācariya hatthivejjā hatthī tikicchituṃ na
sakkonti api kiñci bhesajjaṃ jānāsīti. Jānāmi mahārājāti.
Kiṃ laddhuṃ vaṭṭatīti. Kākavasā mahārājāti. Tenahi kāke
māretvā vasaṃ āharathāti āha. Tato paṭṭhāya kāke māretvā
vasaṃ alabhitvā tattha tattheva rāsiṃ karonta. Kākānaṃ mahābhayaṃ
uppannaṃ.
     Tadā bodhisatto asītisahassakākaparivāro mahāsusāne vasati.
Eko kāko āgantvā kākānaṃ uppannaṃ bhayaṃ bodhisattassa ārocesi.
So cintesi ṭhapetvā maṃ añño mayhaṃ ñātakānaṃ uppannaṃ bhayaṃ
harituṃ samattho natthi harissāmi nanti dasa pāramiyo āvajjetvā
mettāpāramiṃ purecārikaṃ katvā ekavegeneva pakkhanditvā
vivaṭamahāvātapāne pavisitvā rañño āsanassa heṭṭhā pāvisi. Atha naṃ
eko manusso gahetukāmo ahosi. Rājā saraṇaṃ paviṭṭho
mā gaṇhīti vāresi. Mahāsatto thokaṃ vissamitvā mettāpāramiṃ
āvajjetvā heṭṭhāsanā nikkhamitvā rājānaṃ āha mahārāja
raññā nāma chandādivasena agantvā rajjaṃ kāretuṃ vaṭṭati yaṃ yaṃ
kammaṃ kattabbaṃ hoti sabbaṃ nisamma upadhāretvā kātuṃ vaṭṭati
yañca kariyamānaṃ nippajjati tadeva kātuṃ vaṭṭati na itaraṃ sace
hi rājāno kariyamānaṃ na nippajjati taṃ karonti mahājanassa
maraṇabhayapariyosānaṃ mahābhayaṃ uppajjati purohito veravasiko hutvā
Musāvādaṃ abhāsi kākānaṃ vasā nāma natthīti. Taṃ sutvā rājā
pasannacitto bodhisattaṃ kāñcanabhaddapīṭhe nisīdāpetvā tattha nisinnassa
pakkhantarāni satapākasahassapākatelehi makkhāpetvā kāñcanataṭṭake
rājārahaṃ sucibhojanaṃ bhojāpetvā pānīyaṃ pāyetvā suhitaṃ vigatadarakaṃ
mahāsattaṃ etadavoca paṇḍita tvaṃ kākānaṃ vasā nāma natthīti
vadesi kena kāraṇena nesaṃ vasā natthīti. Bodhisatto iminā
ca iminā ca kāraṇenāti sakalanivesanaṃ ekasaddaṃ katvā dhammaṃ
desento imaṃ gāthamāha
         niccaṃ ubbiggahadayā     sabbalokavihesakā
         tasmā nesaṃ vasā natthi  kākānamhāka ñātinanti.
     Tatrāyaṃ saṅkhepattho mahārāja kākā nāma niccaṃ
ubbiggamānasā bhayappattāva viharanti. Sabbalokavihesakāti khattiyādayo
manussepi itthīpurisepi kumārakumārikādayopi viheṭhentā kilamantā
vicaranti tasmā imehi dvīhi kāraṇehi nesaṃ amhākaṃ ñātīnaṃ
kākānaṃ vasā nāma natthi atītepi abhūtapubbā anāgatepi na
bhavissantīti.
     Evaṃ mahāsatto imaṃ kāraṇaṃ uttānaṃ katvā mahārāja
raññā nāma anisamma anupadhāretvā kammaṃ na kattabbanti rājānaṃ
pabodhesi. Rājā tussitvā bodhisattaṃ rajjena pūjesi. Bodhisatto
tassa rajjaṃ raññoyeva paṭidatvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā
Sabbasattānaṃ abhayaṃ yāci. Rājā dhammadesanaṃ sutvā sabbasattānaṃ
abhayaṃ datvā kākānaṃ nibaddhadānaṃ paṭṭhapetvā divase divase
taṇḍulambanassa bhattaṃ pacitvā nānaggarasehi omadditvā kākānaṃ
dānaṃ dīyati. Mahāsattassa pana rājarodhanameva dīyittha.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
bārāṇasīrājā ānando ahosi kākarājā pana ahamevāti.
                     Kākajātakaṃ dasamaṃ.
                 Asampadānavaggo cuddasamo.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 374-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7454              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7454              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=140              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=924              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=914              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]