ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                   15. Kakaṇṭakavaggavaṇṇanā
                        -------
                      1. Godhajātakaṃ
     na pāpajanasaṃsevīti idaṃ satthā veḷuvane viharanto ekaṃ vipakkhaseviṃ
bhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ mahiḷāmukhajātake kathitasadisameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
godhayoniyaṃ paṭisandhiṃ gaṇhi. So vayappatto nadītīre mahābile
anekagodhasataparivāro vāsaṃ kappesi. Tassa putto godhapilliko
nāma ekena kakaṇṭakena saddhiṃ mittasanthavaṃ katvā tena saddhiṃ
sammodamāno viharanto kakaṇṭakaṃ parissajissāmīti avattharati.
Tassa tena saddhiṃ vissāsaṃ godharājassa ārocesuṃ. Godharājā
puttaṃ pakkosāpetvā tāta tvaṃ aṭṭhāne vissāsaṃ karosi
kakaṇṭakā nāma nīcajātikā tena saddhiṃ vissāso na kattabbo
sace tvaṃ tena saddhiṃ vissāsaṃ karissasi taṃ kakaṇṭakaṃ nissāya
sabbampetaṃ godhakulaṃ vināsaṃ pāpuṇissati ito paṭṭhāya etena
saddhiṃ vissāsaṃ mā akāsīti āha. So karotiyeva. Bodhisatto
punappunaṃ kathentopi tassa tena saddhiṃ vissāsaṃ vāretuṃ asakkonto
avassaṃ amhākaṃ etaṃ kakaṇṭakaṃ nissāya bhayaṃ uppajjissati tasmiṃ
Uppanne palāyanamaggaṃ sampādetuṃ vaṭṭatīti ekena passena vātabilaṃ
kārāpesi. Puttopissa anukkamena mahāsarīro ahosi. Kakaṇṭako
pana purimappamāṇoyeva. Itaro kakaṇṭakaṃ parissajissāmīti antarantarā
avattharatiyeva. Kakaṇṭakassa pabbatakūṭena avattharaṇakālo viya
ahosi. So kilamanto cintesi sace ayaṃ aññāni katipayāni
divasāni maṃ evaṃ parissajissati jīvitaṃ me natthi ekena luddakena
saddhiṃ ekato hutvā imaṃ godhakulaṃ vināsessāmīti.
     Athekadivasaṃ nidāghasamaye meghe vuṭṭhe vammikato makkhikā
uṭṭhahiṃsu. Tato tato godhā nikkhamitvā makkhikāyo khādanti.
Eko godhaluddako godhabilaṃ bhindanatthāya kuddālaṃ gahetvā sunakhehi
saddhiṃ araññaṃ pāvisi. Kakaṇṭako taṃ disvā ajja attano
manorathaṃ pūressāmīti taṃ upasaṅkamitvā avidūre nipajjitvā bho
purisa kasmā araññe vicarasīti pucchi. Godhānaṃ atthāyāti.
Ahaṃ anekasatānaṃ godhānaṃ āsayaṃ jānāmi aggiñca palāsañca
ādāya ehīti taṃ tattha netvā imasmiṃ ṭhāne palāsaṃ pakkhipitvā
aggiṃ datvā dhūmaṃ katvā samantā sunakhe ṭhapetvā sayaṃ mahāmuggaraṃ
gahetvā nikkhantā godhā paharitvā māretvā rāsiṃ karosīti.
Evañca pana vatvā ajja paccāmittassa piṭṭhiṃ passissāmīti
ekasmiṃ ṭhāne sīsaṃ ukkhipitvā nipajji. Luddakopi palāsadhūmamakāsi.
Dhūmo bilaṃ pāvisi. Godhā dhūmandhā maraṇabhayatajjitā nikkhamitvā
palāyituṃ āraddhā. Luddako nikkhantanikkhantaṃ paharitvā māreti.
Tassa hatthato muttā sunakhā gaṇhiṃsu. Godhānaṃ mahāvināso
uppajji. Bodhisatto kakaṇṭakaṃ nissāya bhayaṃ uppannanti
ñatvā pāpapurisasaṃsaggo nāma na kātabbo pāpe nissāya
hitasukhaṃ nāma natthi ekassa pāpakakaṇṭakassa vasena ettakānaṃ
godhānaṃ vināso jātoti vātabilena palāyanto imaṃ gāthamāha
         na pāpajanasaṃsevī    accantasukhamedhati
         godhākulaṃ kakaṇṭāva  kaliṃ pāpeti attānanti.
     Tatrāyaṃ saṅkhepattho pāpajanasaṃsevī puggalo accantaṃ sukhaṃ
nirantarasukhaṃ nāma na edhati na vindati na paṭilabhati. Yathā kiṃ.
Godhākulaṃ kakaṇṭāva yathā kakaṇṭakā godhākulaṃ sukhaṃ na labhati
evaṃ pāpajanasaṃsevī sukhaṃ na labhati ekanteneva kaliṃ pāpeti attānaṃ
kali vuccati vināso ekanteneva pāpasevī attānañca aññe
ca attanā saddhiṃ vasante vināsaṃ pāpetīti. Pāliyampana kaliṃ
pāpeyyāti likhanti. Taṃ byañjanaṃ aṭṭhakathāyaṃ natthi. Atthopissa
na yujjati. Tasmā yathāvuttameva gahetabbaṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kakaṇṭako devadatto ahosi bodhisattassa putto
anovādakagodhapilliko vipakkhasevī bhikkhu godharājā pana ahamevāti.
                     Godhajātakaṃ paṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 379-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7533              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7533              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=926              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=926              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]