ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    7. Puppharattajātakaṃ
     nayidaṃ dukkhaṃ aduṃ dukkhanti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabka kathesi.
     So hi bhikkhu bhagavatā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
vutto saccanti vatvā kena ukkaṇṭhāpitosīti puṭṭho
purāṇadutiyikāyāti vatvā madhurahattharasā bhante sā itthī na sakkomi
taṃ vinā vasitunti āha. Atha naṃ satthā esā te bhikkhu
Anatthakārikā pubbepi tvaṃ etaṃ nissāya sūle uttāsito etaññeva
paridevamāno kālaṃ katvā niraye nibbatto idāni naṃ kasmā puna
paṭṭhesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ākāsaṭṭhakadevatā ahosi. Atha bārāṇasiyaṃ kattikarattivāracchaṇo
sampatto hoti. Nagaraṃ devanagaraṃ viya alaṅkariṃsu. Sabbo jano
chaṇakīḷānissito ahosi. Ekassa pana duggatamanussassa ekameva
ghanasāṭakayugaṃ ahosi. So taṃ sudhotaṃ dhovāpetvā obhañjāpetvā
satavalikasahassavalikaṃ kāretvā ṭhapesi. Atha naṃ bhariyā
evamāha icchāmahaṃ sāmi ekaṃ kusumbharattaṃ nivāsetvā ekaṃ
pārupitvā tava kaṇṭhe laggā kattikarattivāraṃ caritunti. Bhadde
kuto amhākaṃ daliddānaṃ kusumbhaṃ suddhavatthaṃ nivāsetvā kīḷāhīti.
Kusumbharattaṃ alabhamānā chaṇakīḷaṃ na kīḷissāmi tvaṃ aññaṃ itthiṃ
gahetvā kīḷassūti. Bhadde kiṃ maṃ pīḷesi kuto amhākaṃ
kusumbhanti. Sāmi purisassa icchāya sati kinnāma natthi nanu
rañño kusumbhavatthusmiṃ bahuṃ kusumbhanti. Bhadde taṇṭhānaṃ
rakkhasapariggahitapokkharaṇīsadisaṃ balavārakkhā na sakkā upasaṅkamituṃ mā
te etaṃ rucci yathāladdheneva tussassūti. Sāmi rattibhāge
andhakāre sati purisassa agamanīyaṭṭhānaṃ nāma natthīti. Ekā
ākāsacārinī devatā tassa anāgatabhayaṃ disvā taṃ nivāresi.
     Iti so tāya punappunaṃ kathentiyā kilesavasena vacanaṃ gahetvā
Hotu bhadde mā cintayitthāti taṃ samassāsetvā rattibhāge jīvitaṃ
pariccajitvā nagarā nikkhamitvā rañño kusumbhavatthuṃ gantvā vatiṃ
madditvā antovatthuṃ pāvisi. Ārakkhamanussā vatisaddaṃ sutvā
coro coroti parivāretvā gahetvā paribhāsitvā koṭṭetvā
bandhitvā pabhātāya rattiyā rañño dassesuṃ. Rājā gacchatha
naṃ sūle uttāsethāti āha. Atha naṃ pacchābāhuṃ bandhitvā
vajjhabheriyā vajjamānāya nagarā nikkhāmetvā sūle uttāsesuṃ.
Balavavedanā vattanti. Kākā sīse nilīyitvā kaṇayaggasadisehi
tuṇḍehi akkhīni vijjhanti. So tathārūpampi dukkhaṃ amanasikaritvā
tameva itthiṃ anussaritvā tāya nāmamhi ghanapuppharattanivatthāya
kaṇṭhe āsattabāhuyugalāya saddhiṃ kattikarattivārato parihīnoti
vatvā imaṃ gāthamāha
         nayidaṃ dukkhaṃ aduṃ dukkhaṃ    yaṃ maṃ tudati vāyaso
         yaṃ sāmā puppharattena   kattikaṃ nānubhossatīti.
     Tattha nayidaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati vāyasoti yañca
idaṃ sūle lagganapaccayaṃ kāyikacetasikadukkhaṃ yañca lohamayehi viya
tuṇḍehi vāyaso tudati idaṃ sabbaṃpi mayhaṃ na dukkhaṃ aduṃ dukkhaṃ
etaṃyeva pana me dukkhanti attho. Kataraṃ. Yaṃ sāmā
puppharattena kattikaṃ nānubhossatīti yaṃ sā piyaṅgusāmā mama bhariyā
ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvāpi ekaghanapuppharattena
vatthayugena acchannā maṃ kaṇṭhe gahetvā kattikarattivāraṃ
Nānubhossati imaṃ mayhaṃ dukkhaṃ etadeva hi maṃ bādhatīti.
     So naṃ evaṃ mātugāmaṃ  ārabbha vippalapantoyeva kālaṃ
katvā niraye nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
jāyapatikā idāni jāyapatikā taṃ kāraṇaṃ paccakkhaṃ katvā ṭhitā
ākāsaṭṭhakadevatā pana ahamevāti.
                    Puppharattajātakaṃ sattamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 36 page 396-399. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7888              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7888              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=970              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=960              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=960              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]