ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     3. Puṇṇapātijātakaṃ
     tatheva puṇṇapātiyoti idaṃ satthā jetavane viharanto visavāruṇiṃ
ārabbha kathesi.
     Ekaṃ samayaṃ sāvatthiyaṃ surādhuttā sannipatitvā mantayiṃsu surāmūlaṃ
no khīṇaṃ kahaṃ nu kho labhissāmāti. Atheko kakkhaḷadhutto āha
mā cintayittha attheko upāyoti . Kataro upāyo nāmāti.
Anāthapiṇḍiko aṅgulimuddikā pilandhitvā maṭṭhasāṭakanivattho
rājupaṭṭhānaṃ gacchati mayaṃ surācāṭiyaṃ visaññīkaraṇabhesajjaṃ pakkhipitvā
āpānaṃ sajjetvā nisīditvā anāthapiṇḍikassa āgamanakāle ito
ehi mahāseṭṭhīti pakkositvā taṃ suraṃ pāyetvā visaññībhūtassa
aṅgulimuddikā ca sāṭake ca gahetvā surāmūlaṃ karissāmāti. Te
sādhūti sampaṭicchitvā tathā katvā seṭṭhissa āgamanakāle paṭimaggaṃ
gantvā sāmi ito tāva āgacchatha ayaṃ amhākaṃ santike
atimanāpā surā thokaṃ pivitvā gacchathāti vadiṃsu. Sotāpanno
ariyasāvako kiṃ suraṃ pīvissati anatthiko samānopi ime dhutte
pariggaṇhissāmīti tesaṃ āpānabhūmiṃ gantvā tesaṃ kiriyaṃ oloketvā
ayaṃ surā imehi iminā nāma kāraṇena yojitāti ñatvā itodāni
paṭṭhāya ime ito palāpessāmīti cintetvā āha are duṭṭhadhuttā
tumhe surācāṭiyaṃ bhesajjaṃ pakkhipitvā āgatāgate pāyetvā
visaññīkatvā vilumpissāmāti āpānamaṇḍalaṃ sajjetvā nisinnā kevalaṃ
imaṃ suraṃ vaṇṇetha ekopi ko ukkhipitvā pivituṃ na ussahati
sace ayaṃ ayojitā assa tumheva piveyyāthāti. Te dhutte
tajjetvā tato palāpetvā attano gehaṃ gantvā dhuttehi katakāraṇaṃ
tathāgatassa ārocessāmīti jetavanaṃ gantvā satthu ārocesi.
Satthā na idāneva tāva gahapati te dhuttā taṃ vañcetukāmā jātā
pubbepi paṇḍitepi vañcetukāmā ahesunti vatvā tena yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasīseṭṭhī ahosi. Tadāpete dhuttā evameva sammantetvā
suraṃ yojetvā bārāṇasīseṭṭhissa āgamanakāle paṭimaggaṃ gantvā
evameva kathayiṃsu. Seṭṭhī anatthikopi hutvā te pariggaṇhitukāmo
gantvā tesaṃ kiriyaṃ oloketvā idaṃ nāma ete kātukāmā
palāpessāmi ne itoti cintetvā evamāha bho dhuttā suraṃ pivitvā
rājakulaṃ gantuṃ nāma na yuttaṃ rājānaṃ disvā puna āgacchanto
jānissāmi tumhe idheva nisīdathāti. Rājupaṭṭhānaṃ gantvā
paccāgañchi. Dhuttā ito etha sāmīti. So tattha gantvā bhesajjena
saṃyojitā cāṭiyo oloketvā evamāha bho dhuttā tumhākaṃ kiriyā
mayhaṃ na ruccati tumhākaṃ surācāṭiyo yathāpūritāva ṭhitā tumhe
kevalaṃ suraṃ vaṇṇetha na pana pivatha sacāyaṃ manāpā assa tumhepi
piveyyātha imāya pana  visasaṃyojitāya bhavitabbanti tesaṃ manorathaṃ
bhindanto imaṃ gāthamāha
         tatheva puṇṇapātiyo      aññāyaṃ vattate kathā
         ākārakena jānāmi     nevāyaṃ bhaddakā surāti.
     Tattha tathevāti yathā mayā gamanakāle diṭṭhā idānipi imā
surācāṭiyo tatheva puṇṇā. Aññāyaṃ vattate kathāti  yā
ayaṃ tumhākaṃ surāvaṇṇanakathā vattati sā aññāva abhūtā tucchā
yadi hi esā surā manāpā assa tumhe piveyyātha upaḍḍhacāṭiyo
avasisseyyuṃ tumhākaṃ pana ekenāpi surā na pītā. Ākārakena
Jānāmīti tasmā iminā kāraṇena jānāmi. Nevāyaṃ bhaddakā surāti
neva ayaṃ bhaddakā surā visasaṃyojitāya bhavitabbanti.
     Dhutte niggahetvā  yathā puna evarūpaṃ na karonti tathā te
tajjetvā vissajjesi. So yāvajīvaṃ dānādīni puññāni karitvā
yathākammaṅgato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dhuttā etarahi dhuttā bārāṇasīseṭṭhī pana ahamevāti.
                   Puṇṇapātijātakaṃ tatiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=994              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=994              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=347              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]