ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Sigālajātakaṃ
     asamekkhitakammantanti idaṃ satthā kūṭāgārasālāyaṃ viharanto
vesālivāsikaṃ ekaṃ nhāpitaputtaṃ ārabbha kathesi.
     Tassa kira pitā rājūnaṃ rājorodhānaṃ rājakumārānaṃ
rājakumārikānañca massukaraṇakesasaṇṭhāpanaaṭṭhapadaṭṭhapanādīni sabbakiccāni
karoti saddho pasanno tisaraṇagato samādinnapañcasīlo, antarantarena
satthu dhammaṃ suṇanto kālaṃ vītināmeti. So ekadivasaṃ
rājanivesane kammaṃ kātuṃ gacchanto attano puttaṃ gahetvā gato.
So tattha ekaṃ devaccharapaṭibhāgaṃ alaṅkatapaṭiyattaṃ licchavikumārikaṃ
disvā kilesavasena paṭibaddhacitto hutvā pitarā saddhiṃ rājanivesanā
nikkhamitvā etaṃ kumārikaṃ labhamāno jīvissāmi, alabhamānassa me ettheva
maraṇanti āhārūpacchedaṃ katvā mañcakaṃ parissajitvā nipajji. Atha
naṃ pitā upasaṅkamitvā tāta avatthumhi chandarāgaṃ mā kari, hīnajacco
tvaṃ nhāpitaputto, licchavikumārikā khattiyadhītā jātisampannā, sā
tumhākaṃ ananucchavikā, aññaṃ te jātigottehi sadisaṃ kumārikaṃ
ānessāmīti āha. So pitu kathaṃ na gaṇhāti. Atha naṃ mātā
bhātā bhaginī cullamātā cullapitāti sabbepi ñātakā ceva
mittasuhajjā ca sannipatitvā saññāpentāpi saññāpetuṃ nāsakkhiṃsu.
So tattheva sussitvā jīvitakkhayaṃ pāpuṇi. Athassa pitā
sarīrakiccapetakiccāni katvā tanugate soke satthāraṃ vandissāmīti bahūni
gandhamālādivilepanāni gahetvā mahāvanaṃ gantvā satthāraṃ pūjetvā
vanditvā ekamantaṃ nisinno kinnu kho upāsaka imāni divasāni
na dissasīti vutte tamatthaṃ ārocesi. Satthā na kho upāsaka
idāneva tava putto avatthusmiṃ chandarāgaṃ uppādetvā vināsaṃ
pāpuṇi, pubbepi patto yevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese sīhayoniyaṃ nibbatti, tassa cha kaniṭṭhabhātaro ekā
ca bhaginī ahosi. Sabbepi kāñcanaguhāyaṃ vasanti. Tassā
pana guhāya avidūre rajaṭapabbate ekā phalikaguhā atthi.
Tattheko sigālo vasati. Aparabhāge sīhānaṃ mātāpitaro
kālamakaṃsu. Te bhaginiṃ sīhapotikaṃ kāñcanaguhāyaṃ ṭhapetvā gocarāya
pakkamitvā maṃsaṃ āharitvā tassā denti. So sigālo taṃ
sīhapotikaṃ disvā paṭibaddhacitto ahosi. Tassā pana mātāpitūnaṃ
amatakāle okāsaṃ nālattha. So sattannampi tesaṃ gocarāya
pakkantakāle phalikaguhāya otaritvā kāñcanaguhadvāraṃ gantvā
sīhapotikāya purato lokāmisapaṭisaṃyuttaṃ evarūpaṃ rahassakathaṃ kathesi
sīhapotike ahaṃ catuppado, tvampi catuppadā, tvaṃ me pajāpatī
hohi, ahante pati bhavissāmi, te mayaṃ samaggā sammodamānā
vasissāma, tvaṃ ito paṭṭhāya maṃ kilesavasena saṅgaṇhāhīti.
Sā tassa vacanaṃ sutvā cintesi ayaṃ sigālo catuppādānaṃ antare
hīno paṭikuṭṭho caṇḍālasadiso, mayaṃ uttamarājakulasammatā, esa
kho mayā saddhiṃ asabbhaṃ ananucchavikaṃ kathaṃ kathesi, ahaṃ evarūpaṃ kathaṃ
sutvā jīvitena kiṃ karissāmi, nāsāvātaṃ sannirumhitvā marissāmīti.
Athassā etadahosi mayhaṃ evameva maraṇaṃ ayuttaṃ, bhātikā tāva me
āgacchanti, tesaṃ kathetvā marissāmīti. Sigālopi tassā santikā
paṭivacanaṃ alabhitvā idāni esā mayi na sambajjhatīti
domanassappatto phalikaguhāyaṃ pavisitvā nipajji. Atheko sīhapotako
mahisavāraṇādīsu aññataraṃ vadhitvā maṃsaṃ khāditvā bhaginiyā bhāgaṃ
āharitvā amma maṃsaṃ khādassūti āha. Bhātika nāhaṃ khādāmi,
marissāmīti. Kiṃkāraṇāti. Sā taṃ pavuttiṃ ācikkhi. Idāni
Kahaṃ so sigāloti vutte phalikaguhāyaṃ nipannasigālaṃ ākāse
nipannoti maññamānā bhātika kiṃ na passasi, eso rajaṭapabbate
ākāse nipannoti. Sīhapotako tassa phalikaguhāyaṃ nipannabhāvaṃ
ajānanto ākāse nipannoti saññī hutvā māressāmi nanti
sīhavegena pakkhanditvā phalikaguhaṃ hadayeneva pahari. So hadayena
phalitena tattheva jīvitakkhayaṃ patvā pabbatapāde pati. Atha aparo
āgacchi. Sā tassāpi tatheva kathesi. Sopi tatheva katvā
jīvitakkhayaṃ patvā pabbatapāde pati. Evaṃ chasupi bhātikesu matesu
sabbapacchā bodhisatto āgacchati. Sā tassāpi taṃ kāraṇaṃ
ārocetvā idāni so kahanti vutte eso rajaṭapabbatamatthake
ākāse nipannoti āha. Bodhisatto cintesi sigālānaṃ ākāse
patiṭṭhā nāma natthi, phalikaguhāya nipanno bhavissatīti. So
pabbatapādaṃ otaritvā cha bhātike mate disvā ime attano
bālatāya pariggaṇhanapaññāya abhāvena phalikaguhāyaṃ nipannabhāvaṃ
ajānitvā hadayena paharitvā matā bhavissanti, asamekkhitvā atituritaṃ
karontānaṃ kammaṃ nāma evarūpaṃ hotīti vatvā paṭhamaṃ gāthamāha
         asamekkhitakammantaṃ        turitābhinipātinaṃ
         tāni kammāni tappenti    uṇhaṃ vajjhohitaṃ mukheti.
     Tattha asamekkhitakammantaṃ turitābhinipātinanti yo puggalo yaṃ
kammaṃ kātukāmo hoti tattha dosaṃ asamekkhitvā anupadhāretvā
Turito hutvā vegeneva taṃ kammaṃ kātuṃ abhinipatati pakkhandati
paṭipajjati taṃ asamekkhitakammantaṃ turitābhinipātinaṃ tādisāni kammāni
tappenti socenti kilamenti. Yathā kiṃ. Uṇhaṃ vajjhohitaṃ mukheti
yathā bhuñjantena idaṃ sītalaṃ idaṃ uṇhanti anupadhāretvā uṇhaṃ
ajjhoharanīyaṃ mukhe ajjhohitaṃ ṭhapitaṃ mukhampi kaṇṭhampi kucchimpi dahati
soceti kilameti, evaṃ tathārūpaṃ puggalaṃ tāni kammāni tappenti.
     Iti so sīho imaṃ gāthaṃ vatvā mama bhātikā anupāyakusalā
sigālaṃ māressāmāti ativegena pakkhanditvā sayaṃ matā, ahaṃ pana
evaṃ akatvā sigālassa phalikaguhāyaṃ nipannasseva bhītabhītassa hadayaṃ
phālessāmīti. So sigālassa ārohanaorohanamaggaṃ sallakkhetvā
tadabhimukho hutvā tikkhattuṃ sīhanādaṃ nadi. Paṭhaviyā saddhiṃ ākāsaṃ
ekaninnādaṃ ahosi. Sigālassa phalikaguhāyaṃ nipannasseva bhītabhītassa
hadayaṃ phali. So tattheva jīvitakkhayaṃ pāpuṇi.
     Satthā evaṃ so sigālo sīhanādaṃ sutvā jīvitakkhayappattoti
vatvā abhisambuddho hutvā dutiyaṃ gāthamāha
         sīho ca sīhanādena       daddaraṃ abhinādayi,
         sutvā sīhassa nigghosaṃ     sigālo daddare vasaṃ
         bhīto santāsamāpādi,     hadayañcassa apphalīti.
     Tattha sīhoti cattāro sīhā tiṇasīho paṇḍusīho kāḷasīho
surattahatthapādo kesarasīhoti, tesu kesarasīho idha adhippeto.
Daddaraṃ abhinādayīti tena asanisatasaddabheravena sīhanādena rajaṭapabbataṃ
Abhinādayi ekaninnādaṃ akāsi. Daddare vasanti phalikamissake
rajaṭapabbate vasanto. Bhīto santāsamāpādīti maraṇabhayena bhīto
cittutrāsaṃ āpādi. Hadayañcassa apphalīti tena cassa bhayena
hadayaṃ phalitaṃ.
     Evaṃ sīho sigālassa jīvitakkhayaṃ pāpetvā bhātaro ekasmiṃ ṭhāne
paṭicchādetvā tesaṃ matabhāvaṃ bhaginiyā ācikkhitvā taṃ samassāsetvā
jīvapariyantaṃ kāñcanaguhāyaṃ ṭhatvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.
Tadā sigālo nhāpitaputto ahosi, sīhapotikā licchavikumārikā, cha
kaniṭṭhabhātaro aññataratherā ahesuṃ, jeṭṭhabhātikasīho pana ahamevāti.
                    Sigālajātakaṃ dutiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 6-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=114              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=114              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1012              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]