ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       5 Nakulajātakaṃ
     sandhiṃ katvā amittenāti idaṃ satthā jetavane viharanto
seṇibhaṇḍanaṃ ārabbha kathesi.
     Vatthu heṭṭhā uragajātake kathitasadisameva.
     Idhāpi satthā na bhikkhave ime dve mahāmattā idāneva
mayā samaggā katā, pubbepāhaṃ ime samagge akāsiṃ yevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāme brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggahetvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā
abhiññā ca samāpattiyo ca nibbattetvā uñchācariyāya
vanamūlaphalāphalāhāro himavantappadese vāsaṃ kappesi. Tassa caṅkamanakoṭiyaṃ
ekasmiṃ vammike nakulo tiṭṭhati. Tasseva santike ekasmiṃ
rukkhamūle sappo vāsaṃ kappesi. Te ubhopi ahinakulā niccakālaṃ
kalahaṃ karonti. Bodhisatto tesaṃ kalahe ādīnavañca mettābhāvanāya
ca ānisaṃsaṃ kathetvā kalahaṃ nāma akatvā samaggasaṃvāsaṃ
vasituṃ vaṭṭatīti ovaditvā ubhopi te samagge akāsi. Atha
sappassa bahi nikkhantakāle nakulo caṅkamanakoṭiyaṃ vammikassa
biladvāre sīsaṃ katvā mukhaṃ vivaritvā nipanno assasanto passasanto
Niddaṃ upagañchi. Bodhisatto taṃ tathā nipajjitvā niddāyamānaṃ
disvā kinnu kho te nissāya bhayaṃ uppannanti pucchanto paṭhamaṃ
gāthamāha
        sandhiṃ katvā amittena   aṇḍajena jalābuja
        vivariya dāṭhaṃ sayasi,     kuto te bhayamāgatanti.
     Tattha sandhiṃ katvāti mittabhāvaṃ karitvā. Aṇḍajenāti
aṇḍakose nibbattena nāgena. Jalābujāti  nakulaṃ ālapati.
So hi jalābumhi jātattā jalābujoti vuccati. Vivariyāti
vivaritvā.
     Evaṃ bodhisattena vutto nakulo ayya paccāmitto nāma na
avajānitabbo āsaṅkitabbo yevāti vatvā dutiyaṃ gāthamāha
        saṅketheva amittasmiṃ,   mittasmimpi na vissase,
        abhayā bhayamuppannaṃ      api mūlāni katantīti.
     Tattha abhayā bhayamuppannanti na ito te bhayaṃ uppannanti
abhayo. Ko so mitto yamhi mittasmimpi vissaseti tato bhayaṃ
uppajjati, taṃ mūlampi nikantatīti mittassa sabbarandhānaṃ viditattā
mūlaghaccāya saṃvattatīti attho.
     Atha naṃ bodhisatto mā bhāyi, yathā sappo tayi na dubbhati
evāhaṃ akāsiṃ, tvaṃ ito paṭṭhāya tasmiṃ āsaṅkaṃ mā karīti
ovaditvā cattāro brahmavihāre bhāvetvā brahmalokaparāyano
ahosi. Tepi yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā sappo ca nakulo ca ime dve mahāmattā ahesuṃ,
tāpaso pana ahamevāti.
                    Nakulajātakaṃ pañcamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 68-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1163              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1150              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1150              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]