ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Daddarajātakaṃ
     ko nu saddena mahatāti idaṃ satthā jetavane viharanto
kokālikaṃ ārabbha kathesi.
     Tasmiṃ hi kāle bahussutā bhikkhū manosilātale nisinnā
sīhanādaṃ nadantā taruṇasīhā viya ākāsagaṅgaṃ otārentā viya
saṅghamajjhe padabhāṇaṃ bhaṇanti. Kokāliko tesu padabhāṇaṃ bhaṇantesu
Attano tucchabhāvaṃ ajānitvā va ahampi padabhāṇaṃ bhaṇissāmīti
bhikkhūnaṃ antare pavisitvā amhākaṃ padabhāṇaṃ na pāpenti, sace
amhākaṃ pāpeyyuṃ, mayampi bhaṇeyyāmāti bhikkhusaṅghassa nāmaṃ gahetvā 1-
va tattha tattha kathento āhiṇḍati. Tassa sā kathā bhikkhusaṅghe
pākaṭā jātā. Bhikkhū vimaṃsissāma tāva nanti saññāya evamāhaṃsu
āvuso kokālika ajja saṅghassa padabhāṇaṃ bhaṇāhīti. So attano
balaṃ ajānitvā va sādhūti sampaṭicchitvā ajja padabhāṇaṃ bhaṇissāmīti
attano sappāyaṃ yāguṃ pivi khajjanaṃ khādi sappāyeneva sūpena bhuñji.
Suriye aṭṭhaṅgate dhammassavanakāle ghosite bhikkhusaṅgho sannipati.
So kaṇṭakuraṇḍavaṇṇaṃ kāsāvaṃ nivāsetvā kaṇṇikārapupphavaṇṇaṃ
cīvaraṃ pārupitvā saṅghamajjhaṃ pavisitvā theraṃ vanditvā alaṅkataratanamaṇḍape
paññattavaradhammāsanaṃ abhirūhitvā cittavījaniṃ gahetvā
padabhāṇaṃ bhaṇissāmīti nisīdi. Tāvadevassa sarīrā sedā mucciṃsu,
sārajjaṃ okkami. Pubbagāthāya paṭhamapadaṃ udāharitvā antaraṃ na
passi. So kampamāno āsanā oruyha lajjito saṅghamajjhato
apakkamma attano pariveṇaṃ agamāsi. Añño bahussuto bhikkhu
padabhāṇaṃ bhaṇi. Tato paṭṭhāya bhikkhū tassa tucchabhāvaṃ jāniṃsu.
Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso paṭhamaṃ kokālikassa
tucchabhāvo dujjāno, idāni pana sayaṃ naditvā pākaṭo jātoti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
@Footnote: 1 agahetvātipi.
Pucchitvā imāya nāmāti vutte na bhikkhave idāneva kokāliko
naditvā pākaṭo jāto pubbepi naditvā pākaṭo ahosīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese sīhayoniyaṃ nibbattitvā bahunnaṃ sīhānaṃ rājā
ahosi. So anekasīhaparivāro rajataguhāyaṃ vāsaṃ kappesi.
Tassa avidūre ekissā guhāya eko sigālopi vasati. Athekadivasaṃ
deve vassitvā vigate sabbe sīhā sīharājasseva guhādvāre
sannipatitvā sīhanādaṃ nadantā sīhakīḷaṃ kīḷiṃsu. Tesaṃ evaṃ naditvā
kīḷanakāle sopi sigālo vassi. Sīhā tassa saddaṃ sutvā
ayampi sigālo amhehi saddhiṃ nadatīti lajjitā tuṇhī ahesuṃ.
Tesaṃ tuṇhībhūtakāle bodhisattassa putto sīhapotako tāta ime
sīhā naditvā sīhakīḷaṃ kīḷantā etassa saddaṃ sutvā lajjāya
tuṇhī jātā, ko nāmeso attano saddena attānaṃ jānāpetīti
pitaraṃ pucchanto paṭhamaṃ gāthamāha
          ko nu saddena mahatā   abhinādeti daddaraṃ,
          taṃ sīhā nappaṭinadanti,   ko nāmeso migābhibhūti.
     Tattha abhinādeti daddaranti daddarapabbataṃ ekaninnādaṃ karoti.
Migābhibhūti pitaraṃ ālapati. Ayamettha attho migābhibhūti migajeṭṭhaka
sīharāja pucchāmi taṃ ko nāma esoti.
     Athassa vacanaṃ sutvā pitā dutiyaṃ gāthamāha
            Adhamo migajātānaṃ        sigālo tāta vassati,
            jātimassa jigucchantā      tuṇhī sīhā samacchareti.
     Tattha samacchareti santi upasaggamattaṃ. Acchantīti attho,
tuṇhī acchanti tuṇhī hutvā nisīdantīti vuttaṃ hoti. Potthesu pana
samacchareti likhanti.
     Satthā na bhikkhave kokāliko idāneva attānaṃ pākaṭaṃ karoti,
pubbepi akāsi yevāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā sigālo kokāliko ahosi, sīhapotako pana rāhulo, sīharājā
pana ahamevāti.
                    Daddarajātakaṃ dutiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 86-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1716              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1716              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1213              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1213              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]