ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    4 Dubbhiyamakkaṭajātakaṃ
     adammi te vāri bahuttarūpanti idaṃ satthā veḷuvane viharanto
devadattaṃ ārabbha kathesi.
     Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū devadattassa akataññutaṃ
mittadubbhibhāvaṃ kathentā nisīdiṃsu. Satthā na bhikkhave devadatto
idāneva akataññū mittadubbhi pubbepi evarūpo ahosīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ kāsikagāmake brāhmaṇakule nibbattitvā vayappatto gharāvāsaṃ
saṇṭhapesi. Tasmiṃ pana samaye kāsikaraṭṭhe vattanimahāmagge eko
gambhīro udakapāno ahosi anotaraṇīyo tiracchānānaṃ. Maggapaṭipannā
puññatthikā manussā dīgharajjukena vārakena udakaṃ ussiñcitvā
ekissā doṇiyā pūretvā tiracchānānaṃ pānīyaṃ denti. Tassa
samantato mahantaṃ araññaṃ. Tattha bahū makkaṭā vasanti. Atha
Tasmiṃ magge dve tīṇi divasāni manussānaṃ sañcāro pacchijji.
Tiracchānā pānīyaṃ na labhiṃsu. Eko makkaṭo pipāsāturo pānīyaṃ
pariyesanto udakapānassa santike vicarati. Bodhisatto kenacideva
karaṇīyena taṃ maggaṃ paṭipajjitvā gacchanto tattha pānīyaṃ ussiñcitvā
pivitvā hatthapāde dhovitvā ṭhito taṃ makkaṭaṃ addasa. Athassa
pipāsitabhāvaṃ ñatvā pānīyaṃ ussiñcitvā doṇiyaṃ ākiritvā adāsi.
Datvā ca pana vissamissāmīti ekasmiṃ rukkhamūle nipajji. Makkaṭo
pānīyaṃ pivitvā avidūre nisīditvā mukhamakkaṭikaṃ karonto bodhisattaṃ
bhiṃsāpeti. Bodhisatto tassa kiriyaṃ disvā are duṭṭhamakkaṭa ahaṃ
tava pipāsitassa kilantassa bahuṃ pānīyaṃ adāsiṃ, idāni tvaṃ mayhaṃ
mukhamakkaṭikaṃ karosi, aho pāpajanassa nāma kato upakāro niratthakoti
vatvā paṭhamaṃ gāthamāha
                 adammi te vāri bahuttarūpaṃ
                 ghammābhitattassa pipāsitassa,
                 sodāni pitvāna kikiṃ karosi,
                 na saṅgamo pāpajanena seyyoti.
     Tattha sodāni pitvāna kikiṃ karosīti so idāni tvaṃ mayā
dinnaṃ pivitvā mukhamakkaṭikaṃ karonto kikinti saddaṃ karosi. Na
saṅgamo pāpajanena seyyoti pāpajanena nāma saddhiṃ saṅgamo na seyyo
asaṅgamo va seyyoti.
     Taṃ sutvā so mittadubbhimakkaṭo tvaṃ ettakeneva mayā kataṃ
Niṭṭhitanti saññaṃ karosi, idāni te sīse vaccaṃ pātetvā gamissāmīti
vatvā dutiyaṃ gāthamāha
         ko te suto vā diṭṭho vā   sīlavā nāma makkaṭo,
         idāni kho taṃ ohaccaṃ        esā asmākadhammatāti.
     Tatrāyaṃ saṅkhepattho bho brāhmaṇa makkaṭo kataguṇajānanako
ācārasampanno sīlavā atthīti kahaṃ tayā suto vā diṭṭho vā,
idāni kho ahantaṃ ohaccaṃ vaccaṃ te sīse katvā pakkamissāmi.
Amhākaṃ hi makkaṭānaṃ nāma esā dhammatā ayaṃ jātisabhāvo yadidaṃ
upakārakassa sīse vaccaṃ kātabbanti.
     Taṃ sutvā bodhisatto uṭṭhāya gantuṃ ārabhi. Makkaṭo taṃ
khaṇaññeva uppatitvā sākhāya nisīditvā olambakaṃ otārento
viya tassa sīse vaccaṃ pātetvā viravanto vanasaṇḍaṃ pāvisi.
Bodhisatto nhātvā agamāsi.
     Satthā na bhikkhave idāneva devadatto, pubbepi mayā kataguṇaṃ
na jānāti yevāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā makkaṭo devadatto ahosi, brāhmaṇo pana ahamevāti.
                  Dubbhiyamakkaṭajātakaṃ catutthaṃ.
                   ----------------



             The Pali Atthakatha in Roman Book 37 page 92-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1831              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1831              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=197              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1244              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1228              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1228              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]