ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Kaḷāyamuṭṭhijātakaṃ
      bālo vatāyaṃ dumasākhagocaroti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye vassakāle kosalarañño paccanto kupito,
tattha ṭhitā yodhā dve tīṇi yuddhāni katvā paccatthike abhibhavituṃ
asakkontā rañño sāsanaṃ pesesuṃ. Rājā akāle vassāne
yeva nikkhamitvā jetavanasamīpe khandhāvāraṃ bandhitvā cintesi ahaṃ
akāle nikkhanto, kandarapadarādayo udakapūrā, dukkamo maggo, satthāraṃ
upasaṅkamissāmi, so maṃ kahaṃ gacchasi mahārājāti pucchissati, athāhaṃ
etamatthaṃ ārocessāmi, na kho pana maṃ satthā samparāyikenevatthena
anuggaṇhati, diṭṭhadhammikenāpi anuggaṇhati yeva, tasmā sace me
gamanena avuḍḍhi bhavissati, akālo mahārājāti vakkhati, sace pana
vuḍḍhi bhavissati, so tuṇhī bhavissatīti. So jetavanaṃ pavisitvā
satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā handa kuto nu tvaṃ
mahārāja āgacchasi divādivassāti pucchi. Bhante ahaṃ paccantaṃ
Vūpasametuṃ nikkhanto, tumhe vanditvā gamissāmīti āgatomhīti.
Satthā pubbepi mahārāja rājāno senāya abbhuggacchamānāya paṇḍitānaṃ
kathaṃ sutvā akāle abbhuggamanaṃ nāgamiṃsūti vatvā tena yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa dhammānusāsako sabbatthakaamacco ahosi. Atha rañño
paccante kupite paccante yodhā paṇṇaṃ pesesuṃ. Rājā vassakāle
nikkhamitvā uyyāne ṭhatvā khandhāvāraṃ bandhi. Bodhisatto rañño
santike aṭṭhāsi. Tasmiṃ khaṇe assānaṃ kaḷāye sedetvā āharitvā
doṇiyaṃ pakkhipiṃsu. Uyyāne makkaṭesu eko makkaṭo rukkhā
otaritvā tato kaḷāye gahetvā mukhaṃ pūretvā hatthehipi gahetvā
uppatitvā rukkhe nisīditvā khādituṃ ārabhi. Athassa khādamānassa
hatthato eko kaḷāyo bhūmiyaṃ pati. So mukhena ca hatthehi ca
gahite sabbe kaḷāye chaḍḍetvā rukkhā oruyha tameva kaḷāyaṃ
olokento taṃ kaḷāyaṃ adisvā va puna rukkhaṃ abhirūhitvā aṭṭe
sahassaparājito viya socamāno dummukho rukkhasākhāya nisīdi. Rājā
makkaṭassa kiriyaṃ disvā bodhisattaṃ āmantetvā passa, kinnāmetaṃ makkaṭena
katanti pucchi. Bodhisatto mahārāja bahuṃ anavaloketvā appaṃ
olokentā dubbuddhino bālā evarūpaṃ karonti yevāti vatvā paṭhamantāva
gāthamāha
            Bālo vatāyaṃ dumasākhagocaro,
            paññā janinda nayimassa vijjati,
            kaḷāyamuṭṭhiṃ avakiriya kevalaṃ
            ekaṃ kaḷāyaṃ patitaṃ gavesatīti.
     Tattha dumasākhagocaroti makkaṭo. So hi dumasākhāsu gocaraṃ
gaṇhati, tāpi assa gocarā sañcaraṇabhūmibhūtā, tasmā dumasākhagocaroti.
Janindāti rājānaṃ ālapati. Rājā hi paramissarabhāvena
janassa indoti janindo. Kaḷāyamuṭṭhinti varakamuṭṭhiṃ.
Kāḷarājamāsamuṭṭhintipi vadanti yeva. Avakiriyāti avakiritvā.
Kevalanti sabbaṃ. Gavesatīti bhūmiyaṃ patitaṃ ekameva pariyesatīti.
     Evaṃ vatvā puna bodhisatto taṃ upasaṅkamitvā rājānaṃ
āmantetvā dutiyaṃ gāthamāha
         evameva mayaṃ rāja     ye caññe atilobhino
         appena bahuṃ jeyyāma    kaḷāyeneva vānaroti.
     Tatrāyaṃ saṅkhepattho mahārāja evameva mayañca ye caññe
lobhābhibhūtā janā sabbepi appena bahuṃ jeyyāma, mayaṃ hi etarahi
akāle vassānasamaye maggaṃ gacchantā appakassa atthassa kāraṇā
bahukā atthā parihāyāma. Kaḷāyeneva vānaroti yathā ayaṃ vānaro
ekaṃ kaḷāyaṃ pariyesamāno tenekena kaḷāyena sabbakaḷāyehi parihīno,
evaṃ mayampi etarahi akālena kandarapadarādīsu pūresu gacchamānā
appamattakaṃ atthaṃ pariyesamānā bahūhi hatthivāhanaassavāhanādīhi
Ceva balakāyena ca parihāyissāma, tasmā akāle gantuṃ na vaṭṭatīti
rañño ovādaṃ adāsi.
     Rājā taṃ tassa kathaṃ sutvā tato va paṭinivattitvā
bārāṇasīnagarameva pāvisi. Corāpi rājā kira coramaddanaṃ karissāmīti
nagarā nikkhantoti sutvā paccantato palāyiṃsu.
     Paccuppannepi corā kosalarājā kira nikkhantoti sutvā
palāyiṃsu. Rājā satthu dhammadesanaṃ sutvā uṭṭhāyāsanā bhagavantaṃ
vanditvā padakkhiṇaṃ katvā sāvatthimeva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti.
                   Kaḷāyamuṭṭhijātakaṃ chaṭṭhaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 37 page 97-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1927              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1927              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1245              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1245              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]