ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       3 Sūkarajātakaṃ
     catuppado ahaṃ sammāti idaṃ satthā jetavane viharanto
aññataraṃ mahallakattheraṃ ārabbha kathesi.
     Ekasmiṃ divase rattiṃ dhammassavane vattamāne satthari
gandhakuṭidvāre maṇisopāṇaphalake ṭhatvā bhikkhusaṅghassa sugatovādaṃ datvā
gandhakuṭiṃ paviṭṭhe dhammasenāpati satthāraṃ vanditvā attano pariveṇaṃ
agamāsi. Mahāmoggallāno pariveṇameva gantvā muhuttaṃ
Vissamitvā therassa santikaṃ āgantvā pañhaṃ pucchi. Pucchitapucchitaṃ
dhammasenāpati gaganatale candaṃ uṭṭhāpento viya visajjetvā
pākaṭaṃ akāsi. Catassopi parisā dhammaṃ suṇamānā nisīdiṃsu.
Tattheko mahallakatthero cintesi sacāhaṃ imissāpi parisāya majjhe
sāriputtaṃ āluḷento pañhaṃ pucchissāmi, ayameva parisā bahussuto
ayanti ñatvā sakkārasammānaṃ karissatīti. Parisantarā uṭṭhāya
theraṃ upasaṅkamitvā ekamanteva ṭhatvā āvuso sāriputta mayampi
taṃ ekaṃ pañhaṃ pucchissāma, amhākampi okāsaṃ karohi, dehi me va
vinicchayaṃ āvedhitāya vā 1- nibbedhitāya vā 2- niggahe vā paṭiggahe vā
visese vā paṭivisese vāti āha. Thero taṃ oloketvā ayaṃ
mahallako icchācāre ṭhito tuccho na kiñci jānātīti tena saddhiṃ
akathetvā va lajjamāno vījaniṃ ṭhapetvā āsanā otaritvā pariveṇaṃ
pāvisi. Moggallānattheropi attano pariveṇameva agamāsi.
Manussā uṭṭhāya gaṇhathetaṃ duṭṭhamahallakaṃ, madhuradhammassavanaṃ no sotuṃ
nādāsīti anubandhiṃsu. So palāyanto vihārapaccante bhinnabhinnapadarāya
gūthapūrāya vaccakuṭiyā patitvā gūthamakkhito uṭṭhāsi.
Manussā taṃ disvā vippaṭisārino hutvā satthu santikaṃ agamaṃsu.
Satthā te disvā kiṃ upāsakā avelāya āgatatthāti pucchi.
Manussā tamatthaṃ ārocesuṃ. Satthā na kho upāsakā idāneva
eso mahallako ubbillāvito 3- hutvā attano balaṃ ajānitvā
@Footnote: 1 āvedhikāya vātipi .   2 nibbedhikāya vātipi.
@3 ubbilāpitotipi.
Mahābalehi saddhiṃ payojetvā gūthamakkhito jāto, pubbepesa
ubbillāvito hutvā attano balaṃ ajānitvā mahābalehi saddhiṃ payojetvā
gūthamakkhito ahosīti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīho hutvā himavantappadese pabbataguhāyaṃ vāsaṃ kappesi.
Tassāvidūre ekaṃ saraṃ nissāya bahū sūkarā nivāsaṃ kappesuṃ.
Tameva saraṃ nissāya tāpasāpi paṇṇasālāsu vāsaṃ kappesuṃ.
Athekadivasaṃ sīho mahisavāraṇādīsu aññataraṃ vadhitvā yāvadatthaṃ
maṃsaṃ khāditvā taṃ saraṃ otaritvā pānīyaṃ pivitvā uttari. Tasmiṃ
khaṇe eko thūllasūkaro taṃ saraṃ nissāya gocaraṃ gaṇhāti.
Sīho taṃ disvā aññaṃ ekadivasaṃ imaṃ khādissāmi, maṃ kho pana
disvā puna nāgaccheyyāti tassa anāgamanabhayena sarato uttaritvā
ekena passena gantuṃ ārabhi. Sūkaro oloketvā esa maṃ disvā
mama bhayena upagantuṃ asakkonto bhayena palāyati, ajja mayā
iminā sīhena saddhiṃ payojetuṃ vaṭṭatīti sīsaṃ ukkhipitvā taṃ yuddhatthāya
avhayanto paṭhamaṃ gāthamāha
         catuppado ahaṃ samma,      tvampi samma catuppado,
         ehi samma nivattassu,     kinnu bhīto palāyasīti.
     Sīho tassa vacanaṃ sutvā samma sūkara ajja amhākaṃ tayā
saddhiṃ saṅgāmo natthi, ito pana sattame divase imasmiṃ yeva
ṭhāne saṅgāmo hotūti vatvā pakkāmi. Sūkaro sīhena saddhiṃ
Saṅgāmessāmīti tuṭṭhapahaṭṭho taṃ pavuttiṃ ñātakānaṃ ārocesi.
Te tassa kathaṃ sutvā bhītabhītā idāni tvaṃ sabbepi amhe
nāsessasi, attano balaṃ ajānitvā sīhena saddhiṃ saṅgāmitukāmosi,
sīho āgantvā sabbepi amhe jīvitakkhayaṃ pāpessati, sāhasikaṃ
kammaṃ mā karīti āhaṃsu. So bhītatasito idāni kiṃ karomīti
pucchi. Sūkarā samma tvaṃ etesaṃ tāpasānaṃ uccārabhūmiyaṃ gantvā
pūtigūthe sattadivasāni sarīraṃ vattetvā sarīraṃ sukkhāpetvā sattame
divase sarīraṃ ussāvabindūhi temetvā sīhassa āgamanato purimataraṃ
āgantvā vātayogaṃ ñatvā uparivāte tiṭṭha, sucijātiko sīho
tava sarīragandhaṃ ghāyitvā tuyhaṃ jayaṃ datvā gamissatīti āhaṃsu.
So tathā katvā sattame divase tattha aṭṭhāsi. Sīho tassa
sarīragandhaṃ ghāyitvā gūthamakkhitabhāvaṃ ñatvā samma sūkara sundaro
te leso cintito, sace tvaṃ gūthamakkhito nābhavissa, idheva taṃ
jīvitakkhayaṃ pāpessaṃ, idāni pana te sarīraṃ neva mukhena ḍaṃsituṃ na
pādena paharituṃ sakkomi, jayaṃ te dammīti vatvā dutiyaṃ gāthamāha
         asuci pūtilomosi,      duggandho vāyasi sūkara,
         sace yujjhitakāmosi,    jayaṃ samma dadāmi teti.
     Tattha pūtilomosīti maḷhamakkhitattā duggandhalomo. Duggandho
vāyasīti atijegucchapatikkūlagandho hutvā vāyasi. Jayaṃ samma
dadāmi teti tuyhaṃ jayaṃ demi.
     Ahaṃ parājito, gaccha tvanti vatvā sīho tato va nivattitvā
Gocaraṃ gahetvā sare pānīyaṃ pivitvā pabbataguhāyameva gato.
Sūkaropi sīho me jitoti ñātakānaṃ ārocesi. Te bhītatasitā
puna ekadivasaṃ āgacchanto sīho sabbe va amhe jīvitakkhayaṃ
pāpessatīti palāyitvā aññattha agamaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā sūkaro mahallako ahosi, sīho pana ahamevāti.
                     Sūkarajātakaṃ tatiyaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 37 page 11-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=218              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=218              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1033              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1020              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1020              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]