ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Catumaṭṭhajātakaṃ
     ucce viṭabhimāruyhāti idaṃ satthā jetavane viharanto aññataraṃ
mahallakabhikkhuṃ ārabbha kathesi.
     Ekadivasaṃ kira dvīsu aggasāvakesu aññamaññaṃ pañhāpucchana-
vissajjanakathāya nisinnesu eko mahallako tesaṃ santikaṃ gantvā
tatiyo hutvā nisīditvā bhante mayampi tumhe pañhaṃ pucchissāma,
tumhepi attano kaṅkhaṃ amhepi pucchathāti āha. Therā taṃ jigucchitvā
uṭṭhāya pakkamiṃsu. Therānaṃ dhammaṃ sotuṃ sannisinnaparisā samāgamassa
bhinnakāle satthu santikaṃ gantvā kiṃ akāle āgatatthāti vutte
taṃ kāraṇaṃ ārocayiṃsu. Satthā na bhikkhave idāneva sāriputtamoggallānā
Etaṃ jigucchitvā akathetvā va pakkamanti, pubbepi
pakkamiṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññāyatane rukkhadevatā ahosi. Atha dve haṃsapotakā
cittakūṭapabbatā nikkhamitvā tasmiṃ rukkhe nisīditvā gocarāya gantvā
nivattantāpi tasmiṃ yeva vissamitvā cittakūṭaṃ gacchanti. Gacchante
gacchante kāle tesaṃ bodhisattena saddhiṃ vissāso ahosi. Gacchantā
ca āgacchantā ca aññamaññaṃ sammoditvā dhammakathaṃ kathetvā
pakkamiṃsu. Athekadivasaṃ tesu rukkhaggesu nisīditvā bodhisattena
saddhiṃ kathentesu eko sigālo tassa rukkhassa heṭṭhā ṭhatvā
tehi haṃsapotakehi saddhiṃ mantento paṭhamaṃ gāthamāha
         ucce viṭabhimāruyha      mantayavho rahogatā,
         nīce oruyha mantayavho, migarājāpi sossatīti.
     Tattha ucce viṭabhimāruyhāti pakatiyāpi ucce imasmiṃ rukkhe
uccataraṃ ekaviṭapaṃ abhirūhitvā. Mantayavhoti mantetha kathetha.
Nīce oruyhāti otaritvā nīce ṭhāne ṭhatvā mantayittha.
Migarājāpi sossatīti attānaṃ migarājānaṃ katvā āha.
     Haṃsapotakā jigucchitvā uṭṭhāya cittakūṭameva gatā. Tesaṃ
gatakāle bodhisatto sigālassa dutiyagāthamāha
         yaṃ supaṇṇo supaṇṇena     devo devena mantaye,
         kiṃ tattha catumaṭṭhassa      vilaṃ pavisa jambukāti.
     Tattha supaṇṇoti sundarapaṇṇo. Supaṇṇenāti dutiyena
haṃsapotakena. Devo devenāti te yeva dve deve katvā
katheti. Catumaṭṭhassāti sarīrena jātiyā sarena guṇenāti imehi
catūhi maṭṭhassa suddhassāti akkharattho. Asuddhaṃ yeva pana
pasaṃsāvacanena nindanto evamāha. Catūhi maṭṭhassa lāmakassa kiṃ
ettha sigālassāti ayamettha adhippāyo. Vilaṃ pavisāti idaṃ
bodhisatto bheravārammaṇaṃ dassetvā taṃ palāpento āha.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā mahallako sigālo ahosi, dve haṃsapotakā
sāriputtamoggallānā, rukkhadevatā pana ahamevāti.
                   Catumaṭṭhajātakaṃ sattamaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 140-142. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2792              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2792              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=223              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1360              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1349              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1349              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]