ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    5 Pabbatūpattharajātakaṃ
     pabbatūpatthare rammeti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Kosalarañño kira eko amacco antepure padussi. Rājā
parivimaṃsamāno taṃ tattato ñatvā satthu ārocessāmīti jetavanaṃ
gantvā satthāraṃ vanditvā bhante amhākaṃ antepure eko amacco
padussi, tassa kiṃ kātuṃ vaṭṭatīti pucchi. Atha naṃ satthā upakārako
te mahārāja so ca amacco, sā ca itthī piyāti pucchitvā āma
bhante ativiya upakārako sakalarājakulaṃ sandhāreti, sāpi me itthī
piyāti vutte mahārāja attano upakārakesu sevakesu piyāsu ca
itthīsu dubbhituṃ na sakkā, pubbepi rājāno paṇḍitānaṃ kathaṃ sutvā
majjhattā va ahesunti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako
ahosi. Athassa rañño eko amacco antepure padussi.
Rājā taṃ tattato ñatvā amaccopi me bahūpakāro, ayaṃ itthīpi me
piyā, dvepi ime nāsetuṃ na sakkā, paṇḍitāmaccaṃ pañhaṃ pucchitvā
sace sahitabbaṃ bhavissati, sahissāmi, no ce na sahissāmīti bodhisattaṃ
pakkosāpetvā āsanaṃ datvā  paṇḍita pañhaṃ pucchissāmīti
Vatvā puccha mahārāja, vissajjessāmīti vutte pañhaṃ pucchanto
paṭhamaṃ gāthamāha
         pabbatūpatthare ramme      jātā pokkharaṇī sivā,
         taṃ sigālo apāpāsi      jānaṃ sīhena rakkhitanti.
     Tattha pabbatūpatthare rammeti himavantapabbatapāde pattharitvā
ṭhite aṅgaṇaṭṭhāneti attho. Jātā pokkharaṇī sivāti sītalā
madhurodakā pokkharaṇī nibbattā, api ca pokkharasañchannā nadīpi
pokkharaṇī yeva. Apāpāsīti apaiti upasaggo apāsīti attho.
Jānaṃ sīhena rakkhitanti sā pokkharaṇī sīhaparibhogā sīhena rakkhitā.
Sopi naṃ sigālo sīhena rakkhitā ayanti jānanto va apāsi, tvaṃ
kiṃ maññasi, so sigālo sīhassa abhāyitvā piveyya evarūpaṃ
pokkharaṇinti ayamettha adhippāyo.
     Bodhisatto addhā etassa antepure eko amacco paduṭṭho
bhavissatīti ñatvā dutiyaṃ gāthamāha
         pivanti ce mahārāja      sāpadāni mahānadiṃ,
         na tena anadī hoti,      khamassu yadi te piyāti.
     Tattha sāpadānīti na kevalaṃ sigālo va, avasesāni
sunakhasasabilāramigādīni sabbasāpadāni. Taṃ pokkharasañchannattā pokkharaṇīti
laddhanāmaṃ nadiṃ pivanteva. Na tena anadī hotīti nadiyaṃ hi
dvipadacatuppadāpi ahimacchāpi sabbe pipāsitā pānīyaṃ pivanti. Na sā
tena kāraṇena anadī nāma hoti, nāpi ucchiṭṭhanadī. Kasmā.
Sabbesaṃ sādhāraṇattā. Yathāpi nadī yena kena ci pītā na dussati
evaṃ itthīpi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ
gatā neva anitthī hoti. Kasmā. Sabbesaṃ sādhāraṇabhāvena.
Nāpi ucchiṭṭhitthī. Kasmā. Odakantikatāya suddhabhāvena.
Khamassu yadi te piyāti yadi pana te sā itthī piyā, so ca
amacco bahūpakāro, tesaṃ ubhinnampi khamassu majjhattabhāve tiṭṭhāti.
     Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tassa
ovāde ṭhatvā puna evarūpaṃ pāpakammaṃ mā karitthāti vatvā
ubhinnampi khami. Tato paṭṭhāya tepi oramiṃsu. Rājāpi dānādīni
puññāni katvā jīvitapariyosāne saggapūraṃ pūresi.
     Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ ubhinnampi khamitvā
majjhatto ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti.
                  Pabbatūpattharajātakaṃ pañcamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 37 page 166-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3286              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3286              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1438              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1422              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]