ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     3 Khandhaparittajātakaṃ
     virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā
eko sappo pādaṅguliyaṃ ḍaṃsi. So tattheva mato. Tassa
tathāmatabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ
Samuṭṭhāpesuṃ āvuso asuko kira bhikkhu jantāgharadvāre kaṭṭhāni phālento
sappena daṭṭho tattheva matoti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte sace so bhikkhave bhikkhu cattāri ahirājakulāni ārabbha mettaṃ
abhāvayissa, na naṃ sappo ḍaṃseyya, porāṇakapaṇḍitā tāpasāpi
anuppanne buddhepi catūsu ahirājakulesu mettaṃ bhāvetvā tāni
ahirājakulāni nissāya uppajjanakabhayato mucciṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto kāme pahāya
isipabbajjaṃ  pabbajitvā abhiññā ca samāpattiyo ca nibattetvā
himavantappadese ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā jhānakīḷaṃ
kīḷanto gaṇasatthā hutvā isigaṇaparivuto vihāsi. Tadā gaṅgātīre
nānappakārā dīghajātikā isīnaṃ paripanthaṃ karonti. Yebhuyyena isayo
jīvitakkhayaṃ pāpuṇanti. Tāpasā tamatthaṃ bodhisattassa ārocesuṃ.
Bodhisatto sabbe tāpase sannipātetvā sace tumhe catūsu
ahirājakulesu mettaṃ bhāveyyātha, na vo sappā ḍaṃseyyuṃ, tasmā ito
paṭṭhāya catūsu ahirājakulesu evaṃ mettaṃ bhāvethāti vatvā imaṃ
gāthamāha
         virūpakkhehi me mettaṃ     mettaṃ erāpathehi me
         chabyāputtehi me mettaṃ   mettaṃ kaṇhāgotamakehi cāti.
     Tattha virūpakkhehi me mettanti virūpakkhanāgarājakulehi saddhiṃ
mayhaṃ mettaṃ. Erāpathādīsupi eseva nayo. Etānipi hi
erāpathanāgarājakulaṃ chabyāputtanāgarājakulaṃ kaṇhāgotamakanāgarājakulanti
nāgarājakulāneva.
     Evaṃ cattāri nāgarājakulāni dassetvā sace tumhe etesu
mettaṃ bhāvetuṃ sakkhissatha, dīghajātikā vo na ḍaṃsissanti na
viheṭhessantīti vatvā dutiyaṃ gāthamāha
         apādakehi me mettaṃ     mettaṃ dipādakehi me
         catuppadehi me mettaṃ     mettaṃ bahuppadehi meti.
     Tattha paṭhamapadena odissakaṃ katvā sabbesu apādesu dīghajātikesu
ceva macchesu ca mettābhāvanā dassitā. Dutiyapadena manussesu
ceva pakkhijātesu ca. Tatiyapadena hatthiassādīsu sabbacatuppadesu.
Catutthapadena vicchikasatapadiuccāliṅgapāṇakamakkaṭakādīsu.
     Evaṃ sarūpena mettābhāvanaṃ dassetvā idāni āyācanavasena
dassento imaṃ gāthamāha
         mā maṃ apādako hiṃsi,       mā maṃ hiṃsi dipādako,
         mā maṃ catuppado hiṃsi,       mā maṃ hiṃsi bahuppadoti.
     Tattha mā manti maṃ etesu apādakādīsu koci ekopi mā
hiṃsatu mā viheṭhetūti evaṃ āyācantā mettaṃ bhāvethāti attho.
     Idāni anodissakavasena bhāvanaṃ dassento imaṃ gāthamāha
         Sabbe sattā sabbe pāṇā   sabbe bhūtā ca kevalā
         sabbe bhadrāni passantu      mā kañci pāpamāgamāti.
     Tattha taṇhādiṭṭhivasena vaṭṭe pañcasu khandhesu āsattā visattā
1- laggā vilaggāti sattā. Assāsapassāsapavattanasaṅkhātena
pāṇanavasena pāṇāti. Bhūtabhāvitanibbattanavasena 2- bhūtāti. Evaṃ
vacanamattena viseso veditabbo. Avisesena pana sabbānipetāni padāni
sabbasattasaṅgāhakāneva. Kevalāti sakalā. Idaṃ sabbasattasseva
pariyāyavacanaṃ. Bhadrāni passantūti sabbepete sattā bhadrāni
sādhūni kalyāṇāneva passantu. Mā kañci pāpamāgamāti etesu
kañci ekaṃ sattampi pāpaṃ lāmakaṃ dukkhaṃ mā agamā mā gacchatu
mā pāpuṇātu. Sabbe averā abyāpajjhā sukhitā niddukkhā
hontūti.
     Evaṃ sabbasattesu anodissakamettaṃ bhāvethāti vatvā puna tiṇṇaṃ
ratanānaṃ guṇe anussarāpetuṃ appamāṇo buddho appamāṇo dhammo
appamāṇo saṅghoti āha.
     Tattha pamāṇakarānaṃ kilesānaṃ abhāvena guṇānañca pamāṇābhāvena
buddharatanaṃ appamāṇaṃ. Dhammoti navavidho lokuttaradhammo
tassāpi pamāṇaṃ nāma kātuṃ na sakkāti appamāṇo. Tena
appamāṇena dhammena samannāgatattā saṅghopi appamāṇo.
     Iti bodhisatto imesaṃ tiṇṇaṃ ratanānaṃ guṇe anussarethāti
@Footnote: 1 laggā laggitātipi .  2 bhūtā bhāvitā nibbattavasenātipi.
Vatvā tiṇṇaṃ ratanānaṃ appamāṇaguṇataṃ dassetvā sappamāṇe
satte dassetuṃ pamāṇavantāni siriṃsapāni ahi vicchikā satapadī
uṇṇānābhī sarabū mūsikāti āha.
     Tattha siriṃsapānīti sabbadīghajātikānaṃ nāmaṃ. Te hi sarantā
gacchanti, sirena vā sapantīti siriṃsapā. Ahītiādi tesaṃ sarūpato
nidassanaṃ. Tattha uṇṇānābhīti makkaṭako. Tassa hi nābhito
uṇṇāsadisaṃ suttaṃ nikkhamati tasmā uṇṇānābhīti vuccati. Sarabūti
gharagolikā.
     Iti bodhisatto yasmā etesaṃ antorāgādayo pamāṇakarā
dhammā atthi, tasmā etāni siriṃsapāni pamāṇavantānīti dassetvā
appamāṇānaṃ tiṇṇaṃ ratanānaṃ ānubhāvena ime no pamāṇavantā
sattā rattidivaṃ parittakammaṃ karontūti evaṃ tiṇṇaṃ ratanānaṃ guṇaṃ
anussarathāti vatvā tato uttariṃ kattabbaṃ dassetuṃ imaṃ gāthamāha
             katā me rakkhā katā me parittā,
             paṭikkamantu bhūtāni,
             sohaṃ namo bhagavato,
             namo sattannaṃ sammāsambuddhānanti.
     Tattha katā me rakkhāti mayā ratanattayaguṇe anussarantena
attano rakkhā gutti katā. Katā me parittāti parittānampi me
attano kataṃ. Paṭikkamantu bhūtānīti mayi ahitajjhāsayāni bhūtāni
paṭikkamantu apagacchantu. Sohaṃ namo bhagavatoti sohaṃ evaṃ
Kataparitto atītassa parinibbutassa sabbassāpi buddhassa bhagavato
namo karomi. Namo sattannaṃ sammāsambuddhānanti visesena pana
atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ sammāsambuddhānaṃ namo
karomi, evaṃ namakāraṃ karontāpi sabbabuddhe anussarathāti attho.
     Bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi.
     Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu
mettāya dīpitattā odissakaanodissakavasena vā dvinnaṃ mettābhāvanānaṃ
dīpitattā idaṃ parittaṃ idha vuttanti veditabbaṃ. Aññathā 1-
kāraṇaṃ pariyesitabbaṃ.
     Tato paṭṭhāya isigaṇā bodhisattassa ovāde ṭhatvā mettā
bhāvesuṃ buddhaguṇe anussariṃsu. Evaṃ tesu buddhaguṇe anussarantesu
yeva sabbe dīghajātikā paṭikkamiṃsu. Bodhisattopi brahmavihāre
bhāvetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā isigaṇā buddhaparisā ahesuṃ, gaṇasatthā pana ahamevāti.
                   Khandhaparittajātakaṃ tatiyaṃ.
@Footnote: 1 aññaṃ vātipi.



             The Pali Atthakatha in Roman Book 37 page 192-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=3804              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3804              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1494              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1494              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]