ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Suṃsumārajātakaṃ
     alametehi ambehīti idaṃ satthā veḷuvane viharanto devadattassa
vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā devadatto vadhāya parisakkatīti sutvā na
bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi
parisakkati yeva, santāsamattaṃ pana kātuṃ nāsakkhīti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kapiyoniyaṃ nibbattitvā nāgabalo thāmasampanno
Mahāsarīro sobhaggappatto hutvā gaṅgānivattane araññāyatane
vāsaṃ kappesi. Tadā gaṅgāyaṃ eko suṃsumāro vasi. Athassa
bhariyā bodhisattassa sarīraṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā
suṃsumāraṃ āha ahaṃ sāmi etassa kapirājassa hadayaṃ khāditukāmāti.
Bhadde mayaṃ jalagocarā, esa thalagocaro, kinti taṃ gaṇhituṃ sakkhissāmāti.
Yena kenaci upāyena gaṇha, sace na labhissā marissāmīti.
Tena hi mā cintayi, attheko upāyo, khādāpessāmi tantassa
hadayanti suṃsumāriṃ samassāsetvā bodhisattassa gaṅgāya pānīyaṃ pivitvā
gaṅgāya tīre nisinnakāle santikaṃ gantvā evamāha vānarinda
imasmiṃ padese kaddaliphalāni 1- khādanto kiṃ tvaṃ ciṇṇaṭṭhāne yeva
vicarasi, pāragaṅgāya ambajambuādīnaṃ madhuraphalānaṃ anto natthi, kiṃ te
tattha gantvā phalāphalaṃ khādituṃ na vaṭṭatīti. Kumbhīlarāja gaṅgā
mahodakā vittiṇṇā, kathaṃ tattha gamissāmīti. Sace gacchasi, ahaṃ
taṃ mama piṭṭhiṃ āropetvā nessāmīti. So saddahitvā sādhūti
sampaṭicchi. Tena hi ehi, piṭṭhiṃ me abhiruhāti ca vutte taṃ
abhiruhi. Suṃsumāro thokaṃ netvā udake osīdāpesi . Bodhisatto
samma udake maṃ osīdāpesi, kiṃ nu kho etanti āha.
Nāhaṃ taṃ sudhammatāya 2- gahetvā gacchāmi, bhariyāya pana me tava
hadayamaṃse dohaḷo uppanno, tamahaṃ tava hadayaṃ khādāpetukāmoti.
Samma kathentena te sundaraṃ kataṃ, sace amhākaṃ udare hadayaṃ
@Footnote: 1 kasaṭaphalānītipi .  2 dhammesu dhammatāyātipi.
Bhaveyya, sākhaggesu carantānaṃ cuṇṇavicuṇṇaṃ bhaveyyāti. Kahaṃ
pana tumhe ṭhapethāti. Bodhisatto avidūre ekaṃ udumbaraṃ
pakkaphalapiṇḍisampannaṃ dassetvā passetāni amhākaṃ hadayāni etasmiṃ
udumbararukkhe olambantīti. Sace me hadayaṃ dassasi, ahantaṃ na
māressāmīti. Tena hi maṃ ettha nehi, ahante rukkhe olambantaṃ
dassāmīti. So taṃ ādāya tattha agamāsi. Bodhisatto tassa
piṭṭhito uppatitvā udumbararukkhe nisīditvā samma bālasuṃsumāra imesaṃ
sattānaṃ hadayaṃ nāma rukkhagge hotīti saññī ahosi bālosi, 1- ahantaṃ
vañcesiṃ, tava phalāphalaṃ taveva hotu, sarīrameva te mahantaṃ, paññā
pana natthīti vatvā imamatthaṃ pakāsento imā gāthā avoca
        alametehi ambehi     jambūhi panasehi ca
        yāni pāraṃ samuddassa,   varaṃ mayhaṃ udumbaro.
        Mahatī vata te bondi,   na ca paññā tadūpikā,
        suṃsumāra vañcito mesi,  gacchadāni yathāsukhanti.
     Tattha alametehīti yāni tayā dīpake diṭṭhāni, etehi mayhaṃ
alaṃ. Varaṃ mayhaṃ udumbaroti mayhaṃ ayameva udumbararukkho varaṃ.
Bondīti sarīraṃ. Tadūpikāti paññā pana te tadūpikā tassa
sarīrassa anucchavikā natthi. Gacchadāni yathāsukhanti idāni yathāsukhaṃ
gaccha, natthi te hadayamaṃsalabhanupāyoti attho.
     Suṃsumāro sahassaparājito viya dukkhī dummano pajjhāyanto
@Footnote: 1 bālopītipi.
Attano nivāsanaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā suṃsumāro devadatto ahosi, suṃsumārī ciñcamāṇavikā, kapirājā
pana ahamevāti.
                   Suṃsumārajātakaṃ aṭṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4160              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4160              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1558              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1544              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1544              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]