![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10 Kandagalakajātakaṃ ambho ko nāmayaṃ rukkhoti idaṃ satthā veḷuvane viharanto sugatālayaṃ ārabbha kathesi. Tadā hi satthā devadatto sugatālayaṃ akāsīti sutvā na bhikkhave idāneva devadatto mayhaṃ anukaronto vināsaṃ patto pubbepi pāpuṇi yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese rukkhakoṭṭakasakuṇayoniyaṃ nibbatti. Khadiravane gocaraṃ gaṇhi. Khadiravaniyotissa nāmaṃ ahosi. Tasseko kandagalako nāma sahāyo ahosi. So pātalibhaddakavane gocaraṃ gaṇhati. So ekadivasaṃ khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo sahāyo me āgatoti kandagalakaṃ gahetvā khadiravanaṃ pavisitvā khadirakhandhaṃ tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako dinnadinne madhurapūve viya chinditvā khādi. Tassa khādantasseva māno uppajji ayampi rukkhakoṭṭakayoniyaṃ nibbatto ahampi, kiṃ Me etena dinnagocarena, sayameva khadiravane gocaraṃ gaṇhissāmīti. So khadiravaniyaṃ āha samma mā tvaṃ dukkhaṃ anubhavi, ahameva khadiravane gocaraṃ gaṇhissāmīti. Atha naṃ so āha tvaṃ samma simbalipātali- bhaddakādivane nissāre gocaragahaṇena saṃvaḍḍhito, khadirā nāma jātasārā thaddhā, mā te etaṃ ruccatīti. Kandagalako kindānāhaṃ na rukkhakoṭṭakayoniyaṃ nibbattoti tasseva vacanaṃ anādayitvā vegena gantvā khadirarukkhaṃ tuṇḍena pahari. Tāvadevassa tuṇḍaṃ bhijji, akkhīni nikkhamanākārappattāni jātāni, sīsaṃ phalitaṃ. So rukkhagge patiṭṭhātuṃ asakkonto bhūmiyaṃ patitvā paṭhamaṃ gāthamāha ambho ko nāmayaṃ rukkho sinnapatto sakaṇṭako, yattha ekappahārena uttamaṅgaṃ visāṭitanti. Tattha ambho ko nāmayaṃ rukkhoti bho khadiravaniya ko nāma ayaṃ rukkhoti. Ko nāma sotipi pāṭho. Sinnapattoti sukhumapatto. Yattha ekappahārenāti yasmiṃ rukkhe ekeneva pahārena. Uttamaṅgaṃ visāṭitanti sīsaṃ bhinnaṃ, na kevalañca sīsaṃ, tuṇḍampi bhinnaṃ. So vedanāppattatāya khadirarukkhaṃ kinnu kho nāmesoti jānituṃ asakkonto vedanāppatto hutvā imāya gāthāya vippalapi. Tassa taṃ vacanaṃ sutvā khadiravaniyo dutiyaṃ gāthamāha acāri vatāyaṃ vitudaṃ vanāni kaṭṭhaṅgarukkhesu asārakesu, Athāsadā khadiraṃ jātasāraṃ yatthabbhidā garuḷo uttamaṅganti. Tattha acāri vatāyanti acāri vata ayaṃ. Vitudaṃ vanānīti nissārāni simbalipātalibhaddakavanādīni vitudanto vijjhanto. Kaṭṭhaṅgarukkhesūti vanakaṭṭhakoṭṭhāsesu. Asārakesūti nissāresu pātalibhaddakasimbaliādīsu. Athāsadā khadiraṃ jātasāranti atha kho potakakālato paṭṭhāya jātasāraṃ khadiraṃ āsadaṃ sampāpuṇi. Yatthabbhidā garuḷo uttamaṅganti yatthabbhidāti yasmiṃ khadire abhindi padālayi. Garuḷoti sakuṇo, 1- sabbasakuṇānaṃ hetaṃ sagāravasampatissavacanaṃ 2-. Iti naṃ khadiravaniyo bho kandagalaka yattha tvaṃ uttamaṅgaṃ abhindi, khadiro nāmesa sārarukkhoti āha. So tattheva jīvitakkhayaṃ pāpuṇi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā kandagalako devadatto ahosi, khadiravaniyo pana ahamevāti. Kandagalakajātakaṃ dasamaṃ. Nataṃdaḷhavaggo chaṭṭho. @Footnote: 1 sakuṇesūtipi . 2 sagāravasappatissavacanantipi. @Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***The Pali Atthakatha in Roman Book 37 page 215-218. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4257 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4257 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=269 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1572 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1558 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1558 Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]