ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      4 Puṇṇanadījātakaṃ
     puṇṇaṃ nadinti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kakesi.
     Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū tathāgatassa paññaṃ ārabbha
kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho mahāpañño puthupañño
hāsapañño javanapañño tikkhapañño nibbedhikapañño upāyapaññāya
samannāgatoti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave idāneva pubbepi tathāgato paññavā upāyakusalo yevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni
uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhitvā bārāṇasirañño
atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaṃ kathaṃ gahetvā
kuddho mā mama santike vasīti bodhisattaṃ bārāṇasito pabbājesi.
Bodhisatto puttadāraṃ gahetvā ekasmiṃ kāsikagāmake vāsaṃ kappesi.
Aparabhāge rājā tassa guṇaṃ saritvā mayhaṃ kañci pesetvā ācariyaṃ
pakkosituṃ na yuttaṃ, ekaṃ pana gāthaṃ bandhitvā paṇṇaṃ likhitvā
kākamaṃsaṃ pacāpetvā paṇṇañca maṃsañca setavatthena paliveṭhetvā
rājamuddakāya lañchetvā pesessāmi, so yadi paṇḍito bhavissati
paṇṇaṃ vācetvā kākamaṃsabhāvaṃ ñatvā āgamissati, no ce
nāgamissatīti. So puṇṇaṃ nadinti imaṃ gāthaṃ paṇṇe likhi
               puṇṇaṃ nadiṃ yena ca peyyamāhu
               jātaṃ yavaṃ yena ca guyhamāhu
               dūraṃ gataṃ yena ca avhayanti
     so tyābhato handa ca bhuñja brāhmaṇāti
     tattha puṇṇaṃ nadiṃ yena ca peyyamāhūti kākapeyyā nadīti
vadantā yena puṇṇaṃ nadiṃ kākapeyyamāhu, na hi apuṇṇā nadī
kākapeyyāti vuccati. Yadāpi nadītīre ṭhatvā gīvaṃ apasāretvā 1-
kākena pātuṃ sakkā hoti tadā naṃ kākapeyyāti vadanti. Jātaṃ
@Footnote: 1 pasāretvātipi.
Yavaṃ yeva ca guyhamāhūti yavanti desanāmattaṃ, idha pana sabbampi
jātaṃ uggataṃ sampannaṃ taruṇasassaṃ adhippetaṃ. Taṃ hi yadā
antopaviṭṭhakākaṃ paṭicchādetuṃ sakkoti tadā guyhatīti guyhaṃ. Kiṃ guyhati.
Kākaṃ. Iti kākassa guyhaṃ kākaguyhanti taṃ vadamānā kākena
guyhavacanassa kāraṇabhūtena guyhanti vadanti. Tena vuttaṃ yena ca
guyhamāhūti. Dūraṃ gataṃ yena ca avhayantīti dūraṃ gataṃ vippavutthaṃ
piyapuggalaṃ yaṃ āgantvā nisinnaṃ disvā sace itthannāmo āgacchati
vassa kākāti vā vassantaññeva vā sutvā yathā kāko vassati
itthannāmo āgamissatīti evaṃ vadanti. Yena ca avhayanti
kathenti mantenti udāharantīti attho. So tyābhatoti so te
ānīto. Handa ca bhuñja brāhmaṇāti gaṇha brāhmaṇa bhuñjassu
naṃ khāda imaṃ kākamaṃsanti attho.
     Iti rājā imaṃ gāthaṃ paṇṇe likhitvā bodhisattassa pesesi.
So paṇṇaṃ vācetvā va rājā maṃ daṭṭhukāmoti ñatvā dutiyaṃ gāthamāha
         yato maṃ saratī rājā    vāyasampi pahetave
         haṃsā koñcā mayurā ca  asati yeva pāpiyāti.
     Tattha yato maṃ saratī rājā vāyasampi pahetaveti yadā rājā
vāyasamaṃsaṃ labhitvā tampi pahetuṃ maṃ sarati. Haṃsā koñcā mayurā
cāti yadā panassa ete haṃsādayo upanītā bhavissanti, etāni
haṃsamaṃsādīni lacchati tadā maṃ kasmā na sarissatīti attho. Aṭṭhakathāyaṃ
pana haṃsakoñacamayurānantipi pāṭho. So sundarataro. Imesaṃ
Haṃsādīnaṃ maṃsāni labhitvā kasmā maṃ na sarissati yevāti attho.
Asati yeva pāpiyāti yaṃ vā taṃ vā labhitvā saraṇaṃ nāma sundaraṃ,
lokasmiṃ pana asati yeva pāpiyā, asatikāraṇaṃ 1- yeva hīnaṃ lāmakaṃ,
tañca amhākaṃ rañño natthi, sarati maṃ rājā, āgamanaṃ me paccāsiṃsati,
tasmā gamissāmīti.
     Yānaṃ yojāpetvā gantvā rājānaṃ passi. Rājā tussitvā
purohitaṭṭhāne yeva patiṭṭhāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājā ānando ahosi, purohito pana ahamevāti.
                   Puṇṇanadījātakaṃ catutthaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 230-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4549              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4549              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1614              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1601              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1601              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]